Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 60
________________ केवलणाणं तब्भया य] सिरिदेववायगविरइयं गंदीसुतं । २५ उपलभत इत्यर्थः। अहवा दो वि पदा एगट्ठा । विसिट्ठविमुद्धिविसेसदंसगो तरसद्दो त्ति, यथा शुक्लः शुक्लतर इति। किंच-जहा पगासगदनविसेसातो खेत्तविमुद्धि(द्धी) विसेसेणऽक्खिज्जति तहा मणपज्जवनाण-चरणविसेसातो रिजुमणपज्जवणाणिसमी[जे० १९६ प्र० ]बातो विपुलमणपज्जवणाणी विसुद्धतरागं जाणति, मणपज्जवनाणावरणवयोवसमुत्तमलंभत्तणतो वा वितिमिरतरागं ति भण्णति । अहवा पुव्यबद्धमणपज्जवनाणावरणखयोवसमुत्तमलंभत्तणतो विसुद्धं ति भणितं तस्सेवाऽऽवरणवज्झमाणस्सऽभावत्तणतो पुचवद्धस्स य अणुदयत्तगतो वितिमिरतराग-ति 5 भण्णति । अहवा दो वि एते एगट्ठिया पदा। मणपजवनाणस्स सेसं कंठं ॥ इदाणिं केवलनाणं भण्णति, मणपज्जवनाणाणंतरं मुत्तकमुट्टित्तणतो विमुद्धिलाभुत्तमयो य केवलं भण्णति ३३. से किं तं केवलणाणं ? केवलणाणं दुविहं पण्णत्तं, तं जहा-भवत्थकेवलणाणं च सिद्धकेवलणाणं च ___ ३३. से किं तं केवलेत्यादि सूत्रम् । केवलनाणमभेदे वि भेदो भव-सिद्धावत्यादिएहि अणेगधा इमो 10 कज्जति-मणुस्सभवद्वितस्स जं केवलनाणं तं भवत्थकेवलनाणं । चसद्दो उस्सण्णं भेददंसणे । सबकम्मविप्पमुक्को सिद्धो, तस्स जं गाणं तं सिद्धकेवलनाणं ॥ __३४. से किं तं भवत्थकेवलणाणं ? भवत्थकेवलणाणं दुविहं पण्णत्तं, तं जहा-सजोगिभवत्थकेवलणाणं च अजोगिभवत्थकेवलनाणं च । ३४. मणादितो जोगो, सो य जहासंभवातो, तेण सह जोगेण सजोगी, तस्स जं नाणं तं सजोगिभवत्थ- 15 केवलणाणं । अजोगी-सव्वजोगनिरुद्धो सइलेसभावहितो, तस्स जं णाणं तं अयोगिभवत्थकेवलनाणं ॥ ३५. से किं तं सजोगिभवत्थकेवलणाणं ? सजोगिभवत्थकेवलणाणं दुविहं पण्णत्तं, तं जहा-पढमसमयसजोगिभवत्थकेवलणाणं च अपढमसमयसजोगिभवत्थकेवलणाणं च, अहवा चरिमसमयसजोगिभवत्थकेवलणाणं च अचरिमसमयसजोगिभवत्थकेवलणाणं च । से तं सजोगिभवत्थकेवलणाणं । ३६. से किं तं अजोगिभवत्थकेवलणाणं ? अजोगिभवत्यकेवलणाणं दुविहं पण्णत्तं, तं जहा-पढमसमयअजोगिभवत्थकेवलणाणं च अपढमसमयअजोगिभवत्थकेवलणाणं च, अहवा चरिमसमयअजोगिभवत्थकेवलणाणं च अचरिमसमयअजोगिभवत्थकेवलणाणं च । से तं अजोगिभवत्थकेवलणाणं ।। ३५-३६. पढमसमयो केवलणाणुप्पत्तिसमयो च्चेव, अपढमो वितियादिसमयो-जाव सजोगित्तस्स चरमसम- 25 एत्यर्थः । अहवा एसेवऽत्यो समयविकप्पेण अण्णहा दंसिज्जति-सजोगिकालचरिमसमए चरिमोति-पच्छिमो, ततो परं अयोगी भविष्यतीत्यर्थः । अचरिमो त्ति-चरिमो न भवति, चरिमस्स आदिसमयातो आरम्भ ओमत्थगं जाव पढमसमयो ताव अचरमसमया भण्णंति, एतेसु जणाणं तं अचरमसमयभवत्थकेवलनाणं । सेसं कंठं ।। १ 'विसुद्धिविसेसो लदिख आ० दा० ॥ २त्तरमयो आ० दा० ॥ 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142