SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ थेरावली] सिरिदेववायगविरइयं णंदीमुत्तं । णाणम्मि दं० गाहा । कंठा ॥२८॥ तस्स सीसो.. वड्दउ वायगवंसो जसवंसो अज्जणागहत्थीणं । वागरण-करण-भंगी-कम्मप्पयडीपहाणाणं ॥ २९ ॥ वड्ढतु० गाहा । 'वड्ढतु' त्ति वृद्धि यातु । को य सो ? 'वायगवंसो' वायेंति सिस्साणं कालिय-पुनमुतं ति वातगा-आचार्या इत्यर्थः, गुरुसण्णिहाणे वा सिम्सभावेण वाइतं मुनं जेहिं ते वायगा, वंसो त्ति-पुरिसपत्र- 5 परंपरेण ठितो वंसो भण्णति । सो चेव जसोवज्जणतो संजमोवज्जणतो वा जसवंसो भण्णति, सो य अणागतवंसो इत्यर्थः । कस्स सो एरिसो वसो ? भण्णति, अजणागहीणं ति । केरिसाणं ? ति पुच्छा, भण्णति-जीवादिपदत्थपुच्छामु वाकरणे सहपाहुढे वा पहाणाणं, एवं चरणकरणे कालकरणेमु वा सयभंगविकप्पणामु य तप्परूवणे य तहा कम्मप्पगडिपरूवणाए पधाणाणं पुरिसाणं वड्तु वायगवंसो ॥२९।। तस्स सीसो जचंजणधाउसमप्पहाण मुद्दीय-कुवलयनिहाणं । वड्ढउ वायगवंसो रेवइणक्खत्तणामाणं ॥ ३०॥ जच्चजण गाहा । जचंनणग्गहणं कित्तिमवुदासत्थं, सरीरवण्णेण तन्निभो। तहा सरस-पकमुदियफलसण्णिभो य । कुच्छितो उवलो कुवलयो, सो य कण्हकायो, कुवलयं वा-णीलुप्पलं, कुवलयं वा-रयणविसेसो । रेवतिवायगो त्ति । सेसं कंठं ॥३०॥ तस्स सीसो अयलपुरा णिक्खंते कालियसुयआणुओगिए धीरे । बंभद्दीवग सीहे वायगपयमुत्तमं पत्ते ॥ ३१ ॥ अयलपुरा गाहा । बंभदीवगसाहीणं आयरियाणं समीवे निक्खंतो सीहवायको, उत्तमवायकत्तणं च तकालसुतसंभवं पडुच्च । सेसं कंठं ।। ३१ ॥ तस्स सीसो "जेसि इमो अणुओगो पयरइ अज्जावि अड्ढभरहम्मि । बहुनगरनिग्गयजसे ते वंदे खंदिलायरिए ॥३२॥ जेसि इमो० गाहा । कई पुण तेसिं अणुओगो ? उच्यते-बारससंवच्छरिए महंते दुब्भिक्खकाले भत्तट्ठा अण्णण्णतो फिडिताणं गहण-गुणणा-ऽणुप्पेहाभावातो मुते विप्पगढे पुणो सुभिक्खकाले जाते मधुराए महंते साहसमुदए खंदिलायरियप्पमुहसंषेण 'जो जं संभरति' त्ति एवं संघडितं [जे० १९० प्र० कालियसुतं । जम्हा य एतं मधुराए कतं तम्हा माधुरा वायगा भण्णति । सा य खंदिलायरियसम्मय ति कातुं तस्संतियो अणुओगो भण्णति । सेसं कंठं । अण्णे भणंति जहा-मुतं ण णटुं, तम्मि दुभिक्खकाले जे अण्णे पहाणा अणुओगधरा ते 25 विणट्ठा, एगे खंदिलायरिए संधरे, तेण मधुराए अणुयोगो पुणो साधणं पवत्तितो ति माधुरा वायणा भण्णति, तस्संतितो य अणियोगो भण्णति ॥३२॥ १ भंगिय-कम्म खं. मो. विना । हारि० वृत्तौ अयमेव पाठ आदतोऽस्ति ॥ २ सण्णिधे वा आ० ॥ ३ रेवयण २. ल. ॥ ४ कुच्छितओ धलयो कुवलयो आ० ॥ ५ जेसि तिमो ल० ॥ ६ अणुयोगो दा० ॥ Jain Education Intemational www.jainelibrary.org marcon For Private & Personal Use Only
SR No.001150
Book TitleAgam 44 Chulika 01 Nandi Sutra
Original Sutra AuthorDevvachak
AuthorJindasgani Mahattar, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2004
Total Pages142
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, G000, G010, & agam_nandisutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy