Book Title: Agam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुबोधिनी टीका. सू. ५४ सूर्याभविमानवर्णनम् दर्शनीयाः अभिरूपाः, इत्येषां पदानां सङ्ग्रहो बोध्यः, तथा-प्रतिरूपाः, एषां व्याख्या चतुर्दशसूत्रे गता।
तेषां-पूर्वोक्तानां खलु द्वाराणां प्रत्येकमुभयोः पार्श्वयोः एकैकनेषेधिकीसत्वेन द्विधातः -- द्विप्रकारिकायां नैषेधिक्याम् . प्रत्येकं षोडश षोडश नागदन्तपरिपाट्यः - लघुशडश्रेणयः प्रज्ञप्ताः, ते खलु नागदन्ताः मुक्ताजालान्तरोच्छितहेमजालगवाक्षजालकिङ्किणीघण्टाजालपरिक्षिप्ताः - मुक्ताजालानांमुक्ताफलसमूहानाम् अन्तरे-अभ्यन्तरे मध्ये यानि उच्छ्रितानि-अवलम्बमानानि हेमजालानि -स्वर्णमयमालासमूहाः, तथा-गवाक्षजालानि-गवाक्षाकाररत्नविशेषसमूहाः तथाकिङ्किणीघण्टाजालानि - क्षुद्रघण्टासमूहाः, तैः परिक्षिप्ताः – सर्वतो वेष्टिताः, तथा-अभ्युद्गताः, तथा – अभिमुखमुद्गताः, तथा - अभिनिसृष्टाः-अभिमुखबहिर्भागाभिमुखं निसृष्टाः-निःसृताः, तथा तिर्यक्सुसंपरिगृहीताः, तिर्यग्भिःतिर्यग्भित्तिप्रदेशैः सु-सुष्टु अतिशयेन सं सम्यक्-किश्चिद प्यचलनेन-सुस्थिरतथा परिगृहीता-अवलम्बिनीकृतास्तथा, तथा-अधः पन्नगार्धरूपा:-अतिसरलदीर्धतया सांधोभागाकाराः, एतदेव स्पष्टयितुमाह-पन्नगाध संस्थानसंस्थिताः, तथा-सर्ववज्रमयाः-सर्वात्मना वज्ररत्नमयाः, अच्छा यावत्-यावत्पदेन-प्राग्वत् प्रासादीयाः दर्शनीयाः, अभिरूपाः' इस पाठका संग्रह हुआ हैं, तथा ये सब कलश प्रतिरूप हैं, इन सब पदोंकी व्याख्या चौदहवें सूत्रमें की जा चुकी है. इन प्रत्येक द्वारोंके वामदक्षिण भागमें वर्तमान एक २ नैषेधिकीउपवेशनस्थानमें लघुशंकु श्रेणियां १६-१६ की संख्यामें कही गई हैं ये सब नागदन्त-खूटियां, मुक्ताजालोंके-मुक्ताफल समूहों के मध्य में अबलम्बमानलटकती हुई-स्वर्णमय मालाओंके समूहोंसे तथा गवाक्षाकार रत्नविशेषोंके समूहोंसे तथा-किङ्किणी घंटाओंके जालोंसे छोटी घंटासमूहोंसे परिक्षिप्त हैंसब ओर से वेष्टित हैं. ये लघुशंकुश्रेणियां अभ्युद्गत हैं-सामने की ओर निकली हुई हैं तथा बाहरकी ओर भी निकली बुई हैं इत्यादि रूपसे मूलार्थ नीयाः, अभिरूपाः ' 41 पाइने। सघड थय। छे तेमन ५धा सश। प्रति. રૂપ છે. આ સર્વ પદની વ્યાખ્યા ૧૪ મા સૂત્રમાં કરવામાં આવી છે. આ દરેકે દરેક દરવાજાઓની ડાબી અને જમણી તરફથી દરેકે દરેક દરવાજાઓની ડાબી અને જમણી તરફની દરેકે દરેકનેધિકી–ઉપવેશનસ્થાનમાં લઘુશંકુની ૧૬, ૧૬ ની કતારો કહેવામાં આવી છે. આ સર્વ નાગદત–ખીંટીએ-મુક્તાજાલાના-મુક્તાફલ સમૂહોના મધ્યમાં અવલખન-લટકતી સેનાની માળાઓના સમૂહથી તેમજ ગવાક્ષાકાર રત્ન વિશેના સમૂહોથી તેમજ કિંકિણું ઘંટાઓના જાલથી–નાની નાની ઘંટડીઓના સમૂહથી ચોમેર પરિવેષ્ટિત છે. આ લઘુ શંકુ શ્રેણીઓ-અભુદ્દગત છે સામેની તરફ બહાર નીકળેલી છે વગેરે-રૂપમાં મૂલ અર્થની જેમ જ શેષ કથન સમજી
શ્રી રાજપ્રશ્રીય સૂત્રઃ ૦૧