Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 50
________________ आणुगामियं अणाणुगामियं च ओहिणाणं] सिरिदेववायगविरइयं णंदीमत्तं । दनिदियावत्थियपदेसमेत्तग्गहणतो सेसप्पदेसेमु अणुवलद्धी खयोवसमनिरत्थता वा भवति । आयरिय आह-ण एवं, पदीवदिटुंतसामत्थतो, जहा चतुसालभवणेगदेसजालितो पदीयो सव्वं भवणमुज्जोवेति तहा दबिंदियमेत्तपदेसविसयपडिवोधओ सव्वातप्पदेसोवयोगत्थपरिच्छेययो खयोपसमसाफल्लया य भवति त्ति ण दोसो। भाविंदियोवयारपञ्चकावत्तणतो एतं पञ्चकवं, परमत्थओ पुण चिंतमाणं एतं परोक्वं । कम्हा ? जम्हा परा दबिंदिया, भार्विदियम्स य तदायत्तप्पणतो॥ ११. से किं तं णोइंदियपच्चक्खं ? णोइंदियपच्चक्खं तिविहं पण्णत्तं, तं जहा-ओहिणाणपञ्चक्खं १ मणपज्जवणाणपञ्चक्खं २ केवलणाणपञ्चक्खं ३ । १२. से किं तं ओहिणाणपञ्चक्खं ? ओहिणाणपचक्खं दुविहं पण्णतं, तं जहाभवपञ्चतियं च खयोवसमियं च । दोन्हं भवपञ्चतियं, तं जहा-देवाणं च णेरतियाणं च । दोन्हं खयोवसमियं, तं जहा-मणुस्साणं च पंचेंदियतिरिक्खजोणियाणं च ।। ११-१२. णोइंदियपञ्चक्खं ति इंदियातिरित्तं । तं तिविहं ओहिमादी। अवहि त्ति-मजाया, सा य रूविदव्वेसु त्ति, "रूविस्सऽवधे" [तत्वा. अ. ९ सू. २८ ] त्ति वयणातो, तेसु णाणं ओहिनाणं । 'भवपञ्चईतो' त्ति भणिते भण्णति-णणु ओधी खयोवसमिते भावे, गरगादिभवो से उदइए भावे, कहं भवपच्चइतो भण्णति ? त्ति, उच्यते-सो वि खयोवसमितो चेव, किंतु सो चेव खयोक्समो गरग-देवभवेसु अवस्सं भवति त्ति, दिहतो पक्खीणं आगासगमणं व, एवं भवपञ्चइतो भण्णति । खयोवसमियं पुण णर-तिरियाणं, तेसु णावस्सं उप्पजति 15 त्ति खयोवसममवेक्खति ॥ ग्वयोवसमसरूवं च सुत्तेणेव [जे० १९३ प्र० j भणितं १३. को हेऊ खायोवसमियं ? खायोवसमियं तयावरणिज्जाणं कम्माणं उदिण्णाणं खएणं अणुदिणाणं उवसमेणं ओहिणाणं समुप्पज्जति । अहवा गुणपडिवण्णस्स अणगारस्स ओहिणाणं समुप्पज्जति । १३. को हेतु त्ति इच्चादि । सो य खयोवसमो गुणमंतरेण गुणपडिवत्तितो वा भवति । गुणमंतरेण जहा 20 गगणभच्छादिते अहापवत्तितो छिद्देणं दिणकरकिरण व विणिस्सिता दवमुजोवंति तहाऽवधिावरणखयोवसमे अवधिलंभो अधापत्तितो विष्णेतो। गुणपडिवत्तितो- गुणपडिवण्ण. इत्यादि । उत्तरुत्तरचरणगुणविमुज्झमाणमवेक्ग्वाती अवधिणाण-दसणावरणाण खयोवसमो भवति । तक्खयोवसमे य अवधी उप्पज्जति ॥ १४. तं समासओ छम्विहं पण्णत्तं, तं जहा-आणुगामियं १ अणाणुगामियं २ 25 वड्ढमाणयं ३ हायमाणयं ४ पडिवाति ५ अपडिवाति ६ । १४. आणुगामियं ति । अणुगमणसीलो अणुगामितो, तदावरणखयोवसमाऽऽतप्पदेसविसुद्धगमणत्तातो लोयणं व ॥ १ सूत्रमिदं प्रश्न निर्वचनात्मकमपि उपलभ्यते-से किं तं भवपञ्चइयं ? २ दुण्हं, तं जहा-देवाण य रहयाण य । से कि तं स्वयोवसमियं? २ दुण्ड, तं जहा-मणूसाण य पंचेंदियतिरिक्खजोणियाण य । जे. मो० डे. मु. । किञ्चचूर्णि-वृत्तिकृतां नेदं पश्नोत्तरात्मकं सूत्रं सम्मतम् ॥ २ इयं' ति आ. दा० ॥ ३ दियाणं खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142