Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 48
________________ परिसा णाणपरूवणा य] सिरिदेववायगविरइयं णंदीमुत्तं । इमा अजाणियापगतीमुद्धमजाणिय मियछावय-सीह-कुकुरगभूता । रयणमित्र असंठविता सुहसण्णप्पा गुणसमिद्धा ॥२॥ [कल्पभा. गा. ३६७] इमा दुब्बियड्ढाकिंचिम्मत्तग्गाही पल्लवगाही य तैरियगाही य । दुवितड्ढिया उ एमा भणिता तिविद्या भवे परिसा ।। ३॥ , [कल्पभा. गा. ३६९ ] एत्य नाणिया अनाणिया य अरिहा ॥ एवं कतमंगलोवयारो थेरावलिकमे य दंसिए अरिहेमु य दंसितमु दुम्सगणिसीसी देववायगो साहुनणहितद्वाए इणमाह - ७. णाणं पंचविहं पण्णत्तं, तं जहा-आभिणिबोहियणाणं १ सुयणाणं २ ओहिणाणं ३ मणपज्जवणाणं ४ केवलणाणं ५। 10 ७. नाणं आदि । अस्य व्याख्या-जाती णाणं-अवबोहमेतं, भावसाधणो। अहवा गज्जइ अणेणेति नाणं, खयोवसा इएण वा भावेण जीवादिपदत्था णजंति इति णाणं, करणसाधणो। अहवा णजति एतम्हि ति णाणं, नाणभावे जीवो त्ति, अधिकरणसाहणो। पंच इति संखा। विधिरिति भेदो। पण्णत्तं पण्णवितं प्ररूपितमित्यनर्थान्तरम् , अत्थतो तित्थकरेहि, मुत्ततो गणधरेहिं । अहवा पण्णा-बुद्धी, पहाणपण्णेण अवाप्तं पण्णत्तं, सम्मदिटिणा लद्धमित्यर्थः। अहवा पहाणपण्णातो अवाप्तं पण्णनं, तित्थकरसमीयातो गणधरेहिं 15 लद्धं ति वुत्तं भवति । अहवा पण्णा-बुद्धी, तीए अवाप्तं पण्णत्तं, तित्थकर-गणधरा-ऽऽयरिएहिं कहिजंतं [जे० १९१ द्वि०] बुद्धाए पण्णत्तामात । तादत्तणण आधिकतत्थं नाणं संवज्झति । जे पुन्चमाणात्था पंचा मभ्युपगमे जहासदो। अत्याभिमुहो णियतो बोधो अभिनिवोधः, स एव स्वार्थिकप्रत्ययोपादानादाभिनिवोधिकम् । अहवा अभिनियोधे भवं, तेण निव्वत्तं, तम्मतं तप्पयोयणं वाऽऽभिणिवोधिकं । अहवा आता तदभिनिबुज्झए, तेण वाऽभिणिबुज्झते, तम्हा वाऽभिणि बुझते, तम्हि वाऽभिनिबुझए इत्ततो आभिनियोधिकः । स एवाऽऽभि- 20 णिवोधिकोपयोगातो अनन्यवादाभिनिवोधिकम् १। तहा तच्छृणोति, तेण वा मुणेति, तम्हा वा सुणेति, तम्हि वा मुणेतीति मुतं । आत्मैव वा श्रुतोपयोगपरिणामादनन्यत्वाच्छृणोतीति श्रुतम् २। अवधीयते इति अवधिः, तेण वाऽवधीयते, तम्हि वाऽवधीयते, अवधाणं वा अवधिः, मर्यादेत्यर्थः । ताए परंपरोपणिवंधणातो दबादतो अवधीय(यं)त इति अवधी ३। परि-सव्वतोभावेण गमणं पजवणं पज्जवः, मणसि मणसो वा पज्जयो मणपजवी, स एव नाणं मणपज्जवनाणं । तहा पजयणं पन्जयः, मणसि मणसो वा पन्जयः मनःपर्ययः, स 25 एव नाणं मणपज्जयणाणं । तहा आयो पावणं लाभो इत्यनान्तरम् , सचतो आतो पजातो, मणसि मणसो वा पज्जायो मणपजायो, स एव नाणं मणपज्जव(?पज्जाय)णाणं । अहवा मणसि मणसो वा पन्जवा मणपज्जवा, तेसिं तेमु वा नाणं मणपजवनाणं । तहा मणसि मणसो वा पजया [मणपजया], तेसिं तेसु वा नाणं मणपज्जयनाणं । गमणपरावत्तेगो लाभो भेदा य बहुपरावत्ता । मणपजवम्मि नाणे णिरुत्तवयणऽत्य पंचेते ॥१॥४। ] 30 जेनि प्रगयमुद्धा मिग' इति कल्पभाष्ये ॥ २ तुरिय आ० दा• ॥ ३ सतदिट्टिणा आ• ॥ ४ तदित्यनेन अधिकृतार्थम् इत्यर्थः । “तं जहा' इति सूत्रांशे विद्यमानं 'तद्' इति पदमनुलक्ष्येदं वचनम् ॥ ५ इत्यतः इत्यर्थः॥ Jain Education Intemational Jain Education Intermational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142