________________
10
जिणदासगणिमहत्तरविरइयाए चुण्णीए संजुयं [सु० ४१-४३ गा. ५४-५५ जे भणंति केवलणाण-दसणाण एगत्तं ते इमं हेतुजुत्तिं भणंति
जह किर खीणावरणे देसन्नाणाण संभवो ण जिणे ।
उभयावरणातीते तह केवलदसणस्सावि ॥ १७ ॥ __एस ते हेतुजुत्ती जहा अत्थसाधणं ण संसहइ तहा उत्तर(२) हेतुजुत्तीए चेव भण्णति -
देसण्यागोवरमे जह केवलनाणसंभवो भणितो। देसदसणविगमे तह केवलदंसणं होतु ॥ १८ ॥ अह देसनाण-दमणविगमे तव केवलं मतं नाणं ।
ण मतं केवलदंमणमिच्छामेत्तं णणु तवेदं ॥ १० ॥ [ विशेषण. गा. १५५-५७ ] किंच
भण्णति जहोहिणाणी जाणति पासति य भासितं सुत्ते ।
ण य णाम ओहिदंसण-नाणेगत्तं तह इमं पि ॥ २०॥ [ विशेषण. गा. १७८ ] एवं पराभिप्पाये पडिसिद्धे एगंतरोवयोगता सिद्धा तह विमं भण्णति -
जह पासतु तह पामतु, पासति सो जेण दंसणं तं से ।
जाणइ य जेण अरहा तं से णाणं ति घेत्तव्यं ॥ २१ ॥ [ विशेषग. गा. १९२ ] 15 किंच-सिद्धऽधिकारे एगंतरो जे० १९९ प्र० ]वयोगदंसिगा इमा फुडा गाहा
नाणम्मि दंसणम्मि य एत्तो एगतरयम्मि उवउत्ता।
सव्वस्त केवलिस्सा जुगवं दो पत्थि उवयोगा ॥ २२ ।। [ विशेषण. गा. २२९ ) किंच भगवतीए
उवयोगो पगतरो पणुवीसतिमे सते सिणायस्स ।
भणितो विगडत्यो चिय छटुद्देसे विसेसेतुं ॥ २३ ॥ [विशेषण. गा. २३२] किंच
कस्स व णाणुमतमिणं जिणस्स जति होज दो वि उवयोगा।
गृणं ण होंति जुगवं जतो णिसिद्धा सुते बहुसो ॥ २४ ॥ [ विशेषण. गा. २४६ ] ४१. अह सव्वदव्यपरिणामभावविण्णत्तिकारणमणतं ।
सासयमप्पडिवाती एगविहं केवलं गाणं ॥ ५४ ।। केवलणाणेणऽत्थे गाउं जे तत्थ पण्णवणजोग्गे । ते भासइ तित्थयरो, वेइजोग तयं हवइ सेसं ॥ ५५ ॥
से तं केवलणाणं । से तं पञ्चक्खणाणं । १ वइजोग सुयं हवह तेसिं इत्ययं पाठः वृत्तिकृयां पाठान्तरत्वेन निर्दिष्टोऽस्ति । तथाहि-“अन्ये त्वेवं पठन्ति-'वइजोग सुयं हवइ तेसि' स वाम्योगः श्रुत भवति 'तेषां' श्रोतृणाम् ।" इति हारि० वृत्तौ । “अन्ये स्वेवं पठन्ति-वइजोग सुयं हवइ तेसि' तत्रायमर्थः-'तेषां' श्रोतृणां भावQतकारणत्वात् स वाम्योगः श्रुतं भवति, श्रुतमिति व्यवहियते इत्यर्थः ।" इति मलयगिरयः ॥ २ भवे शु० ॥ ३ अत्र, चूर्णि-वृत्तिकृतां से तं पञ्चपखं इत्येव पाठः सम्मतः । नोपलब्धोऽयं कस्यांचिदपि प्रतौ ॥
20
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org