SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ थेरावली] सिरिदेववायगविरदयं गंदीसुतं । भूयहिययप्पगब्मे वंदे हं भूयदिण्णमायरिए । भवभयवोच्छेयकरे सीसे णागज्जुणरिसीणं ॥ ३८॥ [विसेसयं ] तेविय० गाहा । गम्भो त्ति-पोमकेसरा । सेसं कंठं ॥ ३६॥ अड्ड्भरह० गाहा । बहुविहो सज्झायो त्ति-अंगपविट्ठो बारसवियो, अणंगपविट्ठो य कालिय-उकालितो । अणेगविहो । सो य पधाणो त्ति, मुगुणितत्तणेण निस्संको त्ति कातुं । सेसं कंठं ॥३७॥ भूतहितय० गाहा । भूतहितं ति अहिंसा । [जे०१९० द्वि० ] पगब्भं ति-धारिé। अहिंसाभावे पागभता, अतीवअप्पमत्तताए अहिंसाभावपरिणता इत्यर्थः । सेसं कंठं ॥३८॥ भूतांदण्णस्स सीसो लोहिच्चो । तस्स इमा थुती सुमुणियणिच्चा-ऽणिचं सुमुणियसुत्त-ऽत्थधारयं णिचं । वंदे हं लोहिचं सब्भावुब्भावणातचं ॥ ३९॥ सुमुणित. गाहा । मुठ्ठ मुणितं सुमुणितं । किं तं ? भण्णति-जीवो जीवत्तणेण निच्चो, गतिमादिएहिं अणिच्चो । परमाणु अजीवत्तणेण मुत्तत्तेण य निच्चो, दुप्पदेसादिएहिं वण्णादिपज्ज वेहि य अणिच्चो । मुटु त मुणितं मुत्त-ऽत्थं धरेति । णिचकालं पि स्वे भावे ठितो सब्भावो, स-सोभणो वा भावो सम्भावो, स-विज्जमाणो वा भावो सम्भावो, तं उन्भासए तच्चत्तेण, तथ्यत्वेन इत्यर्थः । तं च लोहिचणामं आयरियं वंदे । सेसं कंठं ॥३९॥ तस्स लोभिच्चस्स सीसो दूसगगी । तम्स इमा थुती अत्थ महत्थक्वाणिं सुसमणवक्खाणकहणणेवाणि । पयतीए महुवाणि पयओ पणमामि दूसगणिं ॥ ४०॥" सुकुमाल-कोमलतले तेसि पणमामि लक्खणपसत्थे । पादे पावयणीणं पांडिच्छगसएहि पणिवइए ॥४१॥ अत्थ-महत्य० गाहा । खाणि त्ति-आगरो। सा य अत्थस्स खाणी। किंविसिट्ठस्स ? महत्थस्स। महत्थो य 20 अणेगपज्जायभेदभिण्णो । अहवा भासगरूवो अत्थो, विभासग-सव्वपज्जववत्तीकरो य महत्थो। एरिसस्स अत्थस्स खाणी । का सा ? 'वाणि' ति संवज्ञति । मुभो समण(णो) सुस्समग(णो), तस्स मुस्समणस्स वक्खा[णकहणं ति-अत्थकहणं, तम्मि अत्थकहणे सोताराण करेति वाणी णेवाणी । अहवा वक्वाणं ति-अणुयोगपरूवणं, १ घरकणग० गाद्दा आ० । वरकणगतविय० गाहा दा० ॥ २धारेयव्वं । अहिंसा आ० । धारेव्वं मो०॥ ३ धारयं वंदे । सम्भावुभावणया, तत्थं लोहिञ्चनामाणं ॥ इति मु. पाठः । नाय पाठणि-वृत्तिकृतां सम्मतः, नापि च सूत्रप्रतिघुपलभ्यते ॥ ४ सन् - शोभनो वा भावः सद्भावः, सन्-विद्यमानो वा भावः सद्भाव इत्यर्थः ॥ ५ संघेजमाणो आ० ॥ ६ क्वाणी डे. ल. ॥ ७ सुसवण चूर्णी पाठान्तरम् ॥ ८ वाणी डे. ल. ॥९ वाणी डे. ल.॥ १०'गणी हे. ल.॥ ११ चत्वारिंशत्तमगाथानन्तरं P प्रति विहाय सर्वासु सूत्रप्रतिषु गाथेयमधिकोपलभ्यते-- तव-नियम-सच्च-संजम-विणय-उजव-खंति-मद्दवरयाणं । सीलगुणगहियाणं अणुओगजुगप्पहाणाणं ॥ अत्र “ गद्दियाणं' इति 'गर्दिताना' ख्यातानाम्" इति आवश्यकदीपिकाकृता व्याख्यातमस्ति । एतद्गाथाविषये जेसू० प्रती " एषाऽपि गाथा न वृत्तौ कुतश्चित् " इति टिप्पणी वत्तते ॥ १२ पडि मु० ॥ १३ खाणी, दूसगणि ति संब आ० ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001150
Book TitleAgam 44 Chulika 01 Nandi Sutra
Original Sutra AuthorDevvachak
AuthorJindasgani Mahattar, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2004
Total Pages142
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, G000, G010, & agam_nandisutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy