SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रे तस्य मूर्याभस्य देवस्य दक्षिणे मध्यमायाः परिषदो दश देवसाहरच्यो दशसु भद्रासनसाहस्रीषु निषीदन्ति । ततः खलु तस्य सूर्याभस्य देवस्य दक्षिणपाश्चात्ये बाह्यायाः परिषदो द्वादश देवसाहस्च्यो द्वादशसु भद्रासनसाहस्रीषु निषीदन्ति । ततः खलु तस्य सूर्याभस्य देवस्य पाश्चात्ये सप्त अनीकाधिपतयः सप्तसु भद्रासनेषु निषीदन्ति । ततः खलु तस्य सूर्याभस्य देवस्य चतुर्दिशि षोडश आत्मरक्षकदेवसाहस्त्र्यः षोडशसु भद्रासनसाहस्रीषु निषीदन्ति, उस सूर्याभदेवके दक्षिणपौरस्त्यमें-अग्निकोनेमें-आभ्यन्तरपरिषदाके आठहजार देव आठहजार भद्रासनोंपर बैठ गये. (तएणं तस्स मूरियाभस्स देवस्स दाहिणेण मज्झिमाए परिसाए दस देवसाहस्सीओ दससु भद्दासणसाहस्सीसु निसीयंति ) इसके बाद उस सूर्याभदेवकी दक्षिणदिशामें मध्यमापरिपदाके दशहजारदेव दशहजार भद्रासनोंके ऊपर बैठ गये. (तएणं तस्स सूरियाभस्स दाहिणपञ्चत्थिमेणंबाहिराए परिसाए बारसदेवसाहस्सीओ बारससु भदासणसाहस्सीसु निसीयंति) इसके बाद उस सूर्याभदेवके नैर्ऋत्यकोने में बाह्यपरिषदाके १२ हजारदेवता बारहजार भद्रासनोंपर बैठ गये. (तएणं तस्स सूरियाभस्स देवस्स पचत्थिमेणं सत्त अणीयाहिवइणी सत्तहिं भद्दासणंसि निसीयंति) इसके बाद उस सूर्याभदेवकी पश्चिमदिशामें सात अनिकाधिपति सात भद्रासनों बैठ गये, (तएणं तरस सूरियाभस्स देवस्स चउदिसिं सोलस आयरक्खदेवसाहस्सिओ सोलसेहिं भदासणसाहस्सीहिं णिसीयंति) इसके बाद उस सूर्याभदेव की चारों दिशाओं में १६ हजार आत्मरक्षक देव १६ हजार भद्रासनों पर हेष आठ ९१२ मद्रासना ५२ मेसी गया. (तए णं अस्स सूरियाभस्स देवस्स दाहिणेण मणिमाए परिसाए दस देवसाहस्सीओ दससु भदासणसाहस्सीसु निसियति ) ત્યારપછી તે સૂર્યાભદેવની દક્ષિણ દિશા તરફ, મધ્યમાં પરિષદાના દસ હજાર દેવે ६२॥ ६०१२ मद्रासने। ५२ मेसी आया. (तए णं तस्स सूरियाभस्स दाहिणपञ्चस्थिमेण बाहिराए परिसाए बारसदेवसाहरसीओ बारसमु भदासणसाहस्सीसु निसी यति ) त्या२. પછી તે સૂર્યાભદેવના નિત્ય તરફ બાહ્ય પરિષદાના ૧૨ હજાર દેવો ૧૨ હજાર मद्रासनी ५२ मेसी गया. (तएणं तस्स सूरियाभस्स देवस्स पञ्चत्थिमेण सत्त अणियाहिवहणो सत्तइिं भद्दासणसि निसियंति ) त्या२५छी ते सूर्यालवनी पश्चिमाशा त२६ सात अनाधिपतियो सात मद्रासने। ५२ मेसी यस. (तए णं तस्स सूरियामरस देवस्स चउद्दिसिं सोलस आयरक्खदेवसाहस्सीओ सोलसे हिं भद्दासणसाहस्सीहिं निसियंचि ) त्या२५४ी सूर्याभवनी यारे शियामा १६ १२ શ્રી રાજપ્રશ્રીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy