Book Title: Agam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुबोधिनी टीका. सू. ९१ सूर्याभदेवस्य अलङ्कारधारणादिवर्णनम् ६१९ मलयसुगन्धगन्धितैः ददर बहुलं यत (पर्वत) मलय मलयोद्भवत्वाद् मलयं -मलयजं चन्दनं तस्य यः सुगन्धः शोभनो गन्धस्तेन गन्धितैः चूर्णैः गात्राणि, 'भुखंडेइ' धवलयति, दिव्यं च सुमनोदाम-पुष्पमाल्यं पिनाति-परिधारयति । 'चूर्णैः' इत्यत्राक्षिप्यते। 'भुखंडेइ' इति देशी शब्दः ॥ सू० ९० ॥
मूलम् ---तएणं से सूरियाभे देवे केसालंकारेणं मल्लालंकारेणं आभरणालंकारेणं वत्थालंकारेणं चउठिवहेणं अलंकारेण अलंकियविभसिए समाणे पडिपुण्णालंकारे सीहासणाओ अब्भुट्टेइ, अभुद्वित्ता अलंकारियसभाओ पुरथिमिल्लेणं दारेणं पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव ववसायसभा तेणेव उवागच्छइ, ववसायसभं अणुपयाहिणीकरेमाणे अणुपयाहिणीकरेमाणे पुरथिमिल्लेणं दारेणं अणुपविसइ, जेणेव सीहासणे जाव संनिसण्णे । तएणं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववन्नगा देवा पोत्थयरयणं उवणेति । तएणं से सूरियाभे देवे पोत्थयरयणं गिण्हइ, गिणित्ता पोत्थयरयणं मुयइ, मुइत्ता पोत्थयरयणं विहाडेइ, विहाडित्ता पोत्थयरयणं वाएइ, वाएत्ता धम्मियं ववसायं ववसइ, क्वसित्ता पोत्थयरयणं देव ऐसा सुशोभित हुआ कि मानों अलंकारोंसे विभूषित हुआ साक्षात् कल्पवृक्ष ही है. इसकेबाद उसने मलयजचन्दनकी अधिकसे अधिक गंधवाले चूर्णौ से अपने शरीरको धवलित किया और पुनः दिव्य पुष्पमालाको पहिरा सूत्रमें जो "भुखंडेइ" क्रियापद आया है वह देशीय शब्द है और इसका अर्थ धवलित करना है ॥ मू० ९० ॥ આ સર્વ પ્રકારના આભૂષણ વગેરેથી સુસજિજત બનેલો સૂર્યાભદેવ એ સુશાભિત થયે કે જાણે અલંકારોથી વિભૂષિત થયેલું પ્રત્યક્ષ કલ્પવૃક્ષ જ હાય. ત્યાર પછી તેણે મલયજ ચંદનની સર્વાધિક સુગંધવાળા ચૂર્ણથી પોતાના શરીરને ધવલિત ध्यु" भने ५२ दिव्य पु०५मा । पहे। सूत्रमारे भुखंडेंइ” लिया५६ छ તે દેશીય શબ્દ છે અને આને અર્થ થવલિત કરવું છે. તે સૂ૯૦ |
શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧