Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 44
________________ थेरावली] सिरिदेववायगविरइयं णंदीमुत्तं । णाणम्मि दं० गाहा । कंठा ॥२८॥ तस्स सीसो.. वड्दउ वायगवंसो जसवंसो अज्जणागहत्थीणं । वागरण-करण-भंगी-कम्मप्पयडीपहाणाणं ॥ २९ ॥ वड्ढतु० गाहा । 'वड्ढतु' त्ति वृद्धि यातु । को य सो ? 'वायगवंसो' वायेंति सिस्साणं कालिय-पुनमुतं ति वातगा-आचार्या इत्यर्थः, गुरुसण्णिहाणे वा सिम्सभावेण वाइतं मुनं जेहिं ते वायगा, वंसो त्ति-पुरिसपत्र- 5 परंपरेण ठितो वंसो भण्णति । सो चेव जसोवज्जणतो संजमोवज्जणतो वा जसवंसो भण्णति, सो य अणागतवंसो इत्यर्थः । कस्स सो एरिसो वसो ? भण्णति, अजणागहीणं ति । केरिसाणं ? ति पुच्छा, भण्णति-जीवादिपदत्थपुच्छामु वाकरणे सहपाहुढे वा पहाणाणं, एवं चरणकरणे कालकरणेमु वा सयभंगविकप्पणामु य तप्परूवणे य तहा कम्मप्पगडिपरूवणाए पधाणाणं पुरिसाणं वड्तु वायगवंसो ॥२९।। तस्स सीसो जचंजणधाउसमप्पहाण मुद्दीय-कुवलयनिहाणं । वड्ढउ वायगवंसो रेवइणक्खत्तणामाणं ॥ ३०॥ जच्चजण गाहा । जचंनणग्गहणं कित्तिमवुदासत्थं, सरीरवण्णेण तन्निभो। तहा सरस-पकमुदियफलसण्णिभो य । कुच्छितो उवलो कुवलयो, सो य कण्हकायो, कुवलयं वा-णीलुप्पलं, कुवलयं वा-रयणविसेसो । रेवतिवायगो त्ति । सेसं कंठं ॥३०॥ तस्स सीसो अयलपुरा णिक्खंते कालियसुयआणुओगिए धीरे । बंभद्दीवग सीहे वायगपयमुत्तमं पत्ते ॥ ३१ ॥ अयलपुरा गाहा । बंभदीवगसाहीणं आयरियाणं समीवे निक्खंतो सीहवायको, उत्तमवायकत्तणं च तकालसुतसंभवं पडुच्च । सेसं कंठं ।। ३१ ॥ तस्स सीसो "जेसि इमो अणुओगो पयरइ अज्जावि अड्ढभरहम्मि । बहुनगरनिग्गयजसे ते वंदे खंदिलायरिए ॥३२॥ जेसि इमो० गाहा । कई पुण तेसिं अणुओगो ? उच्यते-बारससंवच्छरिए महंते दुब्भिक्खकाले भत्तट्ठा अण्णण्णतो फिडिताणं गहण-गुणणा-ऽणुप्पेहाभावातो मुते विप्पगढे पुणो सुभिक्खकाले जाते मधुराए महंते साहसमुदए खंदिलायरियप्पमुहसंषेण 'जो जं संभरति' त्ति एवं संघडितं [जे० १९० प्र० कालियसुतं । जम्हा य एतं मधुराए कतं तम्हा माधुरा वायगा भण्णति । सा य खंदिलायरियसम्मय ति कातुं तस्संतियो अणुओगो भण्णति । सेसं कंठं । अण्णे भणंति जहा-मुतं ण णटुं, तम्मि दुभिक्खकाले जे अण्णे पहाणा अणुओगधरा ते 25 विणट्ठा, एगे खंदिलायरिए संधरे, तेण मधुराए अणुयोगो पुणो साधणं पवत्तितो ति माधुरा वायणा भण्णति, तस्संतितो य अणियोगो भण्णति ॥३२॥ १ भंगिय-कम्म खं. मो. विना । हारि० वृत्तौ अयमेव पाठ आदतोऽस्ति ॥ २ सण्णिधे वा आ० ॥ ३ रेवयण २. ल. ॥ ४ कुच्छितओ धलयो कुवलयो आ० ॥ ५ जेसि तिमो ल० ॥ ६ अणुयोगो दा० ॥ Jain Education Intemational www.jainelibrary.org marcon For Private & Personal Use Only

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142