Book Title: Agam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुबोधिनी टीका. सू. ६८ वनषण्डस्थितप्रासादावतं सकवर्णनम् ४४९ ऊर्ध्वावस्थानेन विद्यन्ते, निषीदन्ति-उपविशन्ति, त्वग्वर्तनं कुर्वन्ति -पार्श्वपरिवर्तनं कुर्वन्ति, हसन्ति-हासं कुर्वन्ति, रमन्ते रतिमाबध्नन्ति, ललन्ति-विलसन्ति, क्रीडन्ति-क्रीडां कुर्वन्ति, कीर्तयन्ति-वर्णयन्ति, मोहन्ते-मैथुनसेवनं कुर्वन्ति, पुरा - प्राग्भवे पुराणानां - पूर्वजन्मजातानां कर्मणामिति परेण सम्बन्धः, एवं सुचीर्णानां-सुविधिकृतानां - सुपराक्रान्तानां - शोभनपरा मसम्पादितानाम् अत एव-शुभानां-शुभफलानां कृतानां कल्याणानां-वास्तविककल्याणफलानां कर्मणां कल्याणं-कल्याणरूपं फलविषाकं-परिणामफलं प्रत्यनुभवन्तः-एकैकशोऽनुभवविषयं कुर्वन्तः सन्तः विहरन्ति-तिष्ठन्ति ॥ सू० ६७ ॥
अथ वनषण्डस्थितप्रासादावतंसकादिवर्णयितुमाह
मूलम्-तेसि णं वणसंडाणं बहुमज्झदेसभाए पत्तय पत्तेयं पासायवडेंसगा पण्णत्ता । ते णं पासायवडेंसगा पंच जोयणसयाई उड्ढे उच्चत्तेणं, अड्ढाइज्जाई जोयणसयाई विक्खभेणं, अब्भुग्गयमूसियपहसिया इव तहेव बहुसमरमणिजभूमिभागो उल्लोओ सीहासणं सपरिवारं । तत्थ णं चत्तारि देवा महिडढिया जाव पलिओवमहिइया परिवसंति, तं जहा-असोए सत्तपण्णे चंपए चूए ॥ सू० ६८ ॥ निद्राका अभाव रहता है. आराम करते हैं, हास्य करते हैं, आपसमें प्रेम प्रदर्शित करते हैं, विलास करते हैं, विविध प्रकारकी क्रीडा करते हैं, कीर्तन करते हैं, और मैथुन सेवन करते हैं. इस प्रकार पूर्वोपार्जित एवं शुभपराक्रमसे संपादित, शुभफलप्रद, कल्याणरूप कौके कल्याणरूपफलविशेष का अनुभव करते रहते हैं ॥ सू० ६७ ॥ _ अब सूत्रकार वनषण्डस्थित प्रासादावतंसकादिकोंका वर्णन करनेके लिये कहते हैं
'तेसिंणं वणसंडाणं इत्यादि । ઊંઘતા નથી ફક્ત આરામ કરે છે, વિનેદ (ગમ્મત) કરે છે, પરસ્પર પ્રેમપ્રદર્શન કરે છે. વિલાસ કરે છે, જાતજની કીડાઓ કરે છે, કીર્તન કરે છે, અને મૈથુન સેવન કરે છે. આ પ્રમાણે પૂર્વોપાર્જિત શુભ પરાક્રમથી સંપાદિત, શુભફલપ્રદ, કલ્યાણ રૂપકર્મોના ફલવિશેષની અનુભૂતિ કરતા રહે છે. જે સૂ૦ ૬૭
હવે સૂત્રકાર વનખંડસ્થિત પ્રાસાદાવતંસક વગેરેનું વર્ણન કરવા માટે કહે છે. 'तेसि जं वणसंडाणं' इत्यादि ।
શ્રી રાજપ્રશ્નીય સૂત્રઃ ૦૧