Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 61
________________ २६ जिणदासगगिमहत्तरविरइयाए चुण्णीए संजुयं [सु० ३७-३९ ३७. से तं कि सिद्ध केवलणाणं ? सिद्धकेवलणाणं दुविहं पण्णत्तं, तं जहा-अणंतरसिद्धकेवलणाणं च परंपरसिद्ध केवलणाणं च । ३७. से किं तं सिद्धकेवलनाणेत्यादि सूत्रम् । तत्थ सिद्धकेवलणाणं दुविहं-अणंतरं परंपरं । तत्थ अणंतरं णो समयंतरं पत्तं, सिद्धत्वप्रथमसमयवर्तिन इत्यर्थः ॥ 5 ३८. से किं तं अणंतरसिद्धकेवलणाणं ? अणंतरसिद्ध केवलणाणं पण्णरसविहं पण्णत्तं, तं जहा-तित्थसिद्धा १ अतित्थसिद्धा २ तित्थगरसिद्धा ३ अतित्थगरसिद्धा ४ सयंबुद्धसिद्धा ५ पत्तेयबुद्धसिद्धा ६ बुद्धबोहियसिद्धा ७ इथिलिंगसिद्धा ८ पुरिसलिंगसिद्धा ९ णपुंसगलिंगसिद्धा १० सलिंगसिद्धा ११ अण्णलिंगसिद्धा १२ गिहिलिंगसिद्धा १३ एगसिद्धा १४ अणेगसिद्धा १५ । से तं अणंतरसिद्धकेवलणाणं । 10 ३८. ते पंचदसविधा तित्थसिद्धाइया । 'तित्यसिद्धा' इति जे तित्थे सिद्वा ते तित्थसिद्धा, तित्थं च चातुवण्णो समणसंघो पढमादिगणधरा वा, भणितं च आरिसे--"तित्थं भंते ! तित्थं ? [जे० १९६ द्वि०] अरहादि तित्थं ? गोतमा! अरहा ताव तित्थंकरे, तित्थं पुण चातुवण्णो समणसंघो" [भग. श. २० उ० ८ सू. ६८२] तम्मि तित्थकालभावे उप्पण्णे ततो वा तित्थकालभावातो जे सिद्वा ते तित्थसिद्धा१। अतित्थं-चातुवण्णसंघस्स अभावो तित्थकालभावस्स वा अभावो। तम्मि अतित्थकाल मावे अतित्थकालभावातो या जे सिद्वा ते अतित्थसिद्धा। तं च 15 अतित्थं तित्यंतरे तित्थे वा अणुप्पण्णे जहा मरुदेविसामिणिप्पभितयो २ । रिसभादयो तित्थकरा, ते जम्हा तित्थकर णामकम्मुदयभावे द्विता तित्थकरभावातो वा सिद्धा तम्हा ते तित्थकरसिद्धा ३। अतित्थकरा सामण्णकेवलिणो गोतमादि, तम्मि अतित्थकरभावे द्विता अतित्थकरभावातो वा सिद्धा अतित्थकरसिद्धा ४ । स्वयमेव बुद्धा स्वयंबुद्धा, सतं अप्पणिज्ज वा जाइसरणादि कारणं पडुच्च बुद्धा सतंबुद्धा । स्फुटतरमुच्यते-बाह्यप्रत्ययमन्तरेण ये प्रतिबु दास्ते स्वयंवुद्धा । ते य दुविहा-तित्थगरा तित्थगरवतिरित्ता वा । इह वइरित्तेहिं अधिकारो । किंच-स्वयंबुद्धस्स 20 बारसविहो वि उवही भवति, पुव्वाधीतं से मुतं भवति या ण वा। जति से नत्थि तो लिंग नियमा गुरुसण्णिहे पडिवज्जइ, गच्छे य विहरति । अह पुब्बाधीतमुतसंभवो अत्थि तो से लिंगं देवता पयच्छति, गुरुसणिहे वा पडिवज्जति । जइ य एंगविहारविहरणजोग्गो, इच्छा व से तो एको चेव विहरति, अण्णहा गच्छे विहरतीत्यर्थः । एतम्मि भावे द्विता सिद्धा एतातो वा भावातो सिद्धा सयंबुद्धसिद्धा ५ । 'पत्तेयबुद्धा' पत्तेयं-बाह्य वृपभादि कारणमभिसमीक्ष्य बुद्धाः प्रत्येकबुद्धाः। बहिःप्रत्ययप्रतिबुद्धानां च पत्तेयं नियमा विधारो जम्हा तम्हा य ते पत्तेयबुद्धा, 25 जहा करकंडुमादयो । किंच-पत्तेयबुद्धाणं जहण्णेण दुविहो उक्कोसेणं णवविधो उबही नियमा पाउरणवज्जो भवति। किंच-पत्तेयबुद्धाणं पुन्वाधीतं सुतं णियमा भवति, जहण्णणं एकारसंगा, उक्कोसेणं भिण्णदसपुव्वा । लिंगं च से देवता पयच्छति, लिंगवज्जिता वा भवति । जतो [जे० १९७ प्र०] भणितं-"रुप्पं पत्तेयबुद्धा" [आव. गा. ११३९] इति । एतम्मि भावे एतातो वा सिद्धा पत्तेयबुद्धसिद्धा ६ । बुद्धबोधिता-जे सतंबुद्धेहि तित्थकरादिएहि बोहिता, पत्तेयबुद्धेहिं वा कविलादिएहि बोधिता ते बुद्धवोधिता। अहवा बुद्धवोधिएहिं वोधिता बुद्धबोधिता, एवं मुहम्मा30 दिएहिं जंबुणामादयो भवंति । अहवा बुद्ध इति-प्रतिवुद्धा, तेहिं प्रतिवोधिता बुद्धबोधिता, प्रभवादिभिराचार्यैः । १ अप्पणा जे वा जाई आ० दा० ॥ २ णितमा मो० ॥ ३ पगविधारविधरणजोग्गो आ० ॥ ४ विहारः इत्यर्थः ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142