Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad
View full book text
________________
जिणदासगणिमहत्तरविरइयाए चुण्णीए संजुयं
[मु० ३०-३२ म्मभूमगगम्भवतियमणुस्साणं । [९] जइ अपमत्तसंजयसम्मदिट्ठिपज्जत्तगसंखेज्जवासाउयकम्मभूमगगब्भवतियमणुस्साणं किं इड्डिपत्तअपमत्तसंजयसम्मदिट्ठिपज्जत्तगसंखेज्जवासासाउयकम्मभूमगगन्भवतियमणुस्साणं अणिड्ढिपत्तअपमत्तसंजयसम्मबिट्ठिपज्जत्तगसंखेज्जवासाउयकम्मभूमगगब्भवतियमणुस्साणं ? गोयमा ! इड्डिपत्तअपमत्तसंजय5 सम्मदिट्ठिपज्जत्तगसंखेज्जवासाउयकम्मभूमगगन्भवतियमणुस्साणं, णो अणिड्डिपत्तअपमत्तसंजयसम्मदिट्ठिपज्जत्तगसंखेज्जवासाउयकम्मभूमगगब्भवतियमणुस्साणं मणपज्जवणाणं समुप्पज्जइ। _____ २९. किं मणुस्सा० इत्यादि । सम्मुच्छिममणुस्सा गब्भवकंतियमणुस्साण चेव वंत-पित्तादिसु संभवंति । कम्मभूमगा पंचमु भरहेसु पंचमु एरवदेसु पंचमु महाविदेहेमु य । हेमवतादिमु मिधुणा ते अकर्मभूमगा । तिण्णि 10 जोयणशते लवणजलमोगाहित्ता चुल्लहिमवंतसिहरिपादपतिहिता एगृरुगादि छप्पण्णं अंतरदीवगा । किं पज्जत्ताणं
अपज्जत्ताणं ? ति । पज्जत्ती णाम-सत्ती सामत्थं । सा य पुग्गलदबोवचया उप्पज्जति । ताओ य छ पज्जत्तीतोआहार-सरीर-इंदिय-आणापाण-भासा-मणपज्जत्ती चेति । तत्य एगिदियाणं चउरो, विगलिंदियाणं पंच, अस्सण्णीणं संववहारतो पंच चेव, सण्णीणं च छ । तत्थ आहारपज्जत्ती नाम खल-रसपरिणामणसत्ती आहारपज्जत्ती । सत्तधातुतया परिणामणसत्ती सरीरपज्जत्ती । पंचण्हमिदियाणं [जे० १९४ द्वि० ] जोग्गा पोग्गला चियित्तु अणाभोगनिव्वत्तित15 विरियकरणेण तब्भावणयणसत्ती इंदियपज्जत्ती । [उस्सास]पोग्गलजोग्गाणापाणूण गहण-णिसिरणसत्ती आणापाणुपज्जत्ती । वइजोग्गे पोन्गले घेत्तूण भासत्ताए परिणामेत्ता वइजोगत्ताए निसिरणसत्ती भासापज्जत्ती । मणजोग्गे पोग्गले घेत्तूणं मणत्ताए परिणामेत्ता मणजोगत्ताए निसिरणसत्ती मणपज्जत्ती । एताओ पज्जत्तीओ पज्जत्तयणामकम्मोदएणं णिवत्तिजंति, ता जेसिं अत्थि ते पज्जत्तया । अपज्जत्तयणामकम्मोदएणं अणिवत्तातो
जेसिं ते अपज्जत्तया । अप्पमत्तसंजता जिणकप्पिया परिहारविमुद्धिया अहालंदिया पडिमापडिवण्णगा य, एते 20 सततोवयोगोवउत्तत्तणतो अप्पमत्ता । गच्छवासिणो पुण पमत्ता, कण्हइ अणुवयोगसंभवतातो। अहवा गच्छवासी णिग्गता य पमत्ता वि अप्पमत्ता वि भवंति परिणामवसओ। 'इड्ढिप्पत्तस्से'ति आमोसहिमादिअण्णतरइड्ढिपत्तस्स मणपजवनाणं उप्पज्जइ त्ति । अहवा 'ओहिनाणिणो मणपज्जवनाणं उप्पज्जति' त्ति अण्णे नियमं भणंति ॥
३०. ते च दुविहं उप्पज्जइ, तं जहा-उज्जुमती य विउँलमती य ।
३०. रिजू मती उज्जुमई, सामण्णग्गाहिणि त्ति भणितं होति । एस मणोपजायविसेसो त्ति । ओसणं 25 विसेसविमुहं उवलभति, णातीवबहुविसेसविसिडें अत्थं उवलभइ ति भणितं होति, घडो णेण चिंतिओ ति जाणति । विपुला मती विपुलमती, बहुविसेसग्गाहिणि त्ति भणितं भवति । मणोपज्जायविसेसे जाणति, दिटुंतो जहा-णेण घडो चिंतितो, तं च देस-कालादिअणेगपज्जायविसेसविसिढं जाणति ॥ अहवा रिजु-विपुलमतीणं इमं दवादीहिं विसेससरूवं भण्णति
१ सामत्थतो य आ० ॥ २'ला विचिणिसु अणा आ० ॥ ३ तब्भावापायण आ० दा०॥ ४ अणिद्विता ता जेसि आ० ॥ ५ तं च दुविहं उप्पजइ इति खं० सं० नास्ति ॥ ६ उप्पजइ इति शु० नास्ति ॥ ७ विमलमती खं ॥
Jain Education Interational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142