Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 58
________________ मगपञवगाणं तस्सामी तम्भेया य ] सिरिदेववायगविरइयं णंदोमुत्तं । २३ ३१. समासओ चउन्विहं पण्णत्तं, तं जहा-देवओ खेत्तओ कालओ भावओ। तत्थ दव्वओ णं उज्जुमती अणंते अणंतपदेसिए खंधे जाणइ-पासइ, ते चेव विउलमती अन्भहियतराए जाणति पासति। खेत्तओणं उज्जुमती अहे जाव इमीसे रयणप्पभाए पुढवीए उवरिमहेहिल्लाई खुड्डागपयराइं उढे जाव जोतिसम्म उवरिमतले तिरियं जाव अंतोमणुस्सखित्ते अड्डाइज्जेसु दीव-संमुद्देसु मण्णीणं पंचेंदियाणं पज्जत्तगाणं मणोगते भावे जाणइ 5 पासइ, तं चेव विउलमती अड्डाइजेहिं अंगुलेहिं अंब्भहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं "खेत्तं जाणति पासति । कालओ णं उज्जुमती जहण्णेणं पलिओवमस्स असंखेज्जतिभागं उक्कोसेणं पि पलिओवमस्स असंखेज्जतिभागं अतीयमणागयं वा कालं जाणति पासति, तं चेव विउलमती अन्भहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइ। भावओ णं उज्जुमती अणंते भावे जाणइ पासइ सबभा- 10 वाणं अणंतभागं जाणइ पासइ, तं चेव विउलमती अँभहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइ । ३२. मणपज्जवणाणं पुण जणमणपरिचिंतियत्थपायडणं । माणुसखेत्तणिबद्धं गुणपञ्चइयं चरित्तवओ ॥ ५३॥ से तं मणपज्जवणाणं । १दवओ४। दव्वओ ल० ॥ २ तत्थ इति ख० सं० ल० नास्ति ॥ ३ अन्भहियतराप विउलतराप विसुद्धतराप घितिमिरतराए जाणति जे० डे० मो० ल० । अब्भहियतराप विसुद्धतगप वितिमिरतराए जाणति ख० सं० । एतयोः पाठभेदयोः प्रथमः सूत्रपाठभेदः श्रीमलय िववृत्तावाहतोऽस्ति । द्वितीयः पुनः पाठमेदो भगवता श्रीअभयदेवसूरिणा भगवत्यामष्टमशतकद्वितीयोद्देशके मनःपर्यवज्ञानविषयकसूत्रव्याख्यानावसरे जहा नंदीए इति सूत्रनिर्दिष्टनन्दिसूत्रपाठोद्धरणे तद्वयाख्याने चादृतोऽस्ति । चूर्णि-हरिभद्रवृत्तिसम्मतस्तु सत्रपाठः शु. आदर्श एव उपलभ्यते ॥ ४ उज्नुमती जहनेणं अंगुलस्स असंखेज्जभार्ग उकोसेणं महे जाव मु० । नोपलभ्यते कस्मिश्चिदप्यादर्शऽयं पाठः, नापि चूर्णिकृता वृत्तिकृदयां वाऽयं पाठः स्वीकृतो व्याख्यातो वा वर्तते । अपि च श्रीअभयदेवाचार्येणापि भगवत्यां अष्टमशतकद्वितीयोद्देशके नन्दीपाठोद्धरणे नाय पाठ उल्लिखितो व्याख्यातो वाऽस्ति । नापि विशेषावश्यकादी तट्टीकादिषु वा मनःपर्यवज्ञानक्षेत्रवर्णनाधिकारे जघन्योत्कृष्टस्थानचिन्ता दृश्यते ॥ ५ इमीप ल०॥ ६ उवरिमहेढिल्लेसु खुडागपयरेसु उड्ढे खं० सं० । उवरिमडिल्ले खुडागपयरे उड्ढे खं० सं० विना मलयगिरिवृत्तौ च ॥ ७'तलो खं० सं० शु०॥ ८ समुद्देसु पण्णरससु कम्मभूमीसुतीसाए अकम्मभूमीसु छप्पण्णाए अंतरदीवगेसु सण्णीणं हे. शु. मो. मु.। श्रीमद्भिरभयदेवाचार्यभगवत्यामष्टमशतकद्वितीयोद्देशके नन्दीसूत्रपाठोद्धरणे एष एव सूत्रपाठ अहतोऽस्ति । । ९ 'जेहिमंगु मो० मु०॥ १० अमहियतरं विउलतरं विसुद्धतरं वितिमिरमरं खेत्तं इति हरिभद्र-मलयगिरिवृत्तिसम्मतः सूत्रपाठः जे. मो. मु. ॥ २१ खेतं इति जे० सं० डे० शु० नास्ति । भगवत्यामभयदेवाचार्योद्धते नन्दीपाठेऽपि नास्ति । १२ भगवत्या श. ८ उ. २ नन्दीपाठोद्धरणे ॥ १३ अब्भहियतरागं विउलतरागं इति पदद्वयं खं० सं० लसं० नास्ति | भगवत्यामपि नन्दीपाठोद्धरणे एतत् पदद्वय नास्ति ॥ १४ अत्र अभहियतरागं विउलतरागं वितिमिरतराग इति पदत्रयं खं० सं० ल. भगवत्यां नन्दीसूत्रपाठोद्धरणे च नास्ति, केवलं विसुद्धतरागं इत्येकमेव पदं वर्तते ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142