SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ९६ सूर्याभदेवस्य सुधर्मसभाप्रवेशादिनिरूपणम ६९७ कोडीणि धणूई पगिज्झ पडियाइयकंडकलावा णीलपाणिणो पोतपाणीणो रत्तपाणीणो चाव पाणीणो चारूपाणिणो चम्मपाणिणो दंडपाणिणो खग्गपाणिणो पासपाणिणो नील पीयरत्त चावचारुचम्मदंडखग्गपासधरा आयरक्खा रक्खोवगा गुत्ता गुत्तपालिया जुत्ता जुत्तपालिया पत्तेयं पत्तेयं समयओ विणयओ किंकरभूया चिटुंति ॥ सू० ९६ ॥ छाया-ततः खलु तस्य सूर्याभस्य देवस्य अपरोत्तरे उत्तरपौरस्त्ये दिग्भागे चतस्रश्च सामानिकसाहस्रयश्चतसृषु भद्रासनसाहस्रीषु निषीदन्ति । ततः खलु तस्य सूर्याभस्य देवस्य पौरस्त्ये चतस्रः अग्रमहिष्यः चतुषु भद्रासनेषु निषीदन्ति । ततः खलु तस्य सूर्याभस्य देवस्य दक्षिणपौरस्त्ये आभ्यन्तरिकपरिषदः अष्ट देवसाहस्यः अष्टसु भद्रासनसाहस्रीषु निषीदन्ति । ततः खलु 'तए णं तस्स सूरियाभस्स देवस्स' इत्यादि । सूत्रार्थ-(तएणं) इसके बाद (तस्सणं सरियाभस्स देवस्स अवरुत्तरेणं उत्तरपुरस्थिमेणं ) उस सूर्याभदेवके वायव्य कोनेमें और ईशानकोनेमें ( चत्तारि य सामाणियसाहस्सीओ चउसु भद्दासण-साहस्सीसु निसीयंति) चारहजार सामानिकदेव चारहजार भद्रासनों के ऊपर बैठ गये (तएणं तस्स सूरियाभस्स देवरस पुरथिमेणं चत्तारि अग्गमहिसीओ चउसु भदासणेसु निसीयंति) इसके बाद उस सूर्याभदेवकी पूर्वदिशामें सपरिवार चार अग्रमहिषियां चार भद्रासनो पर बैठ गई (तएणं तस्स सूरियाभस्स देवस्स दाहिणपुरस्थिमेणं अभितरिय परिसाए अहदेवसाहम्सीओ, अट्ठसु भद्दासणसाहस्सीसु निसीयंति ) इसके बाद 'तए ण तस्स सूरियाभस्स देवरस' इत्यादि । सूत्राय:-(तए णं) त्या२५छी ( तस्स णं सूरियाभस्स देवस्स अवरुत्तरेणं उत्तरपुरथिमेणं) ते सूर्याभवन वायव्य भी मने शान मा ( चत्तारि य सामाणियसाहम्सीओ चउसु भद्दासण-साहस्सीस निसीयति ) या२ १२ साभानि हेवे। या२ ९०१२ मद्रासने। ५२ मेसी या. (तपणं तस्स सूरियाभस्स देवरस पुरथिमेणं चत्तारि अग्गमहि सीओ च उसु भद्दासणेसु निसीयंति ) ते ५४ी ते सूर्यासદેવની પૂર્વ દિશામાં પરિવાર સહિત ચાર અમહિષિ ચાર ભદ્રાસને પરે मेसी गये। ( तएण तस्स सूरियाभस्स देवस्स दाहिणपुरथिमेण अभितरपरिसाए अट्ठ देवसाहस्सीओ अट्ठसु भद्दासणसाहरसीसु निसीयति) त्या२५७. सूर्याभोवनी દક્ષિણ પૂર્વમાં એટલે કે અગ્નિ ખૂણામાં આજ વ્યંતર પરિષદાના આઠ હજાર શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy