Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad
View full book text
________________
संघथुई]
सिरिदेववायगविरइयं गंदीसुतं ।
सम्मइंसंणवइरदढरूढगाढावगाढपेढस्स । धम्मवररयणमंडियचामीयरमेहलीगस्स ॥ १२ ॥ णियमूसियकणयसिलायलुज्जलजलंतचित्तकूडस्स । णंदणवणमणहरसुरभिसीलगंधुंद्धमायस्स ।। १३ ॥ जीवदयासुंदरकंदरुद्दरियमुणिवरमइंदइण्णस्स । हेउसयधाउपगलंतरतदित्तोसहिगुहस्स ॥ १४ ॥ संवरवरजलपगलियउज्झरपविरायमाणहारस्स । सावगजणपउरखंतमोरणचंतकुहरस्स ॥ १५ ॥ विणयमयपवरमुणिवरफुरंतविज्जुज्जलंतसिहरस्स । विविहंकुलकप्परुक्खगणयभरकुसुमियकुलवणस्स ॥ १६ ।। णाणवरस्यणदिप्पंतकंतवेरुलियविमलचूलस्स।
वंदामि विणयपणओ संघमहामंदरगिरिस्स ॥ १७॥" [छहिं कुलयं ] __ सम्मईसण० गाहा। णियमू० गाहा । जीवदया• गाहा। संवर० गाहा । विणय० गाहा । गाणवर गाहा । संघपनतस्स सम्मईसणं चेव वइरं । तं च संकादिसल्लरहियत्तणयो ददं ति" रूढं ति-चढितं, कहं ? विमुज्झमाणतणयो । गाढं ति-अतीव, अवगाहं ति-ओगाढं, सहहाणतणतो जीवादिपदत्येसु अतीवओगाढं 15 ति वुत्तं भवति । एतं पेढं । धम्मो दुविहो मूलुत्तरगुणेमु । सो य दुविहो वि वरो त्ति-पधाणो। तत्थुत्तरगुणधम्मो रयणा, तेहिं मंडिता जे मूलगुणा ते चामीकरं ति, तं च मुवण्णं, तम्मयी मेहला, तया जुत्तस्स मेहलागस्स ॥१२॥
नियमो ति इंदिय-गोइंदिएसु अणेगविधो, सो य गियमो सिलातला तेहि चेव उस्सितो, अमुभज्झवसाणविरहितत्तणतो कम्मविमुज्झमाणतणतो वा उज्जलमुत्त-ऽत्थाणुसरणतणतो ये जलति चित्तं, चिंतिज्जइ जेण तं चित्तं, तं चेव कूडं ति चित्तकडं तस्स । [जे० १८८ प्र०] गंदंति जेण वगयर-जोतिस-भवण-वेमाणिया विजाहर-मणुया य 20 तेण णंदणं, वणं ति-वणसंडं । तं च लता-वल्लि-वितोणाणेगोसहिसतेहिं गहणं, पत्त-पल्लव-पुप्फ-फलोवेतेहिं मण
१ सणवरवहरदढरूढ़ डे० शु. ल. मु० । 'सणओयरहरूढ' सं. ॥ २ढपीढ सं० ॥ ३ लायस्स सं० ॥ ४ 'यलज शु० ।। ५ गंधुद्धमा सर्वास्वपि सूत्रप्रतिषु । गंधद्धमा हरि० वृत्तौ ॥ ६ 'मयंदधस्स डे । 'मईदइंदस्स ल.॥
'तरयणदित्तो' मो. मु० । 'तरिस्थदित्तो डे• ॥ ८ विणयणयपवर ससूप्र० । 'चूर्णिकृत्सम्मतः सूत्रपाठः कुत्राप्यादर्श नोपलभ्यते ॥ ९विविहगुणक परुषखगफलभरकुसुमाउलवणस्स ससूप्र० । चूर्णिकृत्सम्मतः सूत्रपाठः कुत्राप्यादर्श नोपलभ्यते ।। १. सप्तदशगाथानन्तरं चूर्णिकृदादिभिरव्याख्यातं गाथायुगलमिदमधिकं सर्वास्त्रपि सूत्रप्रतिषूपलभ्यते
गुणरयणुज्जलकडयं सीलसुयंधतवमंडिउद्देसं । सुयबारसंगसिहरं संघमहामंदरं बंदे ॥१॥ नगर रह चक्क पउमे चंदे सूरे समुह मेरुम्मि । जो उवमिजइ सययं तं संघ गुणायरं वंदे ॥२॥
अत्राथें जैसू. आदर्श इय टिप्पणी वर्तते-"गुणेत्यादि गाथा २ वृत्तावव्याख्यातम् " ॥ ११ णाणावरण• गाहा जे० दा० । अशुद्धोऽयं पाठभेदः ॥ १२ इंसणं से घरं जे०॥ १३ 'ति चिरवढितं आ० ॥ १४ य उज्जल-दित्तिमं चितिजइ तेण दित्तं, तं चेव आ० । असङ्गतोऽशुद्धश्चार्य पाठः ॥ १५ 'विताणणेगसंठाणसंठितेहिं गहणं जे० दा० ॥ १६ लोचतेहि आ० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142