SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ केवलणाणं तब्भेया य] सिरिदेववायगविरइयं णंदीमुत्तं । २७ एतभावे द्विता एतातो वा सिद्धा बुद्धबोधितसिद्धा ७ । 'सलिंगसिद्धा' दवलिंगं पति रजोहरण-मुहपोत्ति-पडिग्गहधारणं सलिंग, एतम्मि दवलिंगे द्विता एतातो वा सिद्धा सलिंगसिद्धा ८। 'अण्णलिंगसिद्धा' तावस-परिवायगादिवकल-कासायमादिदव्वलिंगडिता सिद्धा अण्णलिंगसिद्धा ९। एवं गिहिलिंगे वि-केसादिअलंकरणादिए दन्चलिंगे हिता सिद्धा गिहिलिंगसिद्धा १० । इथिलिंगं ति-इत्थीए लिंग इथिलिंगं, इत्थीए उवलक्षणं ति वुत्तं भवति । तं तिविह-वेदो सरीरनिबत्ती णेवच्छं च, इह सरीरनिबत्तीए अधिकारो, ण वेद-णेवच्छेहि । तत्थ वेदे 5 कारणं-जम्हा वीणवेदो जद्दण्णेणं अंतोमुहुत्तातो उक्कोसेण देसूणपुषकोडीतो सिज्झति, णेवच्छस्स य अणियतत्तणतो, तम्हा ण तेहिं अहिकारो । सरीराकारणिबत्ती पुण णियमा वेदुदयातो णामकम्मुदयाओ य भवति तम्मि सरीरनिव्वत्तिलिंगे ठिता सिद्धा तातो वा सिद्धा इथिलिंगसिद्धा ११ । एवं पुरिस-णपुंसकलिंगा वि भाणितवा १२-१३ । एकसिद्ध त्ति-एकम्मि समए एक्को चेव सिद्धो १४ । अणेगसिद्ध त्ति-एकम्मि समए अणेगे सिद्धा, दुगादि जाव असतं ति । भणितं च 10 बत्तीसा अडयाला सट्ठी बावत्तरी य बोधवा । चुलसीती छण्णउती दुरहित अटुत्तरसतं च ॥१॥१५॥ [बृहत्सं. गा. ३३३] चोदक आह-णणु एते पण्णरस भेदो छभेदहिताअण्णोण्णनिरवेक्खा ण भवंति कहं पंचदसभेद त्ति पण्णता? आचार्य आह-णणु तित्थाऽतित्थपुरिसवि जे० १९७ द्वि० ]भागुप्पण्णा-ऽणुप्पण्णकालभेदतो वा दो भेदा परोप्परविरुद्धा १, तहा तित्थगरणामकम्मुदयातो अभावतो य दो भेदा परोप्परविरुद्धा २, तहा लिंगादिया दवलिंग- 15 पडिवत्तिभेदा परोप्परविरुद्धा ३, तहा मोहुत्तरपगडिवेदभेदोदयतो स्थिमादिसरीरलिंगणिव्यत्ती परोप्परविरुद्धा ४, एगा-ऽणेगा वि एक्ककालसहचरिता-ऽचरितत्तणतो भिण्णा ५, सयंबुद्धादयो वि णाणावरणक्खोवसमविसेसपडिबोधविसेसत्तणतो प्रतिविसिट्ठा ६, एवं तित्थादियाण अण्णोष्णलक अणसभावट्ठिताणं पंचदस भेदा पण्णत्ता, किंचजहा मतिणाणे गच्चादियाण चरिमपज्जवसाणाणं अण्णोष्णाए॒वेधत्तणे वि भेदो इहं पि जइ तहा तो को दोसो ?, किंच-नाणाणयाभिप्पायत्तणतो मुत्तस्स य अणेगगम-पजायत्तणतो अभिधाणभेदत्तणतो य पंचदसभेदकरणं ति ण 20 दोसो ॥ इदाणिं तं चेव सिद्धकेवलणाणं समतभेदतो अणेगधा बिसेसिजति__ ३९. से किं तं परसिद्धकेवलणाणं ? परंपरसिद्धकेवलणाणं अणेगविहं पण्णत्तं, तं जहा-अपढमसमयसिद्धा दुसमयसिंद्धा तिसमयसिंद्धा चउसमयसिद्धा जाव दससमयसिद्धा संखेज्जसमयसिद्धा असंखेज्जसमयसिद्धा अणंतसमयसिद्धा, से तं परंपरसिद्ध केवलणाणं । से तं सिद्धकेवलणाणं । ३९. पढमसमयसिद्धस्स जो वितियसमयसिद्धो सो परो, तस्स वि य अण्णो, एवं परंपरसिद्धकेवलनाणं भाणितव्वं । तं च 'अपढमसमय' इत्यादि । नास्य प्रथमः समयो विद्यत इत्यप्रथमः, द्वितीयसमयसिद्ध इत्यर्थः, सच परंपरसिद्धविसेसणस्स प्रथमः, तस्स परतो वितियादिसमया माणितवा॥ १ मेदा विमेद आ० दा० । अत्रेदमवधेयम्-श्रीमद्भिहरिभद्रपादैः मलयगिरिचरणश्च स्वस्ववृत्तौ तीर्थसिद्धा-उतीर्थसिद्धरूपभेदद्वयान्तः पञ्चदशमेदान्तर्भावं सङ्कल्प्यव चालना-प्रत्यवस्थाने उपन्यस्ते स्तः तदनुसारी पाठभेदोऽपि चूकॊदर्शेषु दृश्यते । किञ्च-चूर्णीसत्कप्राचीनतमे आदर्श षड्भेदान्तः पञ्चदशमेदान्तर्भावावेदकः छम्मेदहिता० इत्यादिः पाठो वरीवृत्यते, आचार्य प्रतिविधानमपि षड्विभागावेदकमेव विद्यते इत्यस्माभिः छम्मेदद्विता० इति पाठ एव मूले आइतोऽस्ति । अत्रार्थे तद्विद एव प्रमाणमिति ॥ २ गत्यादिकानां चरमपर्यबसानानाम् " गइ इंदिए य." तथा "भासग परित्त" इति आवश्यकनियुक्तिगाथा १४-१५ निर्दिष्टानां द्वाराणाम् इत्यर्थः ॥ ३ गुवेक्खताण वि आ० दा० ॥४-५-६-७ सिद्ध केवलणाणं ल. ॥ ८ समयो तम्मि सिद्धो आ० दा०॥ 25 Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001150
Book TitleAgam 44 Chulika 01 Nandi Sutra
Original Sutra AuthorDevvachak
AuthorJindasgani Mahattar, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2004
Total Pages142
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, G000, G010, & agam_nandisutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy