SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ 10 जिणदासगणिमहत्तरविरइयाए चुण्णीए संजुयं [सु० ४१-४३ गा. ५४-५५ जे भणंति केवलणाण-दसणाण एगत्तं ते इमं हेतुजुत्तिं भणंति जह किर खीणावरणे देसन्नाणाण संभवो ण जिणे । उभयावरणातीते तह केवलदसणस्सावि ॥ १७ ॥ __एस ते हेतुजुत्ती जहा अत्थसाधणं ण संसहइ तहा उत्तर(२) हेतुजुत्तीए चेव भण्णति - देसण्यागोवरमे जह केवलनाणसंभवो भणितो। देसदसणविगमे तह केवलदंसणं होतु ॥ १८ ॥ अह देसनाण-दमणविगमे तव केवलं मतं नाणं । ण मतं केवलदंमणमिच्छामेत्तं णणु तवेदं ॥ १० ॥ [ विशेषण. गा. १५५-५७ ] किंच भण्णति जहोहिणाणी जाणति पासति य भासितं सुत्ते । ण य णाम ओहिदंसण-नाणेगत्तं तह इमं पि ॥ २०॥ [ विशेषण. गा. १७८ ] एवं पराभिप्पाये पडिसिद्धे एगंतरोवयोगता सिद्धा तह विमं भण्णति - जह पासतु तह पामतु, पासति सो जेण दंसणं तं से । जाणइ य जेण अरहा तं से णाणं ति घेत्तव्यं ॥ २१ ॥ [ विशेषग. गा. १९२ ] 15 किंच-सिद्धऽधिकारे एगंतरो जे० १९९ प्र० ]वयोगदंसिगा इमा फुडा गाहा नाणम्मि दंसणम्मि य एत्तो एगतरयम्मि उवउत्ता। सव्वस्त केवलिस्सा जुगवं दो पत्थि उवयोगा ॥ २२ ।। [ विशेषण. गा. २२९ ) किंच भगवतीए उवयोगो पगतरो पणुवीसतिमे सते सिणायस्स । भणितो विगडत्यो चिय छटुद्देसे विसेसेतुं ॥ २३ ॥ [विशेषण. गा. २३२] किंच कस्स व णाणुमतमिणं जिणस्स जति होज दो वि उवयोगा। गृणं ण होंति जुगवं जतो णिसिद्धा सुते बहुसो ॥ २४ ॥ [ विशेषण. गा. २४६ ] ४१. अह सव्वदव्यपरिणामभावविण्णत्तिकारणमणतं । सासयमप्पडिवाती एगविहं केवलं गाणं ॥ ५४ ।। केवलणाणेणऽत्थे गाउं जे तत्थ पण्णवणजोग्गे । ते भासइ तित्थयरो, वेइजोग तयं हवइ सेसं ॥ ५५ ॥ से तं केवलणाणं । से तं पञ्चक्खणाणं । १ वइजोग सुयं हवह तेसिं इत्ययं पाठः वृत्तिकृयां पाठान्तरत्वेन निर्दिष्टोऽस्ति । तथाहि-“अन्ये त्वेवं पठन्ति-'वइजोग सुयं हवइ तेसि' स वाम्योगः श्रुत भवति 'तेषां' श्रोतृणाम् ।" इति हारि० वृत्तौ । “अन्ये स्वेवं पठन्ति-वइजोग सुयं हवइ तेसि' तत्रायमर्थः-'तेषां' श्रोतृणां भावQतकारणत्वात् स वाम्योगः श्रुतं भवति, श्रुतमिति व्यवहियते इत्यर्थः ।" इति मलयगिरयः ॥ २ भवे शु० ॥ ३ अत्र, चूर्णि-वृत्तिकृतां से तं पञ्चपखं इत्येव पाठः सम्मतः । नोपलब्धोऽयं कस्यांचिदपि प्रतौ ॥ 20 Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.001150
Book TitleAgam 44 Chulika 01 Nandi Sutra
Original Sutra AuthorDevvachak
AuthorJindasgani Mahattar, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2004
Total Pages142
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, G000, G010, & agam_nandisutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy