Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad
View full book text
________________
जिणदासगणिमहत्तरविरड्याए चुण्णीए संजय
[सु० १५-२३ १५. से कि तं आणुगामियं ओहिणाणं? आणुगामियं ओहिणाणं दुविहं पण्णत्तं, तं जहा-अंतगयं च मज्झगयं च ।
१५. अंतगयं ति। जहा जलंतं वणंतं पचतंतं, अविसिट्ठो अंतसद्दो। एवं ओरालियसरीरंते ठितं गतं ति एगढ़, तं च आतप्पदेसफड्डगावहि, एगदिसोवलंभाओ य अंतगतमोधिण्णाणं भण्णति । अहवा सव्वातप्पदेसविसुद्धेमु वि 5 ओरालियसरीरेगतेण एगदिसिपासणगतं ति अंतगतं भण्णति । अहया फुडतरमत्थो भण्णति-एगदिसावधिउवलद्ध
खेत्तातो सो अवधिपुरिसो अंतगतो त्ति जम्हा तम्हा अंतगतं भण्णति । मज्झगतं पुण ओरालियसरीरमज्झे फड्डगविमुद्रीतो सव्वातप्पदेसविमुद्रीतो वा सव्वदिसोवलंभत्तणतो मज्झगतो ति भण्णति । अहवाऽवधिउवल खेत्तस्स वा अवधिपुरिसो मझगतो ति अतो वा मज्झगतो भण्णति ॥
१६. से किं तं अंतगयं ? अंतगयं तिविहं पण्णत्तं, तं जहा-पुरओ अंतगयं १ 10 मग्गओ अंतगयं २ पासतो अंतगयं ३ ।
१७. से किं पुरतो अंतगयं ? पुरतो अंतगयं से जहानामए केइ पुरिसे उक्कं वा चुडलिअंवा अलाय . मणे वा जोई वा पदी वा पुरओ काउं पणोलेमाणे पणालेमाणे गच्छेज्जा । से तं पुरओ अंतगयं ।
___ १८. से किं तं मग्गओ अंतगयं ? मग्गओ अंतगयं से जहाणामए केइ पुरिसे 15 उकं वा चुडलियं वा अलायं वा मणिं वा जोई वा पईवं वा मग्गओ काउं अणुकड्ढेमाणे अणुकड्ढेमाणे गच्छेज्जा । से तं मग्गओ अंतगयं २।
१९. से कि तं पासओ अंतगयं ? पासओ अंतगयं से जहाणामए केइ पुरिसे उकं वा चुडलियं वा अलायं वा मणिं वा जोई वा पईवं वा पासओ काउं परिकड्ढेमाणे
परिकड्ढेमाणे गच्छेज्जा । से तं पासओ अंतगयं ३ । से तं अंतगयं । 20 २०. से किं तं मज्झगयं ? से जहानामए केइ पुरिसे उकं वा चुडलियं वा अलायं वा मणिं वा जोई वा पईचं वा मत्थए काउं गच्छेज्जा । से तं मज्झगयं ।
१६-२०. उक्क त्ति-दीविया । चुडलि ति-तणपिडी अग्गे पज्जलिता । अलातं ति-दारुयं जलंत । मणिं वा जलंतं । जोइ ति-मल्लगादिठितं अगणिं जलंतं । पदीयो त्ति-दीवतो । 'पुरतो' ति अग्गतो 'पणोलणं' ति
१ सं० प्रती १६-१९ सूत्रषु सर्वत्र अन्तगयं इति परसवर्णान्वितः पाठो दृश्यते ॥ २१७-१९ सूत्रषु चढलिअं इति पाठः जे. मो० ॥ ३ अत्र १७-१९ सूत्रेषु बलि अम्वा अलायम्बा पदीवम्वा मणिम्वा जोतिम्वा इतिरूपः पाठः खं० प्रती वर्तते ॥ ४१७-१९ सूत्रेषु अलायं वा पदीवं वा मणि वा जोति वा पुरतो इति पाठः सर्वास्वपि सूत्रप्रतिषु दृश्यते । न खलु चूर्णि-वृत्तिकृत्सम्मतः पाठः कुत्राप्यादर्श उपलभ्यते तथापि व्याख्याकृन्मतानुसारेणास्माभिः परावृत्त्य मूले पाठ उद्धृतोऽस्ति । अलायं वा मणि वा पदीयं वा जोतिं वा पुरओ इति मु. पाठस्तु नास्मत्समीपस्थेषु आदर्शेषु ईक्ष्यते ॥ ५ काउं समुब्वहमाणे समुन्वहमाणे गच्छिज्जा जे० मो० मु.॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142