SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. स्. ९५ सुधर्मसभा प्रवेशादि निरूपणम् ६९५ आवर्त मस्तके अनलिं कृत्वा जयेन विजयेन बर्द्धयन्ति, वर्द्धयित्वा तामा ज्ञप्तिका प्रत्यर्पयति । ततः स सूर्याभो देवो नन्दापुष्करिण्याः समीपे उपागच्छति, उपागत्य त्रिसोपानप्रतिरूपकेण नन्दा पुष्करिणी प्रत्यवरोहति-प्रविशति, हस्तपादं हस्तौ पादौ च प्रक्षालयति. नन्दायाः पुष्करिण्याः नन्दा पुष्करिणीतः प्रत्यवरतरति-उद्गच्छति, प्रत्यवतीयं यत्रैव सुधर्मा सभा तत्रैव प्राधारय= निश्चयमकरोद् गमनायः गन्तुम् । ततः खलु स सूर्याभो देवः चतसृभिः सामानिकसाहस्रीभिः चतुस्सहस्रसंख्यकसामानिकदेवैः. 'जाव' यावत् चतसृभिः अग्रमहिषीभिः सपरिवाराभिः, तिसृभिः परिषद्धिः, सप्तभिः अनीकैः, सप्तभिः अनीकाधिपतिभिः. पोडशभिः आत्मरक्षदेवसाहस्रीभिः पोडशसहस्रास्मरक्षकदेवैः, अन्यैश्च बहुभिः सूर्याभविमानबासीभिः वैमानिकै देवै देवीभिश्व सार्द्ध-सह संपरिवृतः सर्वद्धर्था यावद्-नादितरवेण-सर्वद्धर्या सर्वद्युत्या सर्वबलेन सर्वसमुदयेन सर्वादरेण सर्व विभूत्या सर्वविभूषया सर्वसंभ्रमेव सर्व पुष्पमाल्यालङ्कारेण सर्वत्रुटितशब्दसन्निनादेन महत्या ऋद्धया महत्या द्युत्या महता वलेन महता समुदयेन महता वरत्रुटितयमकसमकप्रणादितेन सह यत्रैव उपागच्छति, पौरस्त्येन-पूर्व दिग्भागस्थितेन द्वारेण सुधर्मा सभाम् अनुप्रविशति, अनुप्रविश्य सुदर्मासभा स्थितसिंहासनसमीपे समागच्छति। ततःस सिंहासनवरगतः श्रेष्ठसिंहासनगतः पौरस्त्याभिमुखः सन् सन्निषण्णः समुपविष्टः प्रवरसिंहासने पूर्वाभिमुखो भूत्वा समुपविष्ट इति भावः ॥ सू० ९५ ॥ ___टीकार्थ-इसका इसी मूलार्थके जैसा है-'चतुस्सहस्र संख्यक सामानिकदेवैः 'जाव' में जो यावत् पद आया है उससे 'चप्रसृभिः अग्रमहिपीभिः, सपरिवाराभिः, तिसृभिः परिषद्भिः, सप्तभिः अनीकैः, सप्तभिःअनीकाधिप तिभिः' इस पाठका संग्रह हुआ है, ' सर्वद्वर्या जाव' में जो यावत् पद आया हैं उससे, सर्वद्युत्या, सर्वबलेन, सर्वसमुदयेन, सर्वादरेण, सर्वविभूत्या, सर्वविभूषया. सर्वसंभ्रमेण, सर्वपुष्पमाल्यालंकारेण सर्वत्रुटितसंनिनादेन, साथ मा सूत्रने भूसा प्रमाणे । छ. " चतुस्सहस्रसंख्यकसामानिक देवः ‘जाव' मरे यावत् ५६ छ तथा " चतसृभिः अग्रमहिषीभिः सपरिवाराभिः तिमृमिः परिषद्भिः सप्तभिः अनीकैः सप्तभिः अनीकाधिपतिभिः " मा पा४ अाए। ४२वामा माव्य छे. “सर्वद्धर्या जाव" भर यावत् ५६ छ तेथी “ सर्वद्युत्या सर्वबलेन, सर्वसमुदयेन, सर्वादरेण, सर्वविभूत्या, सर्व विभूषया, सर्वसंभ्रमेणं, सर्वपुष्पमाल्यालंकारेण, सर्वत्रुटित संनिनादेन महत्या ऋद्ध था महत्या थुत्या महताबलेन શ્રી રાજપ્રશ્નીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy