Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 41
________________ जिणदासगणिमहत्तरविरइयाए चुण्णीए संजुयं [मु. ३-५ गा. १८-२४ हारित्तणतो मणहरं, गंधतो सुरभिगंधं । सीलवणसंडे वि जम्हा साधवो गंदंति प्रमोदति रमंतीत्यर्थः। विविहलद्धिविसेसतो य मणहरं सीलवणं, विमुद्धभावत्तणतो य सुगंधं, जहा दव्ववणसंडं गंधेण उदुमातं ति-व्याप्तं तहा सीलगंधेण संघस्स गंधुदुमायस्से ॥१३॥ किंच जं पन्चतासणं सिलारुक्खगहणं तं कंदरं ति । भावे जीवेमु दयाकरणसुंदरं जं तं कंदरं ति । तत्य य 5 उ-प्पाबल्ले, दरितो त्ति-दप्पितो, जीवदयाकरणदप्पितो त्ति वुत्तं भवति । को य सो ? मुणिगणो। सो चेव मुणिगणो मइंदो परप्पवादिसासणसंघमयाण इंदो। कहं ? सितवादउत्तमभावत्तणतो। हेतु त्ति-परखधम्मो कारणं वा, ते सतग्गसो सुत्ते संभवंति । ते य हेतवो धातू, ते य पगलंति परूवणगुहाए । सा य परूवणगुहा णाणादिरतणादिएहिं दित्ता, खेलोसहिमादिओसहीहि वा दित्ता ॥१४॥ एवं दित्तोसहिगुहरस संघस्स संवरो ति-पञ्चक्खाणं, तं चेव सलिलं, किंचि पन्चतग्गातो ओसरितं उज्झरं, 10 ईहावि खाइगभावातो खयोवसमियं उज्झरं, ततो पलंबिता खतोवसमितसंवरदगधारा, सच्चेव धारा हारो, तेण विरायते-सोभति सावगजणो पउरो त्ति-बहू प्रचुरः सो य गीतद्धणीए रवति त्ति-रडती, ते चेव मोरा णाडगादीहि य णच्चांत । जं पधतस्स अट्टै समप्पदेसं रुक्खाकुलं [जे०१८८ द्वि०] च तं कुहरं । एवं संबपञ्चतस्स ईवणमंडवादी कुहरं ति ॥ १५॥ विणयकरणत्तातो विणयमतो मुणी । सो य विणयकरणत्तेण फुरते, तं चेव फुरितं विज्जुतं ति-चकोरितं, 15 तं च उज्जलं ति-निम्मलं, तेण उज्जलत्तेण संघसिहरं जलितमिव लक्विज्जति । संघसिहरं च पावयणिपुरिसा दट्ठव्या । तत्थ य विविहकुलुप्पण्णा साहवो कप्परुक्खा, खीरासवादिलद्धिफलेहि ये गयभरा, लद्धिहेतु द्विता साहको कुसुमिती कुलवग त्ति दवा ॥१६॥ मति-सुतादिनाणा वर ति-पहाणा, ते चेव णाणावेरुलियादिरतणा इव कंता, कंता इति-कंतिजुत्ता। कंतिजुत्तत्तणतो चेव सविसतेण जीवादिपदत्थसरूवोचलंभतो दिपंति । नाणस्स य मलो णाणावरणं, तब्बिगमातो 20 य विगतमलं । चूलामणिरिव सिहरोवरि चूला, सा य णाणातिसयगुणेहिं जुत्ता, जुगप्पहाणो पुरिसो चूला इति । एवं संघपव्वतस्स पेढादिचूलपजवसाणकप्पियस्स बंदामि विणयपणतो त्ति छण्ह वि गाहाणं एतं क्रियापदं ति ॥१७॥ ____एवं चरमतित्थगरस्स संघस्स य पणामे कते इमा अवसैरप्पत्ता आवली भण्णति-सा तिविहा तित्थकर १ गणहर २ थेरावली ३ य । तत्थ तित्थगरावलिदंसणत्थं इमं भण्णति [सुत्तं ३] वंदे उसमें अजिअं संभवमभिणंदणं सुमति सुप्पभ सुपासं । ससि पुष्पदंत सीयल सिज्जंसं वासुपुज्जं च ॥ १८ ॥ १'स्स किया । जं आ० ॥ २ उत्- प्राबल्ये इत्यर्थः ॥ ३ 'उत्तिम आ० ॥ ४ इधावि आ० ॥ ५ बहुः मा० ॥ ६ गीतज्झुणीए आ० ॥ ७ अहे आ० ॥ ८ ण्हाण आ• ॥ ९ 'यणतो आ० दा० ॥ १० दा० ॥ ११ 'ता गुणवण त्ति आ० ॥ १२ कंसादिजुत्त आ०॥ १३ सो य णाणातिसयत्थसरूयोवलंभगुणोहजुया जुगप्पहाणा पुरिसा चूला आ० ॥ १४ त आ०॥ १५ सरापण्णा आ आ० ॥ १६ सेज्जंसं सं• शु० । सेयंसं खं• ॥ Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142