Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad
View full book text
________________
5
४०. तं सव्वं पि चतुव्विहं दव्वादियं । 'सव्वदन्व' त्ति धम्मा-धम्माऽऽगासातयो तेहिंतो जीवदव्वा अनंतगुणा, तेहिंतो वि पुग्गलदव्त्रा अनंतगुणा, एते सव्वे सरुवतो जाणति । खेत्तं पि लोगा- लोगभेदभिष्णमणंतं सरूत्रतो जाणति । कालं पि समयाऽऽवलियादियं तीयमणागतसव्वद्धं वा सवतो सव्वं जाणति । भात्रा वि दुविधा भावा - जीवभावा अजीवभावा य । तत्थ जीवभावा कम्मुदयसतत्तपरिणामितलक्खणा गति कसायादिया कम्मुदयलक्खणा अणेगविधा, उवसम[ जे० १९८ प्र० ] खय-खयोत्रसमजीव सतत्तलक्खणा अणेगविहा, 10 पारिणामिता य जीव-भव्वा ऽभव्वत्तादिया, अजीवाऽमुत्तदव्वेसु धम्मा-धम्माऽऽगासा गति द्विति- अवगाहलक्खणा, अगुरुलहुगा य अणंता, पुग्गलदव्या य मुहुम- बादर - विस्ससापरिणता अभिदधणुमादिया अणेगविधा । परमाणुमादीण य वण्णादिपज्जा एगादिया अणंता । एते दव्वादिया सव्वै सव्वधा सव्वत्थ सव्वकालं उवयुक्त्तो सागाराSणागारलक्खणेहिं णाण- दंसणेहिं जाणति पासति य । एत्थ केवलणाण- दंसणोत्रयोगेहिं बहुधा समयसन्भावं आयबुद्धीए पकप्पेता इमं भांति
15
20
जिणदासगणिमहत्तरविरइयाए चुण्णीए संजयं
[ सु० ४०
४०. तं समासओ चउव्विहं पण्णत्तं तं जहा- देव्वओ खेत्तओ कालओ भावओ ।
तत्थ दव्व णं केवलणाणी सव्वदव्वाइं जाणइ पासइ । खेत्तओ णं केवलणाणी सव्वं खेत्तं जाणइ पासइ । कालओ णं केवलणाणी सव्वं कालं जाणइ पासइ । भावओ णं केवलणाणी सव्वे भावे जाणइ पासइ ।
25
२८
किंच
यी भांति जुगवं जाणइ पासति य केवली नियमा । अण्णे एगंतरियं इच्छंति सुतोवदेसेणं ॥ १ ॥
तत्थ जे ते भांति 'जुगवं जाणति पासति य' ते इमं उववत्ति उवदिसंति
to or a वसुं दंसणमिच्छंति जिणवरिंदस्स ।
जं चिय केवलनाणं तं चिय से दंसणं बेंति ॥ २ ॥ [ विशेषण. गा. १५३-५४ ]
Jain Education International
जं केवलाई सादी- अपज्जवसिताइं दो वि भणिताई । तो बेंति के जुगवं जाणति पासति य सव्वष्णू ॥ ३ ॥
इ हराssar - णिहणत्तं मिच्छाssवरणक्खयो त्ति व जिणस्स । इतरेतरावरणया अहवा णिक्कारणावरणं ॥ ४ ॥
तह य असव्वण्णुत्तं सव्वदरिसित्तणप्पसंगो य ।
एतरोवयोगे जिणस्स दोसा बहुविधीता ॥ ५ ॥ [ विशेषण. गा. १९३-१९५] एवं परेण बहुधा भणिते आगमवादी उत्तरं इमं आह
भण्णति, भिण्णमुहुत्तोवयोगकाले वि तो तिनाणिस्स ।
मिच्छा छावट्ठी सागरोवमाइं वयोवसमो ॥ ६ ॥ [ विशेषण. गा. २०२ ]
१ दव्यभ ४ । दव्वओ ल० ।। २ तत्थ इति खं० सं० ल० शु० नास्ति ॥ ३व्वाति जा शु० ॥ ४ सव्वभावे खं० ॥ ५णु-दुअणुगादीण आ० दा० ॥
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142