SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ २६ जिणदासगगिमहत्तरविरइयाए चुण्णीए संजुयं [सु० ३७-३९ ३७. से तं कि सिद्ध केवलणाणं ? सिद्धकेवलणाणं दुविहं पण्णत्तं, तं जहा-अणंतरसिद्धकेवलणाणं च परंपरसिद्ध केवलणाणं च । ३७. से किं तं सिद्धकेवलनाणेत्यादि सूत्रम् । तत्थ सिद्धकेवलणाणं दुविहं-अणंतरं परंपरं । तत्थ अणंतरं णो समयंतरं पत्तं, सिद्धत्वप्रथमसमयवर्तिन इत्यर्थः ॥ 5 ३८. से किं तं अणंतरसिद्धकेवलणाणं ? अणंतरसिद्ध केवलणाणं पण्णरसविहं पण्णत्तं, तं जहा-तित्थसिद्धा १ अतित्थसिद्धा २ तित्थगरसिद्धा ३ अतित्थगरसिद्धा ४ सयंबुद्धसिद्धा ५ पत्तेयबुद्धसिद्धा ६ बुद्धबोहियसिद्धा ७ इथिलिंगसिद्धा ८ पुरिसलिंगसिद्धा ९ णपुंसगलिंगसिद्धा १० सलिंगसिद्धा ११ अण्णलिंगसिद्धा १२ गिहिलिंगसिद्धा १३ एगसिद्धा १४ अणेगसिद्धा १५ । से तं अणंतरसिद्धकेवलणाणं । 10 ३८. ते पंचदसविधा तित्थसिद्धाइया । 'तित्यसिद्धा' इति जे तित्थे सिद्वा ते तित्थसिद्धा, तित्थं च चातुवण्णो समणसंघो पढमादिगणधरा वा, भणितं च आरिसे--"तित्थं भंते ! तित्थं ? [जे० १९६ द्वि०] अरहादि तित्थं ? गोतमा! अरहा ताव तित्थंकरे, तित्थं पुण चातुवण्णो समणसंघो" [भग. श. २० उ० ८ सू. ६८२] तम्मि तित्थकालभावे उप्पण्णे ततो वा तित्थकालभावातो जे सिद्वा ते तित्थसिद्धा१। अतित्थं-चातुवण्णसंघस्स अभावो तित्थकालभावस्स वा अभावो। तम्मि अतित्थकाल मावे अतित्थकालभावातो या जे सिद्वा ते अतित्थसिद्धा। तं च 15 अतित्थं तित्यंतरे तित्थे वा अणुप्पण्णे जहा मरुदेविसामिणिप्पभितयो २ । रिसभादयो तित्थकरा, ते जम्हा तित्थकर णामकम्मुदयभावे द्विता तित्थकरभावातो वा सिद्धा तम्हा ते तित्थकरसिद्धा ३। अतित्थकरा सामण्णकेवलिणो गोतमादि, तम्मि अतित्थकरभावे द्विता अतित्थकरभावातो वा सिद्धा अतित्थकरसिद्धा ४ । स्वयमेव बुद्धा स्वयंबुद्धा, सतं अप्पणिज्ज वा जाइसरणादि कारणं पडुच्च बुद्धा सतंबुद्धा । स्फुटतरमुच्यते-बाह्यप्रत्ययमन्तरेण ये प्रतिबु दास्ते स्वयंवुद्धा । ते य दुविहा-तित्थगरा तित्थगरवतिरित्ता वा । इह वइरित्तेहिं अधिकारो । किंच-स्वयंबुद्धस्स 20 बारसविहो वि उवही भवति, पुव्वाधीतं से मुतं भवति या ण वा। जति से नत्थि तो लिंग नियमा गुरुसण्णिहे पडिवज्जइ, गच्छे य विहरति । अह पुब्बाधीतमुतसंभवो अत्थि तो से लिंगं देवता पयच्छति, गुरुसणिहे वा पडिवज्जति । जइ य एंगविहारविहरणजोग्गो, इच्छा व से तो एको चेव विहरति, अण्णहा गच्छे विहरतीत्यर्थः । एतम्मि भावे द्विता सिद्धा एतातो वा भावातो सिद्धा सयंबुद्धसिद्धा ५ । 'पत्तेयबुद्धा' पत्तेयं-बाह्य वृपभादि कारणमभिसमीक्ष्य बुद्धाः प्रत्येकबुद्धाः। बहिःप्रत्ययप्रतिबुद्धानां च पत्तेयं नियमा विधारो जम्हा तम्हा य ते पत्तेयबुद्धा, 25 जहा करकंडुमादयो । किंच-पत्तेयबुद्धाणं जहण्णेण दुविहो उक्कोसेणं णवविधो उबही नियमा पाउरणवज्जो भवति। किंच-पत्तेयबुद्धाणं पुन्वाधीतं सुतं णियमा भवति, जहण्णणं एकारसंगा, उक्कोसेणं भिण्णदसपुव्वा । लिंगं च से देवता पयच्छति, लिंगवज्जिता वा भवति । जतो [जे० १९७ प्र०] भणितं-"रुप्पं पत्तेयबुद्धा" [आव. गा. ११३९] इति । एतम्मि भावे एतातो वा सिद्धा पत्तेयबुद्धसिद्धा ६ । बुद्धबोधिता-जे सतंबुद्धेहि तित्थकरादिएहि बोहिता, पत्तेयबुद्धेहिं वा कविलादिएहि बोधिता ते बुद्धवोधिता। अहवा बुद्धवोधिएहिं वोधिता बुद्धबोधिता, एवं मुहम्मा30 दिएहिं जंबुणामादयो भवंति । अहवा बुद्ध इति-प्रतिवुद्धा, तेहिं प्रतिवोधिता बुद्धबोधिता, प्रभवादिभिराचार्यैः । १ अप्पणा जे वा जाई आ० दा० ॥ २ णितमा मो० ॥ ३ पगविधारविधरणजोग्गो आ० ॥ ४ विहारः इत्यर्थः ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001150
Book TitleAgam 44 Chulika 01 Nandi Sutra
Original Sutra AuthorDevvachak
AuthorJindasgani Mahattar, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2004
Total Pages142
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, G000, G010, & agam_nandisutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy