SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ तित्थयर-गणहर-थेरावलीओ] सिरिदेववायगविरइयं गंदीसुतं । विमलमणंतेइ धम्म संति कुंथु अरं च मल्लिं च ।। मुणिसुब्बय णमि णेमी पासं तह वद्धमाणं च ॥ १९ ॥ [ जुम्मं ] वंदे उसभ० गाहा। [विमल० गाहा य] कंठा ॥१८॥१९॥ चरमतित्थगरस्स इमा गगहरावली [सुत्तं ४] पंढमेत्य इंदभूती बितिए पुण होति अग्गिभूति त्ति । ततिए य वाउभूती ततो वितत्ते सुहम्मे य ॥ २०॥ मंडिय-मोरियपुत्ते अकंपिते चेव अयलभाता य । . मेतज्जे य पभासे य गणहरा होंति वीरस ॥ २१ ॥ [ जुम्म ] एत्थ गणहरावली ॥२०॥२१॥ तो सुधम्मातो थेरावली पवत्ता, जतो [जे०१८९ प्र०] भण्णति [सुत्तं ५] सुहम्मं अग्गिवेसाणं जंबूणामं च कासवं । पभवं कच्चायणं वंदे वच्छं सेज्जंभवं तहा ॥ २२ ॥ - सुहम्मं अग्गिवेसाणं० सिलोगो। समणस्सणं० महावीरस्स कासवगोत्तस्स सुधम्मे अंतेवासी अग्गिवेसायणसगोत्ते । सुहम्मस्स अंतेवासी जंबुणामे कासवे गोत्तेणं । जंबुणामस्स अंतेवासी पभवे कञ्चायणसगोत्ते । पभवस्स अंतेवासी सेजंभवे वच्छसगोत्ते ॥२२॥ जसभदं तुंगियं वंदे संभूयं चेव माढरं । भद्दबाहुं च पाइण्णं थूलभदं च गोयमं ॥ २३ ॥ जसभई० गाहा । सेनंभवस्स अंतेवासी जसभद्दे तुंगियायणे वग्घावञ्चसगोत्ते । जसभइस्स अंतेवासी इमे दो थेरा- भदबाहू पायीणग्गिसगोत्ते, संभूतविजए य माढरसगोत्ते । संभूतविजयस्स अंतेवासी थूलभद्दे गोतमसगोत्ते ॥२३॥ एलावैच्चसगोतं" वंदामि महागिरि सुहत्थिं च। 20 तत्तो कासवगोत्तं बहुलस्स सरिवयं वंदे ॥ २४ ॥ १ मणतय डे. ल. मु० ॥ २ मि खं. जे० मु० ॥ ३ इदं गाथायुगलं चूर्णिकृता चूर्णी .स्वयमेवेत्थमुल्लिखितमस्ति । पढमित्थ इंदभूई बीए पुण होइ यग्गिभूह त्ति । तइए य वाउभूई तओ वियत्ते सुहम्मे य ॥ मंडिय-मोरियपुचे अकपिए चेव अयलभाया य । मेयज्जे य सं० डे० शु• मो० ॥ ४ वायभूई डे० ल• ॥ ५ तहा मो०॥ ६ एकविंशति-द्वाविंशतिगाथयोरन्तराले चूणिकृताऽव्याख्याताऽपि श्रीहरिभद्रसूरि-श्रीमलयगिरिपादाभ्यां स्वस्ववृत्ती व्याख्याता जिनशासनस्तुतिरूपा इयमेका गाथाऽधिका सर्वेष्वपि सूत्रादर्शषु वर्तते व्वुइपहसासणयं जयह सया सवभावदेसणयं । कुसमयमयणासगयं जिणिंदवरवीरसासणयं ॥ जयति शु० । जयउ डे० ल० । जिणंद ल० ॥ ७ जंबुणाम सं० ॥ ८ सिजंभवं ल० मो० ॥ ९ पायन्नं डे० ल० ॥ १० घाईणतिसगोत्ते आ० ॥ ११ ‘वच्छस सं० डे० ल.। 'वत्सस शु०॥ १२ 'गुत्तं शु. ल. ॥ १३ कोसियगोत्तं ससूप्र । श्रीहरिभद्र-मलयगिरिपादाभ्यामेतत्पाठानुसारेणेव व्याख्यातमस्ति । चूर्णिकृत्सम्मतः सूत्रपाठो नोपलभ्यते कुत्राप्यादर्श ॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.001150
Book TitleAgam 44 Chulika 01 Nandi Sutra
Original Sutra AuthorDevvachak
AuthorJindasgani Mahattar, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2004
Total Pages142
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, G000, G010, & agam_nandisutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy