Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad
View full book text
________________
॥२४॥
5
जिगदासगणिमहत्तरविरइयाए चुण्णीप संजय [सु० ५ गा. २५-३२ एलावच्च० गाहा । थूलभद्दस्स अंतेवासी इमे दो थेरा-महागिरी एलावच्चसगोत्ते, मुहत्थी य वासिद्सगोत्ते । सुहत्थिस्स मुद्वित-सुपडिबुद्धादयो आवलीते जहा दसासु [अ० ८ सूत्रं २१०] तहा भाणितव्या, इई तेहिं अहिगारो पत्थि, महागिरिस्स आवलीए अधिकारी । महागिरिस्स अंतेवासी बहुलो बलिस्सहो य दो जमलभातरो कासक्सगोत्ता । तत्थ बलिस्सहो पावयणी जातो, तस्स थुतिकरणे भणंति-"बहुलस्स सरिव्ययं वंदे" । 'सरिव्वयं ति सरिसवयो, वयो य जम्मकालं पडुच्च जा जा सरीरपरिवहिअवस्था सा सा वतो भण्णति ॥२४॥
हारियगोतं साइं च वंदिमो हारियं च सामज्जं ।
वंदे कोसियगोतं संडिलं अज्जजीयधरं ।। २५॥ हारिय० गाहा । बलिस्सहस्स अंतेवासी साती हारियसगोत्तो । सातिस्स अंतेवासी सामजो हारितसगोत्तो चेव । सामजस्स अंतेवासी संडिल्लो कोसियसगोत्तो, सो य अजनीतधरो ति अजं ति-आर्य आद्यं वा जीतं ति-सुत्तं धरति, मुत्तत्थस्स अविचुतिधरणत्तातो, वंदे त्ति वक्कसेसं । पाढंतरं वा “जीवधरं" ति, आर्यत्वात् जीवं धरेति-रक्षती- 10 त्यर्थः । अण्णे पुण भणंति-संडिल्लम्स अंतेवासी जीवधरो अणगारो, सो य अजसगोत्तो ॥२५॥ संडिल्लस्स सीसो
तिसमदखायकित्ति दीव-समुद्देसु गहियपेयालं ।
वंदे अज्जसमुदं अक्खुभियसमुद्दगंभीरं ॥ २६ ॥ तिसमुद्द० गाहा । पुख-दक्खिणा-ऽपरा ततो समुद्दा, उत्तरतो वेतड्ढो, एतंतरे खातकित्ती । सेसं कंठं ॥२६।। तस्स सीसो [जे० १८९ द्वि०] इमो
15 भणगं करगं झरगं पभावगं णाण-दसणगुणाणं ।
वंदामि अज्जमंगुं सुयसागरपारगं धीरं ॥ २७॥" भणगं० गाधा । कालियपुन्नसुत्तत्थं भणतीति भणको । चरण-करणक्रियां करोतीति कारकः । सुत्तत्थे य मणसा झायंतो ज्झरको । परप्पवादिजयेण पश्यणप्पभावको । नाग-दंसण-चरणगुणाणं च पभावको आधारो य । सेसं कंठं ॥२७॥ तस्स सीसो
णाणम्मि दंसणम्मि य तव विणए णिचकालमुज्जुत्तं ।
अज्जणंदिलखमणं सिरसा वंदे पसण्णमणं ।। २८॥ १ अत्र चूर्णिकृता हरिभद्रपादैश्च सुहस्ती भगवान् दशाथुतस्कन्धाष्टमाध्ययनस्थविरावयामिय वासिष्ट गोत्रीयः ख्यापितः, किञ्च मलयगिरिसूरिचरणैरयं सूत्रगाथानुलोम्याद् पेलापत्यसगोत्रीयः ख्यापितः, तदत्र तज्ज्ञा एवं प्रमाणम् ॥ २ कोसियगोत्ता दा० ॥ ३ भणिय आ० ॥ ४ 'यगुत्तं सायं च डे० शु० ल०॥ ५ जीवधर इति चूर्गों पाठान्तरम् ॥ ६ " तेषां शाण्डिल्याचार्याणां मार्यजीतधर-आर्यसमुद्राख्यौ द्वौ शिष्यावभूताम् । आर्यसमुद्रस्याऽऽर्यमङ्गुनामानः प्रभावकाः शिष्याः जाताः" इति हिमवन्तस्थविरावस्याम् पत्र ९ ॥ ७ खाइकित्ति ल. ॥ ८ पत्थंतरे आ० ॥ ९ अजमंगू ल. ॥ १. अष्टाविंशतितमगाथानन्तरं शु० प्रतिं विहाय सर्वासु सूत्रप्रतिपु गाथायुगलमिदमधिकमुपलभ्यते
चंदामि अजधम्मं वंदे तत्तो य भद्दगुत्तं च । तत्तो य अजवइरं तव-नियमगुणेहि वयरसमं ॥
वंदामि अजरक्खियखमणे रक्खियचरित्तसम्वस्से । रयणकरंडगभूओ अणुओगो रक्खिओ जेहिं ॥ एतद्राथायुगलविषये जेसू. प्रतावियं टिप्पणी- “वंदामि अजधम्म० "एतदपि गाथाद्वयं न वृत्तौ विवृतम् , आवलिकान्तरसम्बन्धित्वादिति सम्भाव्यते ।" ११ अज्झानंदिल ख• ॥
20
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142