Book Title: Agam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुबोधिनी टीका. सू. ३४ सूर्याभस्य समुद्घातकरणम्
२५७
भुजम् ? इत्यपेक्षायामाह - नानामणिकनकरत्न विमलमहार्ह निपुणोपचित - देदीप्यमानविरचितमहाऽऽभरणकटकत्रुटितवरभूषणोज्ज्वलं नाना - अनेकविधानि यानि मणिकनकरत्नानि - तंत्र - मणयः चन्द्रकान्तप्रभृतयः, कनकानि-सुवर्णानि रत्नानि - कर्केतनादीनि च - तथा विमलानि - निर्मलानि तथा - महार्हाणि - महान्तं - भाग्यशालिनमुपभोक्तारमर्हन्ति तद्योग्यानि भवन्तीति तथा यद्वा-उत्सवमईन्तीति तथा तथा निपुणोपचितानि निपुणं यथास्यात्तथोपचितानि - परिकर्मितानि देदीप्यमानानि - अतिस्फुरन्ति च विरचितानि - शिल्पिकृतानि यानि महाभरणानि - बहुमूल्यानि विशिष्टानि भूपणानि तथा कटक त्रुटितवर भूषणानि - तत्र - कटकानि - करमूलभूषणविशेषाः, त्रुटितानि - बाहुभूषणविशेषाः, तद्रूषाणि वरभूषणानि तैर्नानामणिकनकरत्नादिमिरुज्ज्वलम् - भासुरम्, तथा - पीवरं - पुष्टम् प्रलम्वं दीर्घं दक्षिणं भुजं - बाहुं प्रसारयति - विस्तारयति । ततः तस्माद् दक्षिण भुजात् खलु देवकुमाराणामष्टशतम् - अष्टोत्तरशतं निर्गच्छति - निःसरति, कीशानां देवकुमाराणाम् ? इत्याह सदृशानां समानाऽऽकारसम्पन्नानाम्, तत्राऽकारेण कस्यचित् समानोऽपि वर्णेन समानो न भवतीति वर्णतः समानत्वप्रतिपाददेवने नाटयविधिके आरंभ में अपनी दक्षिण भुजाको फैलाया यह उसकी भुजा अनेक प्रकारके चन्द्रकांत आदि मणियोंसे, सुवर्णोंसे एवं कर्केतन आदि रत्नोंसे, तथा निर्मल एवं भाग्यशाली उपभोक्ता के योग्य अथवा उत्सवके समय योग्य, बहुत अच्छी तरहसे साफ किये हुए अतएव - चमकनेवाले ऐसे बहुमूल्य आभरणोंसे तथा करमूलभूपणरूप कटकोंसे एवं बाहुभूषणरूप त्रुटितों से इस प्रकार नानामणिकनकरत्नादिकों से उज्वल थी - चमचमा रही थी, पीवर - पुष्ट थी, और दीर्घ लम्बी थी, इस प्रसारित दक्षिण भुजसे १०८ देवकुमार प्रकट हुए, ये देवकुमार सदृश - समान आकार सप्पन्न थे, आकार
-
-
-
કકેતન વગેરે રત્નાની તેમજ નિર્મળ અને ભાગ્યશાળી ઉપલેાક્તા યેાગ્ય અથવા તેા ઉત્સવના અવસર માટે ચેાગ્ય, બહુ જ સરસ રીતે સ્વચ્છ બનાવેલા એટલા માટે ચમકતા એવા બહુમૂલ્ય આભરણાથી તેમજ કરસૂલભૂષણ રૂપ કટકાથી અને બહુભૂષણ રૂપ ત્રુટિતાથી આ પ્રમાણે અનેક જાતના મણિકનક રત્ના વગેરેથી
भव हुती. सभम्ती हुती, पीवर-पुष्ट- हुती मने हीधे सांजी हती. प्रसारेसी એ જમણી ભુજામાંથી ૧૦૮ દેવકુમાર પ્રકટ થયા. એ દેવકુમારેા સદેશ–સરખા આકારવાળા હતા. આકારની દૃષ્ટિએ સરખાપણુ` હોવા છતાંએ કેટલાકમાં વણુની દૃષ્ટિએ સરખાપણું હોતું નથી. એથી અહીં એમ સમજવું નહિ, એએ સવે
શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૧