Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 38
________________ मंगलं संघाथुई य] सिरिदेववायगविरइयं गंदीमुत्तं । [सुत्तं २] भई सीलपडासियस्स तव-णियमतुरगजुत्तस्स । संघरहस्स भगवओ सज्झायसुणंदिघोसस्स ॥ ४॥ भई सील० गाहा। रहो सामण्णतो पंचमहन्वतमइओ। उस्सितो नि तस्सऽटारससीलंगसहस्ससिता जतपंडागा । बारसविहो तबो: इंदिय-गोइंदियो य णियमो एते अस्सा। सज्झायसद्दो पंदियोसो। सेसं कंठं ॥४॥ 5 संघस्सेव इमं चक्करूवर्ग__संजम-तवतुंबा-यस्स णमो सम्मत्तपारियलस्स। अपडिचक्कस्स जओ होउ सया संघचकस्स ॥ ५ ॥ संजम० गाहा । विमुद्धभावचकस्स सत्तरसविधो संजमो तुवं । तस्स बारसविहतवोमता अरगा। पारियल्लं ति-जा बाहिरपुट्ठयस्स वाहिरब्भमी, सा से सम्मत्तं कतं, जम्हा अग्गेहिं चरगादिएहिं जेतुं [जे० १८७ प्र०] ण 10 सकति तम्हा एयं जयति, अप्पडिचकं च एतं । णमो एरिसस्स [ संघ]चक्कस्सेति ॥५॥ इमं संघस्सेव णगररूवगं गुणभवणगहण ! सुयरयणभरिय ! दंसणविसुद्धरच्छागा ! । संघणगर! भदं ते अक्खंडचरित्तपागारा ! ॥६॥ गुणभवणगहण० गाहा । तम्मि पुरिससंघणगरे इमे गुणा-पिंडविमुद्धि-समिति-गुत्ति-दव्यादिअभिग्गहमासादिपडिमा-गोयरे य चरगादिया, एमादिउत्तरगुणा तम्मि संघणगरे भवणा कता, भवण त्ति घरा, तेहिं 15 गहणं ति-निरंतरं संठिता घणा । तं च संघपुरिसणगरं अंगा-ऽगंगादिविचित्तसुतरयणभरितं । खयोवसमितादिसम्मत्तमइयरच्छायो य, मिच्छत्तादिकयारवज्जितत्तणतो विसुद्धाओ । मूलगुणचरित्तं च से पागारो, सो य अखंडो त्ति-अविराधितो निरंतिचार इत्यर्थः । सेसं कंठं ॥ ६॥ इमं पि संघम्सेव पर्दुमरूवर्ग कम्मरयजलोहविणिग्गयस्स सुयरयणदीहणालस्स । पंचमहव्वयथिरकण्णियस्स गुणकेसरालस्स ॥७॥ सावगजणमहुयैरिपरिखुडस्स जिणसूरतेयबुद्धस्स । संघपउभस्स भदं समणगणसहस्सपत्तस्स ॥८॥ [ जुम्मं ] कम्मरय० गाहा । कम्म एव रयो कम्मरयो । अहवा जं पुन्यबद्धं तं कम्म, बज्झमाणं रयो, तं सव्वं पि १ भई सील० इति संजमतव० इति गुणभवण० इति च सूत्रगाथात्रिकं श्रीहरिभद्रसूरिवृत्तौ श्रीमलयगिरिपादवृत्तौ च पश्चानुपूर्ध्या व्याख्यातमस्ति ॥ २ हरि वृत्तौ मलयवृत्तौ च 'सुणेमिघोसस्स इति पाठभेदो निर्दिष्टोऽस्ति । अंगविजाशास्त्रेऽपि" तत्थ सरसंपने हिरन-मेघ-दुंदुभि-वसभ-गय-सीह-सद्ल-भमर-रधणेमिणिग्घोस-सारस-कोकिल-उक्कोस-कोंच-चकाक-हंस-कुरर-बरिहिणततीसर-गीत-याइत-तलतालघोस-उक्कुट्ट-छेलित-फोडित-किकिणिमहुरघोसपादुन्भावे सरसंपण्यं बूया। " इत्यत्र मिणिग्घोस इति पदं वत्तते ।। ३ पडाता आ० ॥ ४ खं० मो० आदर्शयोः केनापि विदुषा 'बारयस्स स्थाने 'बारस्स इति संशोधितं वर्तते। एतत्पाठानुसायेंव मलयगिरिपादव्याख्यानं वर्तते ॥ ५ तवो महाअरगा जे० दा० ॥ ६ अखंडचारित मु० ॥ ७'छाया य आ० दा० ॥ ८ कतवर आ. दा. ॥ ९ णिरचार आ० ॥ १० पउम आ• दो० ॥ ११ यरपरि हे. ल. ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142