Book Title: Agam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुबोधिनी टीका. सू. ८३ उपपातानन्तरं सूर्याभदेवाय सामानिकदेवानां कथनम् ५६५ सुधर्मायां माणदके चैत्ये स्तम्भे वज्रमयेषु गोलवृत्तसमुद्ग केषु बहूनि जिन सक्थीनि संनिक्षिप्तानि तिष्ठन्ति । तानि खलु देवानुप्रियाणाम् अन्येषां च बहूनां वैमानिकानां देवानां च देवीनां च अर्चनीयानि यावत् पर्युपासनीयानि । तदेतत् खलु देवानुप्रियाणां पूर्वं करणीयम्, तदेतत् खलु देवानुप्रियाणां पश्चात् करणीयम्, तदेतत् खलु देवानुप्रियाणां पूर्वं श्रेयः, तदेतत् खलु देवानुप्रियाणां पश्चात् श्रेयः, तदेतत्खलु देवानुप्रियाणां पूर्वमपि पश्चादपि हिताय सुखाय क्षेमाय निःश्रेयसाय आनुगामिकतायै भविष्यति । सू. ८३ ॥ भविमान में स्थित सिद्धायतनमें जिनोत्सेध प्रमाणमात्रावाली जिनप्रतिमाएँ १०८ स्थापित हैं ( सभाए णं सुहम्माए माणवए चेइए खेमे वइरामएसु गोल समुग्गएसु बहूओ जिणसकहाओ संनिक्खित्ताओ चिट्ठेति) सुधर्मा सभा में स्थित माणवक चैत्यस्तंभ में वज्रमयगोलसमुद्गकों में बहुत अधिकप्रमाण में जिन अस्थियां एकत्रित की हुई रखी हैं ( ताओ णं देवाणुपियाणं अण्णेसिं च बहूणं वैमाणियाणं देवाणं य देवीण य अच्चणिजाओ जाव पज्जुवासणिजाओ) वे आप देवानुप्रिय के लिये तथा अन्य सब वैमानिक देवों एवं देवियों के लिये अर्चनीय यावत् पर्युपासनीय हैं ।
(तं एयं णं देवापियाणं पुत्रि करणिज्जं तं एयं णं देवाणुपियाणं पच्छा करणीज्ज) अतः यह काम आप देवानुप्रिय के लिये पूर्वकरणीय है और आप देवानुप्रिय के लिये पश्चात् करणीय है । ( तं एयं णं देवाणुपियाणं पुव्विसेयं तं एयं णं देवाणुप्पियाणं पच्छा सेयं) यह आप देवानुप्रिय के लिये सब से प्रथम उचित है और यह आप देवानुप्रिय के मित्ताणं असयं संनिखित्तं चिट्ठइ) देवानुप्रिय आापना सूर्यालविमानमा स्थित સિદ્ધાયતનમાં જિના સેધ પ્રમાણમાત્રાવાળી ૧૦૮ જિન પ્રતિમાએ સ્થાપિત છે. ( सभाए णं सुहम्माए माणवए चेइए खंभे वइरामएस गोलवट्टसमुग्गएसु बहूओ जिसकहाओ सनिक्खित्ताओ चिट्ठति ) सुधर्मा सलाभां स्थित भानुव चैत्य स्तलभां વામય ગાલસમુદ્ગકામાં પુષ્કળ પ્રમાણમાં જિન અસ્થિઓ એકત્ર કરીને મૂકી सभी छे. ( ताओ णं देवाणुष्पिाणं अण्णेसिं च बहूणं वेमाणियाणं देवाण य देवीण य अच्चणिज्जाओ जाव पज्जुवासणिज्जाओ ) ते आय हेवानुप्रिय भाटे तेमन अन्य સૌ વૈમાનિક દેવા અને દેવીએ માટે અનીય ચાવત્ પ પાસની ય છે. ( ત एयं णं देवानुप्पियाणं पुवि करणिज्जं तं एयं णं देवाणुप्पियाणं पच्छा करणिज्ज ) એથી સૌ પહેલાં આપ દેવાનુપ્રિય માટે આ કામ પૂર્વકરણીય છે અને આપ हेवानुप्रिय भाटे या पाश्चात उरणीय छे. ( तं एयं णं देवाणुप्पियाणं पुवि सेयं, तं एयं णं देवाणुप्पिया णं पच्छा सेयं ) आप हेवानुप्रिय भाटे सौ प्रथम मा
શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૧