Book Title: Agam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 707
________________ सुबोधिनी टीका. स्. ९५ सुधर्मसभा प्रवेशादि निरूपणम् ६९५ आवर्त मस्तके अनलिं कृत्वा जयेन विजयेन बर्द्धयन्ति, वर्द्धयित्वा तामा ज्ञप्तिका प्रत्यर्पयति । ततः स सूर्याभो देवो नन्दापुष्करिण्याः समीपे उपागच्छति, उपागत्य त्रिसोपानप्रतिरूपकेण नन्दा पुष्करिणी प्रत्यवरोहति-प्रविशति, हस्तपादं हस्तौ पादौ च प्रक्षालयति. नन्दायाः पुष्करिण्याः नन्दा पुष्करिणीतः प्रत्यवरतरति-उद्गच्छति, प्रत्यवतीयं यत्रैव सुधर्मा सभा तत्रैव प्राधारय= निश्चयमकरोद् गमनायः गन्तुम् । ततः खलु स सूर्याभो देवः चतसृभिः सामानिकसाहस्रीभिः चतुस्सहस्रसंख्यकसामानिकदेवैः. 'जाव' यावत् चतसृभिः अग्रमहिषीभिः सपरिवाराभिः, तिसृभिः परिषद्धिः, सप्तभिः अनीकैः, सप्तभिः अनीकाधिपतिभिः. पोडशभिः आत्मरक्षदेवसाहस्रीभिः पोडशसहस्रास्मरक्षकदेवैः, अन्यैश्च बहुभिः सूर्याभविमानबासीभिः वैमानिकै देवै देवीभिश्व सार्द्ध-सह संपरिवृतः सर्वद्धर्था यावद्-नादितरवेण-सर्वद्धर्या सर्वद्युत्या सर्वबलेन सर्वसमुदयेन सर्वादरेण सर्व विभूत्या सर्वविभूषया सर्वसंभ्रमेव सर्व पुष्पमाल्यालङ्कारेण सर्वत्रुटितशब्दसन्निनादेन महत्या ऋद्धया महत्या द्युत्या महता वलेन महता समुदयेन महता वरत्रुटितयमकसमकप्रणादितेन सह यत्रैव उपागच्छति, पौरस्त्येन-पूर्व दिग्भागस्थितेन द्वारेण सुधर्मा सभाम् अनुप्रविशति, अनुप्रविश्य सुदर्मासभा स्थितसिंहासनसमीपे समागच्छति। ततःस सिंहासनवरगतः श्रेष्ठसिंहासनगतः पौरस्त्याभिमुखः सन् सन्निषण्णः समुपविष्टः प्रवरसिंहासने पूर्वाभिमुखो भूत्वा समुपविष्ट इति भावः ॥ सू० ९५ ॥ ___टीकार्थ-इसका इसी मूलार्थके जैसा है-'चतुस्सहस्र संख्यक सामानिकदेवैः 'जाव' में जो यावत् पद आया है उससे 'चप्रसृभिः अग्रमहिपीभिः, सपरिवाराभिः, तिसृभिः परिषद्भिः, सप्तभिः अनीकैः, सप्तभिःअनीकाधिप तिभिः' इस पाठका संग्रह हुआ है, ' सर्वद्वर्या जाव' में जो यावत् पद आया हैं उससे, सर्वद्युत्या, सर्वबलेन, सर्वसमुदयेन, सर्वादरेण, सर्वविभूत्या, सर्वविभूषया. सर्वसंभ्रमेण, सर्वपुष्पमाल्यालंकारेण सर्वत्रुटितसंनिनादेन, साथ मा सूत्रने भूसा प्रमाणे । छ. " चतुस्सहस्रसंख्यकसामानिक देवः ‘जाव' मरे यावत् ५६ छ तथा " चतसृभिः अग्रमहिषीभिः सपरिवाराभिः तिमृमिः परिषद्भिः सप्तभिः अनीकैः सप्तभिः अनीकाधिपतिभिः " मा पा४ अाए। ४२वामा माव्य छे. “सर्वद्धर्या जाव" भर यावत् ५६ छ तेथी “ सर्वद्युत्या सर्वबलेन, सर्वसमुदयेन, सर्वादरेण, सर्वविभूत्या, सर्व विभूषया, सर्वसंभ्रमेणं, सर्वपुष्पमाल्यालंकारेण, सर्वत्रुटित संनिनादेन महत्या ऋद्ध था महत्या थुत्या महताबलेन શ્રી રાજપ્રશ્નીય સૂત્રઃ ૦૧

Loading...

Page Navigation
1 ... 705 706 707 708 709 710 711 712 713 714 715 716 717 718