Book Title: Agam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुबोधिनी टीका. सू. १२ भगवद्वन्दनार्थ सूर्याभस्य गमनव्यवस्था ११५ यानि, फलकानि, लोहिताक्षमय्यः सूचयः, वज्रमयाः सन्धयः, नानामणिमयानि अवलम्बनानि अवलम्बनवाहाश्च प्रासादीयानि यावत् प्रतिरूपाणि ॥सू.१२॥ __ 'तएणं से आभियोगिए देवे' इत्यादि
टीका-ततः- सूर्याभनिदेशानन्तरम् . खलु सः-पूर्वोक्तः आभियोगिको देवः सूर्याभेन देवेन एवम्-अनन्तरोक्तं वचनम् उक्तः-कथितः सन् हृष्टयावद्धदया-हृष्टेत्यारभ्य हृदयइत्यन्तपदसंग्रहो बोध्यः, तथा च हृष्टतुष्टचित्तानन्दितः, प्रीतिमनाः, परमसौमनस्थितः हर्षवशविसर्पद्धृदयः, इत्येतत्पदसङ्ग्रहः फलितः, एषां व्याख्या पूर्व तृतीयसूत्रे कृता करतलपरिगृहीतं यावत् प्रतिशंणोतिकरतलपरिगृहीतमित्यारभ्य प्रतिशृणोतीत्यन्तपदसङ्हो बोध्यः, तथा च करतलसूईओ वयरामया संधी, णाणामणिमया अवलंबणा अवलंबणबाहाओ य, पासाईया जाव पडिरूवा) वज्ररत्नमय इनके नेम हैं, रिष्टरत्नमय इनके प्रतिष्ठान है, वैडूर्यमणिमय इनके स्तम्भ हैं । सुवर्णरूप्यमय इनके फलक हैं लोहिताक्षरत्नमयी इनकी सूची है। वज्ररत्नमय इनकी संधि है और नानामणिममय इनके अवलम्बन और अवलम्बनवाह हैं । ये सब त्रिसोपानपंक्तियां चित्त प्रसादक यावत् प्रतिरूप-सुन्दराकारवाली हैं। ___टीकार्थ—सूर्याभदेवने जब उस आभियोगिक देवको पूर्वोक्तरूपसे आज्ञापित किया-आज्ञादी तब वह ' हृष्टतुष्ट चित्तानन्दित हुआ, प्रीतिमनवाला हुआ, परमसौमनस्थित हुआ, और हर्षके वशसे प्रफुल्लितमन हुआ तब उसने अपने दोनों हाथोंको इस प्रकारसे जोडा कि जिससे अङ्गुलियोंके दशों नख आपस में एक दूसरी अङ्गुलिसे मिल जावें-अर्थात् उसने दोनों हाथोंकी हथेलियों संधी, णाणामणिमया अवलंबणा अवलंबणबाहाओ य, पासाईया जाव पडिरूवा ) વજા રત્નના તેને નેમ છે, રિષ્ટ રત્નના તેનાં પ્રતિષ્ઠાન છે, વૈડૂય મણિઓના તેને થાંભલાઓ છે, સુવર્ણ રૂપ્ય (ચાંદી) ના ફલક છે, લોહિતાક્ષરત્નની તેની સૂચી છે, વજરત્નની તેની સંધી છે અને અનેકાનેક મણિઓના તેનાં અવલંબન અને અવલંબનવાહ છે. આ બધી ત્રણ સપાન પંક્તિઓ ચિત્ત પ્રસાદ યાવત્ પ્રતિરૂપ સુંદર આકાર વાળી છે.
ટીકાથ–સૂર્યાભદેવે જ્યારે તે આભિગિક દેવને પૂર્વોક્ત રૂપમાં આજ્ઞાપિત કર્યો ત્યારે તે હૃષ્ટ તુષ્ટથી માંડીને યાવત્ હદય સુધીના વિશેષણે થી યુક્ત થઈ ગ, તેમજ તે હષ્ટ-તુષ્ટ ચિત્તવાળે અને આનંદિત થઈ ગયો. તે પ્રીતિપૂર્ણ મનવાળાં થયે, તે અતીવ સૌમનાસ્થિત થયો અને હર્ષાવેશથી પ્રફુલમનવાળો થયે.
माला हा
શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧