Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 67
________________ ३२ जिणदासगणिमहत्तरविरइयाए चुण्णीए संजुयं [सु० ४४-४६ गा. ५६-६५ गंगाइभेदभिण्णं अणेगहा । अहवा मति-सुताणं इंदियोवलद्धिविभागतो भेदो इमो-सोतिदियोवलद्धी० गाहा [ विशेषा. गा. १२२ ] पूर्ववद् व्याख्येया। अहवा मति-सुतभेदं भणंति-बुद्धीदिढे० गाहा । [ विशेषा. गा. १२८] एतीए गाहाए अत्थो मति सुतविसेसी य जहा विसेसावस्सगे तहा भाणितव्यो। अण्णे वागसमं मतिणाणं मुंबसमं च सुतणाणं भणंति तं च ण घडति, जम्हा वाग-मुंबदिटुंतेणं मइनाणस्सेव सुतं परिणामो दंसिज्जति, तम्हा तं ण 5 जुज्जते इत्यर्थः। अहवऽण्णो मतिमुतभेदो-अक्खराणुगतं मुतं, अणक्खरं मतिनाणं ति । अहवाऽऽत्मप्रत्यायकं मतिणाणं, स्व-परमत्यायकं मुतनाणं । अहवा मति-मुताण आवरणभेदातो [जे० २०० प्र० ] भेदो दिट्ठो । तकावतोवसमविसेसातो चेव मति-मुताण भेदा भवति ॥ भणितो मति-सुतविसेसी। इदागि जहा मति मुतणाणाण कज्जकारणभेदेहि भेदो दिह्रो तहा मतीए मुतस्स य सम्म-मिच्छविसेसो दंसणपरिग्गहातो भनइ त्ति अतो मुत्तं भण्णति ४४. अविसेसिया मती मतिणाणं च मतिअण्णाणं च । विसेसिया मती सम्मबिहिस्स 10 मती मतिणाणं, मिच्छादिट्ठिस्म मती मतिअण्णाणं । अविसेसियं सुयं सुयणाणं च सुयअण्णाणं च। विसेसियं सुयं सम्मदिहिस्स सुयं सुयणाणं, मिच्छद्दिहिस्स सुयं सुयअण्णाणं। ४४. अविसेसिता मतीत्यादि । सामिणा अविसेसिता मती इमं वत्तव्या-आभिणिवोधिकेत्यादि । चसदो समुच्चये। विसेसिता मतीत्यादि । जता पुण इमेण सामिणा विसेसिता मती भवति तदा इमं वत्तव्या सम्मदिहिस्स मतीत्यादि सूत्रारबद्रं । अविसेसितं मुतमित्यादि एतं पि उवउजिउं एवं चेव वत्तव्यं । अहवा जाव 15 विसेसणेण अविसेसिता मती ताव मती चेव बत्तव्वा । सञ्चेव मती गाण-ऽण्णागसविसेसणातो इमं वत्तव्या आभिनिवोधिकेत्यादि सूत्रसिद्धं । णाण-ऽण्णागसहविसेसणं कहं ? भण्णति-सम्मत्त-मिच्छसामिगुणत्तणतो सम्मदिटिस्स मतीत्यादि सुत्तसिद्धं । सुते वि एवं चेत्र वत्तव्वं । पर आह-तुल्लखयोवसमत्तणतो घडाइवत्थूण य सम्मपरिच्छेदत्तणतो सदादिविसयाण य समुवलंभातो कहं मिच्छदिहिस्स मति-मुता अण्णाणं ति भणिता ? उच्यते सदसदविसेसणातो भवहेत जतिच्छितोवलंभातो। नाणफलाभावातो मिच्छदिट्रिस्स अण्णाणं ॥२॥ 20 मतिपुव्वं मुतं ति कातुं मतिणाणं चेत्र पुव्वं भणामि ४५. से किं तं आभिणिबोहियणाणं ? आभिणिवोहियणाणं दुविहं पण्णत्तं, तं जहासुयणिस्सियं च असुयणिस्सियं च । ४५. से किं तं आभिनिबोधिकेत्यादि मुत्तं । तत्थ 'सुतनिस्सितं' ति सुतं ति-मुत्तं, तं च सामादियादि बिंदुसारपज्जवसाणं । एतं दधमुतं गहितं । तं अणुसरतो जं मतिणाणमुप्पजति तं मुतणिस्साए उप्पण्णं ति सुतातो 25 वा णिसृतं तं सुतणिस्सितं भण्णति । तं च उग्गहेहा-ऽवाय-धारणाठितं चतुभेदं । 'अस्मुतनिस्सितं च' त्ति जं पुण दव-भावसुतणिरवेक्खं आभिणिवोधिकमुप्पज्जति तं अमुयभावातो समुप्पण्णं ति अमुतनिस्सितं भण्णति । तं च उप्पत्तियादिबुद्धिचउक्कं ।। इमं १ जम्हा जे० दा० ॥ २ 'विसेसदसण आ० दा०॥ ३ अयं मूले स्थापितः सूत्रपाठः सं० मो. विशेषावश्यकमलधारीयवृत्ती १९५ पत्र नन्दीसूत्रपाठोद्धरणे उपलभ्यते । श्रीहरिभद्रसूरिणापि स्ववृत्तावयमेव सूत्रपाठो व्याख्यातोऽस्ति । विसेसिया सम्महिहिस्स मती मतिणाणं, मिच्छादिट्टिस्स मती मतिअण्णाणं । एवं अविसे सियं सुयं सुयणाणं च सुयअण्णाणं च। विसेसियं सम्मबिहिस्स सुयं सुयणाणं, मिच्छद्दिहिस्स सुयं सुयअण्णाणं । जे० डे. ल. शु० । अयमेव सूत्रपाठः श्रीमता मलयगिरिणा स्वीकृतो व्याख्यातश्चाप्यस्ति । विसेसिया मती सम्मद्दिहिस्स मतिणाणं, मिच्छहिहिस्स मतिअण्णाणं । अविसेसियं सुयं सुयणाणं सुयअण्णाणं च । विसेसियं सुयं समद्दिहिस्स सुयणाणं, मच्छद्दिहिस्स सुयअण्णाणं । खं० ।। वाणी व उपनामा का विस्तार Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142