Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad
View full book text
________________
सुयणिस्सियं मइणाणं वंजगोग्गहाई य] सिरिदेववायगविरइयं णंदीमुत्तं ।
३५ ४९. से किं तं वंजणोग्गहे ? वंजणोग्गहे चउब्बिहे पण्णत्ते, तं जहा-सोर्तिदियवंजगोग्गहे १ घाणेंदियवंजणोग्गहे २ जिभिदियवंजणोगहे ३ फासेंदियवंजणोग्गहे ४ । से तं वंजणोग्गहे।
४९. वंजणाणं अवग्गहो वंजणावग्गहो, एत्य वनणग्गहणेण सहाइपरिणता दव्या घेत्तव्या । वंजणे अवग्गहो । वंजगावग्गहो, एत्थ वंजणग्गहणेण दबिदियं घेत्तव्यं । एतेसिं दोण्ड वि समासाणं इमो अत्थो-जेण करणभूतेण 5 अत्यो वंजिजइ तं वंजणं, जहा पदीवेण घडो। एवं सदादिपरिणतेहिं दव्वेहिं उवकरगिदियपत्तेहिं चित्तेहिं संबद्धेहि संपसत्तेहिं जम्हा अत्थो वंजिजइ ति तम्हा ते दया वंजगावग्णहो भग्णति । एस वंजगावग्गहो मुत्तसिद्धो चतुबिहो।
५०. [१] से किं तं अत्थोग्गहे ? अत्थोग्गहे छबिहे पण्णत्ते, तं जहा-सोइंदियअत्थोग्गहे १ चाखदियअत्थोग्गहे २ घाणिदियअत्थोग्गहे ३ जिभिदियअत्थोग्गहे ४ फासिदियअत्थोग्गहे ५ णोइंदियअत्थोग्गहे ६। [२] तस्स णं इमे एगट्ठिया णाणा- 10 घोसा णाणावंजणा पंच णामधेया भवंति, तं जहा-ओगिण्हणया १ उँवधारणया २ सवणता ३ अवलंबणता ४ मेहा ५) से तं उग्गहे ।
५०. [१] से किं तं अत्थोग्गहेत्यादि सूत्रम् । अत्थस्स ओग्गहो: अत्थोग्गहो । सो य वंजणावग्गहातो चरिमसमयाणंतरं एक्कसमयं अविसिटिंदियविसयं गेण्हतो अत्थावग्गहो भवति । चक्खिदियस्स मणसो य वंजणाभावे पढम चेव जं अविसिटमत्थग्गहणं कालयो एगसमयं सो अत्थोग्गही भाणितको । सव्यो वेस विभागेण छविहो 15 दंसिजति, ण पुण तस्सोग्गहस्स काले सदादिविसेसवुद्धी अस्थि । णोइंदियो त्ति-मणो। सो य दधमणो भावमणो य। तत्थ मणपजत्तिणामकम्मुदयातो जोग्गे मणोदव्वे घेत्तुं मणजोग्ग(? ग)परिणामिता दवा दव्वमणो भण्णति । जीवो पुण मणणपरिणामक्रियावण्णो भावमणो । एस उभयरूपो मगदव्यालंबणो जीवस्स नाणवावारो भावमणो भण्णति । तस्स जो उवकरणिदियदुवारनिरवेक्खो घडाइअत्थसरूवचिंतणपरो बोधो उप्पजति सो णोइंदियत्थावग्गहो भवति ।
[२] घोस त्ति-उदत्तादिया सरविसेसा [जे० २०१ प्र० ] घोसा भण्णंति । बंजणं ति-अभिलावखरा । ते इमे एगट्ठिया पंच-ओगिण्हणता इत्यादि । एते ओग्गहसामण्णतो पंच वि णियमा एगड़िता। उग्गहविभागे पुण कज्जमाणे उग्गहविभागंसेण भिण्णत्था भवंति । सो य उग्गहो तिविहो-वंजणोग्गहो सामण्णत्थावग्गहो विसेससामण्णत्थावग्गहो य। एगहियाण इमो भिण्णत्थो-वंजगोग्गहस्स पढमसमयपविठ्ठपोग्गलाण गहणता ओगिण्हणता भण्णति, 'उ-प्पावल्ले' त्ति कानुं १। वितियादिसमयादिसु जाव वंजणोग्गहो तात्र उवधारणता 25 भण्णति २। एगसामइगसामण्णत्थावग्गहकाले सवणता भण्णति ३। विसेससामण्णत्थावग्गहकाले अबलंवणता
१चक्दि खं० सं० ॥ २ "घेजा मो. मु० ॥ ३ ओगेण्ड मो. मु० ॥ ४ अवधाजे० ॥ ५ अवि सव्विदिय आ० । अविसिसविदिय दा० ॥ ६ बुद्धिमत्थि जे० ॥ ७ विसेसावग्गहो सामण्ण आ. दा. । हारि०वृत्ती " त्रिविधवावग्रहः-सामान्यावग्रहः विशेषायग्रहः विशेषसामान्यार्थावग्रहश्च" इति आ० दा० प्रतिगतचूर्णिपाठभेदानुसारि भेदनामत्रयं दृश्यते । किञ्च जेसलमेरुदुर्गस्थप्राचीनतमे ताडपत्रीयादर्श विसावग्गहो इति स्थान बंजणोग्गहो इति पाठो वर्तते । मलयगिरिपादेरपि नन्दिवृत्तौ व्यञ्जनावग्रह इति जे. प्रत्यनुसारि नाम निष्टङ्कितमस्ति । तथाहि-"इहावग्रहस्त्रिधा, तद्यथा-व्यञ्जनावग्रहः सामान्यार्थावग्रहः विशेषसामान्यार्थावग्रहश्च ।" पत्र १७४-२ ॥ ८ भण्णति, आपल्ले आ॰ दा० ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142