Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 46
________________ थेरावली] सिरिदेववायगविरदयं गंदीसुतं । भूयहिययप्पगब्मे वंदे हं भूयदिण्णमायरिए । भवभयवोच्छेयकरे सीसे णागज्जुणरिसीणं ॥ ३८॥ [विसेसयं ] तेविय० गाहा । गम्भो त्ति-पोमकेसरा । सेसं कंठं ॥ ३६॥ अड्ड्भरह० गाहा । बहुविहो सज्झायो त्ति-अंगपविट्ठो बारसवियो, अणंगपविट्ठो य कालिय-उकालितो । अणेगविहो । सो य पधाणो त्ति, मुगुणितत्तणेण निस्संको त्ति कातुं । सेसं कंठं ॥३७॥ भूतहितय० गाहा । भूतहितं ति अहिंसा । [जे०१९० द्वि० ] पगब्भं ति-धारिé। अहिंसाभावे पागभता, अतीवअप्पमत्तताए अहिंसाभावपरिणता इत्यर्थः । सेसं कंठं ॥३८॥ भूतांदण्णस्स सीसो लोहिच्चो । तस्स इमा थुती सुमुणियणिच्चा-ऽणिचं सुमुणियसुत्त-ऽत्थधारयं णिचं । वंदे हं लोहिचं सब्भावुब्भावणातचं ॥ ३९॥ सुमुणित. गाहा । मुठ्ठ मुणितं सुमुणितं । किं तं ? भण्णति-जीवो जीवत्तणेण निच्चो, गतिमादिएहिं अणिच्चो । परमाणु अजीवत्तणेण मुत्तत्तेण य निच्चो, दुप्पदेसादिएहिं वण्णादिपज्ज वेहि य अणिच्चो । मुटु त मुणितं मुत्त-ऽत्थं धरेति । णिचकालं पि स्वे भावे ठितो सब्भावो, स-सोभणो वा भावो सम्भावो, स-विज्जमाणो वा भावो सम्भावो, तं उन्भासए तच्चत्तेण, तथ्यत्वेन इत्यर्थः । तं च लोहिचणामं आयरियं वंदे । सेसं कंठं ॥३९॥ तस्स लोभिच्चस्स सीसो दूसगगी । तम्स इमा थुती अत्थ महत्थक्वाणिं सुसमणवक्खाणकहणणेवाणि । पयतीए महुवाणि पयओ पणमामि दूसगणिं ॥ ४०॥" सुकुमाल-कोमलतले तेसि पणमामि लक्खणपसत्थे । पादे पावयणीणं पांडिच्छगसएहि पणिवइए ॥४१॥ अत्थ-महत्य० गाहा । खाणि त्ति-आगरो। सा य अत्थस्स खाणी। किंविसिट्ठस्स ? महत्थस्स। महत्थो य 20 अणेगपज्जायभेदभिण्णो । अहवा भासगरूवो अत्थो, विभासग-सव्वपज्जववत्तीकरो य महत्थो। एरिसस्स अत्थस्स खाणी । का सा ? 'वाणि' ति संवज्ञति । मुभो समण(णो) सुस्समग(णो), तस्स मुस्समणस्स वक्खा[णकहणं ति-अत्थकहणं, तम्मि अत्थकहणे सोताराण करेति वाणी णेवाणी । अहवा वक्वाणं ति-अणुयोगपरूवणं, १ घरकणग० गाद्दा आ० । वरकणगतविय० गाहा दा० ॥ २धारेयव्वं । अहिंसा आ० । धारेव्वं मो०॥ ३ धारयं वंदे । सम्भावुभावणया, तत्थं लोहिञ्चनामाणं ॥ इति मु. पाठः । नाय पाठणि-वृत्तिकृतां सम्मतः, नापि च सूत्रप्रतिघुपलभ्यते ॥ ४ सन् - शोभनो वा भावः सद्भावः, सन्-विद्यमानो वा भावः सद्भाव इत्यर्थः ॥ ५ संघेजमाणो आ० ॥ ६ क्वाणी डे. ल. ॥ ७ सुसवण चूर्णी पाठान्तरम् ॥ ८ वाणी डे. ल. ॥९ वाणी डे. ल.॥ १०'गणी हे. ल.॥ ११ चत्वारिंशत्तमगाथानन्तरं P प्रति विहाय सर्वासु सूत्रप्रतिषु गाथेयमधिकोपलभ्यते-- तव-नियम-सच्च-संजम-विणय-उजव-खंति-मद्दवरयाणं । सीलगुणगहियाणं अणुओगजुगप्पहाणाणं ॥ अत्र “ गद्दियाणं' इति 'गर्दिताना' ख्यातानाम्" इति आवश्यकदीपिकाकृता व्याख्यातमस्ति । एतद्गाथाविषये जेसू० प्रती " एषाऽपि गाथा न वृत्तौ कुतश्चित् " इति टिप्पणी वत्तते ॥ १२ पडि मु० ॥ १३ खाणी, दूसगणि ति संब आ० ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142