Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 45
________________ 10 .. जिणदासगणिमहत्तरविरइयाग चण्णीए संजुयं [सु० ५ गा. ३३-४१ तत्तो हिमवंतमहंतविक्कमे धिइपरक्कममहंते । सज्झायमणंतधरे हिमवंते वंदिमो सिरसा ॥३३॥ सत्तो हिम० गाहा । हिमवंतपन्वतेण महंतत्तणं तुल्लं जस्स सो हिमवंतमहतो, इह भरहे णत्थि अण्णो तत्तुल्लो त्ति, एस थुतिवादो । उत्तरतो वा हिमवंनेण सेसदिसामु य समुद्देण निवारितो जसो, हिमवंतनिवारणो 5 जैसो महंतो त्ति अतो हिमवंतमहतो । महंतविक्कमो कहं ? उच्यते-सामत्थतो, महंते वि कुल-गण-संघप्पयोयणे तरति त्ति, परप्पवादिजएण वा विसेसलद्धिसंपण्णतणतो वा महंतविकमो । अहवा परीसहोवसग्गे तवविसेसे वा धितिबलेण परकमंतो महतो । अणंतगम-पजवत्तणतो अणंतधरो तं, महंतं हिमवंतणामं वंदे । सेसं कंठं ॥३३॥ किंच कालियसुयअणुंओगस्स धारए धारए य पुवाणं । हिमवंतखमासणे वंदे णागज्जुणायरिए ॥ ३४॥ कालिय० गाहा । हिमवंतो चेव हिमवंतखमासमणो। तम्स सीसो णागजुणायरितो ॥३४ ।। तस्स इमा गुणकित्तणा मिर्दु-मद्दवसंपण्णे अणुपुट्विं वायगत्तणं पत्ते । ओहसुयसमायारे णागज्जुणवायए वंदे ॥ ३५॥ 15 मिदु-मद्दव० गाहा । 'अणुपुब्बी' सामादियादिसुतन्गहणेण, कालतो य पुरिमपरियायत्तणेण पुरिसाणुपुचितो य वायगत्तणं पत्तो, ओहसुतं च उस्सग्गो, तं च आयरति । सेसं कंठं ॥ ३५ ॥ णागज्जुणवायगस्स सीसी भूतदिण्णो आयरितो । तम्सिमा गुणकित्तणा तिहिं गाहाहि तंवियवरकणग-चंपय विमउलवरकमलगभैंसविण्णे । भवियजणहिययदइए दयागुणविसारए धीरे ॥ ३६॥ अड्ढभरहप्पहाणे बहुविहसज्झायसुमुणियपहाणे । अणुओगियवरखसहे णाइलकुलवंसणंदिकरे ॥ ३७॥ १मणते खं० सं० ल• । जेसू० प्रती 'महंते' इति पाठस्योपरि टिप्पणी यथा- “मणंते' इति वृत्ती व्याख्यातम् ।" इति ।। २ सुतिवादो आ०॥ ३ जसो हिमवंतोत्ति, अतो हिमवंते महंतविकमो, कहं ? आ०॥ ४'णतो अणंतं वा सुतं, महंतं आ०॥ ५ 'गुजोग सं० ॥ ६ मिय-म डे० ॥ ७ पञ्चत्रिंशत्तमगाथानन्तरं P प्रति विहाय सर्वास्वपि सूत्रप्रतिपूपलभ्यत इदं गाथायुगलमधिकम् - गोविंदाणं पि णमो अणुओगे विउलधारणिंदाणं । निच्चं खंति-दयाणं परवणे दुर्भिदाणं ॥ तत्तो य भूयदिन्नं निच्चं तष-संजमे अनिश्चिन्नं । पंडियजणसामन्नं वंदामी संजमविहन्न ।। एतद्गाथायुगलविषये "इदमपि गाथाद्वयं न वृत्तौ कुतश्चित्" इति जेसू० प्रती टिप्पणी ॥ ८ पूरिमपरि आ० । पूरपरि जे० ॥ ९ सर्वास्वपि सूत्रप्रतिषु वरकणगतवियचंपर्य इति पाठ उपलभ्यते। भगवता हरिभद्राचार्यण “वरकणग० गाहा" इति प्रतीकरूपेणष एव पाठः स्वीकृतोऽस्ति । चूर्णी पुनः “तविय० गाहा' इति प्रतीकदर्शनात् चूर्णिकृता तवियवरकणगचंपय० इति पाठ आइतः सम्भाव्यते । श्रीमलयगिरिपादस्तु "वरतवियेत्यादि गाथात्रयम्" इति प्रतीकनिष्टङ्कनेन वरतवियकणगचंपय इति पाठोऽङ्गीकृतो वत्तते । न खल्वेतच्चूर्णिकृद्-मलयगिरिपादनिर्दिष्ट पाठभेदयुगल सूत्रादर्शेषु दृश्यते ॥ १० 'भसिरिव सं० । भसमय हे० ॥ ११ गुओयिय ख० । 'गुमोइय शु० । श्रीहरिभद्र-मलयगिरिभ्यामयमेव पाठः स्वस्ववृत्तौ स्वीकृतोऽस्ति ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142