SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रे मूलम् -तए णं तस्स सूरियाभस्स देवस्स अवरुत्तरेणं उत्तरपुरस्थिमेणं दिसिभाएणं चत्तारि य सामाणियसाहस्सीओ चउसु भद्दासण-साहस्सीसु निसीयंति । तएणं तस्स सूरियाभस्स देवस्स पुरथिमेणं चत्तारि अग्गमहिसोओ चउसु भद्दासणेसु निसीयंति। तएणं तस्स सूरियाभस्स देवस्स दाहिणपुरथिमेणं अभितरियपरिसाए अट्ठदेवसाहस्सीओ अहसु भद्दासणसाहस्सीसु निसीयंति । तएणं तस्स सूरियाभस्स देवस्स दाहिणेणं मज्झिमाए परिसाए दस देवसाहस्सीओ दससु भद्दासणसाहस्सीसु निसोयति । तएणं तस्स सूरियाभस्स देवस्स दाहिणपञ्चत्थिमेणं बहिराए परिसाए बारस देवसाहस्सीओ बारससु भद्दासणसाहस्सीसु निसोयंति । तएणं तस्स सूरियाभस्स देवस्स पञ्चत्थिमेणं सत्त अणियाहिवइणो सत्तहिं भद्दासणेहिं णिसीयंति । तएणं तस्स सूरियाभस्स देवस्स चउद्दिसिं सोलस आयरक्खदेवसाहस्सीओ सोलसेहि भद्दासणसाहस्सीहिं णिसीयंति, तं जहा-पुरस्थिमेणं चत्तारि साहस्सोओ, पञ्चत्थिमेणं चत्तारि साहस्सीओ, उत्तरेणं चत्तारि साहस्सोओ। ते णं आयरक्खदेवा अन्नद्धबद्धवम्मियकवया उप्पीलियसरासणपट्टिया पिणद्धगेविजा आविद्धविमलवरचिंघपट्टा गहियाउहपहरणा तिणयाणि तिसंघियाइं वयरामयमहत्या ऋद्धया, महत्या युत्या, महता बलेन, महता समुदयेन, महता वरत्रुटितयमकसमकप्रणादितेन सह' इस पाठका संग्रह हुआ है । सू. ९५ ॥ महता समुदयेन महतावरत्रुटितयमकसमकप्रणादितेन सह” मा पार्नु यह સમજવું જોઈએ. એ સૂ૦ ૯૫ | શ્રી રાજપ્રશ્નીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy