________________
३२
जिणदासगणिमहत्तरविरइयाए चुण्णीए संजुयं [सु० ४४-४६ गा. ५६-६५ गंगाइभेदभिण्णं अणेगहा । अहवा मति-सुताणं इंदियोवलद्धिविभागतो भेदो इमो-सोतिदियोवलद्धी० गाहा [ विशेषा. गा. १२२ ] पूर्ववद् व्याख्येया। अहवा मति-सुतभेदं भणंति-बुद्धीदिढे० गाहा । [ विशेषा. गा. १२८] एतीए गाहाए अत्थो मति सुतविसेसी य जहा विसेसावस्सगे तहा भाणितव्यो। अण्णे वागसमं मतिणाणं मुंबसमं च
सुतणाणं भणंति तं च ण घडति, जम्हा वाग-मुंबदिटुंतेणं मइनाणस्सेव सुतं परिणामो दंसिज्जति, तम्हा तं ण 5 जुज्जते इत्यर्थः। अहवऽण्णो मतिमुतभेदो-अक्खराणुगतं मुतं, अणक्खरं मतिनाणं ति । अहवाऽऽत्मप्रत्यायकं
मतिणाणं, स्व-परमत्यायकं मुतनाणं । अहवा मति-मुताण आवरणभेदातो [जे० २०० प्र० ] भेदो दिट्ठो । तकावतोवसमविसेसातो चेव मति-मुताण भेदा भवति ॥ भणितो मति-सुतविसेसी। इदागि जहा मति मुतणाणाण कज्जकारणभेदेहि भेदो दिह्रो तहा मतीए मुतस्स य सम्म-मिच्छविसेसो दंसणपरिग्गहातो भनइ त्ति अतो मुत्तं भण्णति
४४. अविसेसिया मती मतिणाणं च मतिअण्णाणं च । विसेसिया मती सम्मबिहिस्स 10 मती मतिणाणं, मिच्छादिट्ठिस्म मती मतिअण्णाणं । अविसेसियं सुयं सुयणाणं च सुयअण्णाणं च। विसेसियं सुयं सम्मदिहिस्स सुयं सुयणाणं, मिच्छद्दिहिस्स सुयं सुयअण्णाणं।
४४. अविसेसिता मतीत्यादि । सामिणा अविसेसिता मती इमं वत्तव्या-आभिणिवोधिकेत्यादि । चसदो समुच्चये। विसेसिता मतीत्यादि । जता पुण इमेण सामिणा विसेसिता मती भवति तदा इमं वत्तव्या
सम्मदिहिस्स मतीत्यादि सूत्रारबद्रं । अविसेसितं मुतमित्यादि एतं पि उवउजिउं एवं चेव वत्तव्यं । अहवा जाव 15 विसेसणेण अविसेसिता मती ताव मती चेव बत्तव्वा । सञ्चेव मती गाण-ऽण्णागसविसेसणातो इमं वत्तव्या
आभिनिवोधिकेत्यादि सूत्रसिद्धं । णाण-ऽण्णागसहविसेसणं कहं ? भण्णति-सम्मत्त-मिच्छसामिगुणत्तणतो सम्मदिटिस्स मतीत्यादि सुत्तसिद्धं । सुते वि एवं चेत्र वत्तव्वं । पर आह-तुल्लखयोवसमत्तणतो घडाइवत्थूण य सम्मपरिच्छेदत्तणतो सदादिविसयाण य समुवलंभातो कहं मिच्छदिहिस्स मति-मुता अण्णाणं ति भणिता ? उच्यते
सदसदविसेसणातो भवहेत जतिच्छितोवलंभातो। नाणफलाभावातो मिच्छदिट्रिस्स अण्णाणं ॥२॥ 20 मतिपुव्वं मुतं ति कातुं मतिणाणं चेत्र पुव्वं भणामि
४५. से किं तं आभिणिबोहियणाणं ? आभिणिवोहियणाणं दुविहं पण्णत्तं, तं जहासुयणिस्सियं च असुयणिस्सियं च ।
४५. से किं तं आभिनिबोधिकेत्यादि मुत्तं । तत्थ 'सुतनिस्सितं' ति सुतं ति-मुत्तं, तं च सामादियादि बिंदुसारपज्जवसाणं । एतं दधमुतं गहितं । तं अणुसरतो जं मतिणाणमुप्पजति तं मुतणिस्साए उप्पण्णं ति सुतातो 25 वा णिसृतं तं सुतणिस्सितं भण्णति । तं च उग्गहेहा-ऽवाय-धारणाठितं चतुभेदं । 'अस्मुतनिस्सितं च' त्ति जं पुण
दव-भावसुतणिरवेक्खं आभिणिवोधिकमुप्पज्जति तं अमुयभावातो समुप्पण्णं ति अमुतनिस्सितं भण्णति । तं च उप्पत्तियादिबुद्धिचउक्कं ।। इमं
१ जम्हा जे० दा० ॥ २ 'विसेसदसण आ० दा०॥ ३ अयं मूले स्थापितः सूत्रपाठः सं० मो. विशेषावश्यकमलधारीयवृत्ती १९५ पत्र नन्दीसूत्रपाठोद्धरणे उपलभ्यते । श्रीहरिभद्रसूरिणापि स्ववृत्तावयमेव सूत्रपाठो व्याख्यातोऽस्ति । विसेसिया सम्महिहिस्स मती मतिणाणं, मिच्छादिट्टिस्स मती मतिअण्णाणं । एवं अविसे सियं सुयं सुयणाणं च सुयअण्णाणं च। विसेसियं सम्मबिहिस्स सुयं सुयणाणं, मिच्छद्दिहिस्स सुयं सुयअण्णाणं । जे० डे. ल. शु० । अयमेव सूत्रपाठः श्रीमता मलयगिरिणा स्वीकृतो व्याख्यातश्चाप्यस्ति । विसेसिया मती सम्मद्दिहिस्स मतिणाणं, मिच्छहिहिस्स मतिअण्णाणं । अविसेसियं सुयं सुयणाणं सुयअण्णाणं च । विसेसियं सुयं समद्दिहिस्स सुयणाणं, मच्छद्दिहिस्स सुयअण्णाणं । खं० ।।
वाणी व उपनामा का विस्तार
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org