Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 49
________________ १४ जिणदासगणिमहत्तरविरझ्याए चुण्णीए संजुयं [सु० ८-१४ "केवलमेगं सुद्धं सकलमसाधारणं अणंतं च ।" [विशेषा. गा० ८४ ] इत्यर्थः ५। नाणसहो य सम्बत्थाऽऽभिनिबोधिकादीण समाणाधिकरणो [जे० १५२ प्र०] दट्टयो, तं जहा-आभिनिबोधिकं च तं नाणं च आभिनिबोधिकनाणं । एवं सम्वेमु देदुन्छ । पुच्छा य-किमेस मतिनाणादियो कमो ? एत्थ उत्तरं भण्णति-एस सकारणो उवण्णासो । इमे य ते कारणा-तुल्लसामित्तणतो सबकालाविच्छेदहितत्तणतो इंदिया ऽणिदियणिमित्त5 तणतो तुल्लकवतोवसमकारणतणतो सम्बदव्यादिविसयसामण्णतणतो परुकत्वसामन्नत्तणओ य तब्भावे य सेसणाणसंभवातो अतो आदीए मति-मुताई कताई। तेसु वि य “मतिपुचतं मुतं" [मुत्तं ४३ ] ति पुव्वं मतिणाणं कतं, तस्स य पिट्टतो मुतं ति । अहवा इंदिया-ऽणिदियनिमित्तत्तणमविसिटे वि मति-सुतेसु परोवदेसत्तणमेत्तभेदातो अरिहंतवयणकारणतणतो य मतिविसेसत्तगतो य सुतस्स मतिअगंतरं मुतं ति । मति-सुयसमाणकालत्तणतो मिच्छ इंसणपरिग्गहत्तणतो तन्वित्रजयसाहम्मत्तणतो सामिसाहम्मत्तर्णतो य कत्थइ कालेगलाभत्तणतो य मति-मुताणंतरं 10 अवधि त्ति भणितो । ततो य छउमत्थसामिसामग्णत्तणतो य पुग्गलसियसामण्णतणतो य खयोवसमभावसाम ण्णतणतोय पच्चक्खभावसामण्णतणतो य अबहिसमणंतरं मणपज्जवनाणं ति। सवनाणुत्तमत्तणतो सबविसुद्धत्तणतो य विरतसामिसामण्णत्तणतो य सव्यावसाणलाभत्तणतो य सव्वुत्तमलद्धित्तणओ य तदंते केवलं भणितं ।। ८. तं समासओ दुविहं पण्णत्तं, तं जहा-पच्चक्खं च परोक्खं च । ८. सव्वं पेतं समासतो दुविधं-पञ्चकग्वं च परोक्खं च० इत्यादि । इह अप्पवत्तव्बत्तणतो पुव्वं पञ्चक्खं 15 पण्णविजति । इह जीवो अक्रवो । कहं ? उच्यते-"अशू व्याप्तौ" इति, णाणप्पणताए अत्थे असइ ति इच्चेवं जीवो अक्खो, णाणभावेण वावेति त्ति भणितं भवति । अहवा “अश भोजने" इच्चेतस्स वा सव्वत्थे असइ त्ति अक्रवो, पालयति भुङ्क्ते चेत्यर्थः । अक्खं पति वट्टति त्ति पञ्चक्खं, अणिदियं ति वुत्तं भवति । चसदाओ य से अवधिमादिभेदा दट्टव्वा । अक्खातो [जे० १९२ द्वि० परेसु जं णाणं उप्पजति तं परोक्खं सभेदं चसदाओ इंदिय-मणोनिमित्तं दट्टयमिति । 20 ९. से किं तं पञ्चक्खं ? पञ्चक्खं दुविहं पण्णतं, तं जहा-इंदियपञ्चक्खं च णोईदियपञ्चक्खं च । १०. से कि तं इंदियपचक्खं ? इंदियपच्चक्खं पंचविहं पण्णत्तं, तं जहा-सोइंदियपच्चक्खं चक्खिदियपच्चक्खं घाणिदियपचक्खं रसणेंदियपच्चक्खं फासिदियपञ्चक्खं । से तं इंदियपच्चक्खं । 25 ९. से किं तं पञ्चकग्वं ? पुच्छा । 'से' ति स पञ्चकरखनाणभेदो । 'किं तं' ति परिपण्हे, कतिभेदं ति वुत्तं भवति । तं च किंसरूवं ? ति आयरियो पभेदमुवण्णसितुं तस्सरूवकहणेण पञ्चक्खसरूवं कहितुकामो आह–पञ्चक्खं दुविहं पण्णत्तं ति। १०. इंदियं ति-पुग्गलेहि संठाणणिवत्तिरूवं दबिंदियं, सोइंदियमादिइंदियाणं सव्वातप्पदेसेहिं स्वावरणक्खतोवसमातो जा लद्धी तं भाबिंदियं, तस्स पञ्चक्खं ति इंदियपञ्चक्खं । तं पंचविहं । पर आह-णणु १ वत्तव्वं मो० ॥ २ 'ट्टितित आ० ॥ ३ 'तत्तेण अविसिट्टे वि सति सुते वि परों आ०॥४णतो सम्मत्ताइकाले आ० ॥ ५ घेत्यर्थः आ०॥ ६ परोक्खं, तं चेदं, चस आ० ॥ ७ चक्टुंदिय सं० ॥ ८ जिभिदिय मो० मु०॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142