Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 42
________________ तित्थयर-गणहर-थेरावलीओ] सिरिदेववायगविरइयं गंदीसुतं । विमलमणंतेइ धम्म संति कुंथु अरं च मल्लिं च ।। मुणिसुब्बय णमि णेमी पासं तह वद्धमाणं च ॥ १९ ॥ [ जुम्मं ] वंदे उसभ० गाहा। [विमल० गाहा य] कंठा ॥१८॥१९॥ चरमतित्थगरस्स इमा गगहरावली [सुत्तं ४] पंढमेत्य इंदभूती बितिए पुण होति अग्गिभूति त्ति । ततिए य वाउभूती ततो वितत्ते सुहम्मे य ॥ २०॥ मंडिय-मोरियपुत्ते अकंपिते चेव अयलभाता य । . मेतज्जे य पभासे य गणहरा होंति वीरस ॥ २१ ॥ [ जुम्म ] एत्थ गणहरावली ॥२०॥२१॥ तो सुधम्मातो थेरावली पवत्ता, जतो [जे०१८९ प्र०] भण्णति [सुत्तं ५] सुहम्मं अग्गिवेसाणं जंबूणामं च कासवं । पभवं कच्चायणं वंदे वच्छं सेज्जंभवं तहा ॥ २२ ॥ - सुहम्मं अग्गिवेसाणं० सिलोगो। समणस्सणं० महावीरस्स कासवगोत्तस्स सुधम्मे अंतेवासी अग्गिवेसायणसगोत्ते । सुहम्मस्स अंतेवासी जंबुणामे कासवे गोत्तेणं । जंबुणामस्स अंतेवासी पभवे कञ्चायणसगोत्ते । पभवस्स अंतेवासी सेजंभवे वच्छसगोत्ते ॥२२॥ जसभदं तुंगियं वंदे संभूयं चेव माढरं । भद्दबाहुं च पाइण्णं थूलभदं च गोयमं ॥ २३ ॥ जसभई० गाहा । सेनंभवस्स अंतेवासी जसभद्दे तुंगियायणे वग्घावञ्चसगोत्ते । जसभइस्स अंतेवासी इमे दो थेरा- भदबाहू पायीणग्गिसगोत्ते, संभूतविजए य माढरसगोत्ते । संभूतविजयस्स अंतेवासी थूलभद्दे गोतमसगोत्ते ॥२३॥ एलावैच्चसगोतं" वंदामि महागिरि सुहत्थिं च। 20 तत्तो कासवगोत्तं बहुलस्स सरिवयं वंदे ॥ २४ ॥ १ मणतय डे. ल. मु० ॥ २ मि खं. जे० मु० ॥ ३ इदं गाथायुगलं चूर्णिकृता चूर्णी .स्वयमेवेत्थमुल्लिखितमस्ति । पढमित्थ इंदभूई बीए पुण होइ यग्गिभूह त्ति । तइए य वाउभूई तओ वियत्ते सुहम्मे य ॥ मंडिय-मोरियपुचे अकपिए चेव अयलभाया य । मेयज्जे य सं० डे० शु• मो० ॥ ४ वायभूई डे० ल• ॥ ५ तहा मो०॥ ६ एकविंशति-द्वाविंशतिगाथयोरन्तराले चूणिकृताऽव्याख्याताऽपि श्रीहरिभद्रसूरि-श्रीमलयगिरिपादाभ्यां स्वस्ववृत्ती व्याख्याता जिनशासनस्तुतिरूपा इयमेका गाथाऽधिका सर्वेष्वपि सूत्रादर्शषु वर्तते व्वुइपहसासणयं जयह सया सवभावदेसणयं । कुसमयमयणासगयं जिणिंदवरवीरसासणयं ॥ जयति शु० । जयउ डे० ल० । जिणंद ल० ॥ ७ जंबुणाम सं० ॥ ८ सिजंभवं ल० मो० ॥ ९ पायन्नं डे० ल० ॥ १० घाईणतिसगोत्ते आ० ॥ ११ ‘वच्छस सं० डे० ल.। 'वत्सस शु०॥ १२ 'गुत्तं शु. ल. ॥ १३ कोसियगोत्तं ससूप्र । श्रीहरिभद्र-मलयगिरिपादाभ्यामेतत्पाठानुसारेणेव व्याख्यातमस्ति । चूर्णिकृत्सम्मतः सूत्रपाठो नोपलभ्यते कुत्राप्यादर्श ॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142