Book Title: Agam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुबोधिनी टीका ० ५१ देवर्द्धिप्रतिसंहरणविषये प्रश्नोत्तरम्
३१७
ततः खलु स जनसमूहः एकं महद् अभ्रवार्दलकं वा वर्षवार्दलकं वा महावातं वा एजमानं पश्यति दृष्ट्वा तां कूटाऽऽकारशालाम् अन्तरमनुप्रविश्य खलु तिष्ठति, स तेनार्थेन गौतम ! एवमुच्यते - शरीरं गतः शरीरमनुप्रविष्टः || सू० ५१ ॥ ' अंतेत्ति भयवं गोयमे' इत्यादि ।
टीका - भदन्त ! इति - हे भदन्त ! इति संबोध्य भगवान् गौतमः श्रमणं भगवन्तं महावीरं वन्दते नमस्यति च वन्दित्वा नमस्थित्वा च एवम् - अनुपदं वक्ष्यमाणं वचनम् अवादीत् - हे भदन्त ! सूर्याभस्य खलु एषा पूर्वोक्ता दिव्या
कूटागारशाला के समीप न बहुत दूर पर और न बहुत पास में किन्तु - उचित जगह में लोकसमूह बैठा हो ( तएण से जणसमूहे एगं महं अम्भबद्दल गं वा वासवद्दलगं वा महावासं वा एज्जमाणं पासइ) अब वह जनसमूह एक विशाल अवार्दक को या वर्षवार्दक को या महावात को आने हुए देखे (पासित्ता तं कूडागारसाल अंतो अणुष्पविसित्ता णं चिड़ ) तो देखकर उस कूटाकर शाला के भीतर जैसे वह घुस जाता है ( से तेणट्टेणं गोयमा ! एवं बुच्चइ सरीरं गए सरीरं अणुष्पविट्ठे ) इसी कारण से हे गौतम ! मैंने ऐसा कहा है कि वह देवर्द्धि आदिक सब उसके शरीर में प्रविष्ट हो गया. । टीकार्थ - हे भदन्त ! इस प्रकार से संबोधित करके भगवान् गौतमने श्रमण भगवान महावीर को वन्दना की. उन्हें नमस्कार किया. वन्दना नमस्कार करके फिर उन्होंने उनसे इस प्रकार पूछा - हे भदन्त ! सूर्याभदेव की यह पूर्वोक्त - दिव्य देवद्धि - देवसमृद्धि, दिव्य देवद्युति-देवप्रकाश, मेठोबा होय ( तएण से जणसमूहे एगं महं अव्भवद्दलगं वा वासवद्दलगं वा महावासं वा एजमाणं पासइ ) हवे ते नसमूह मे विशाल अवार्डसने वर्षबार्डने (आवातने) हे महावातने भावतो लुये (पासित्ता तं कूडागारसालं अंतो अणुष्पविसित्ताणं चिट्ठइ ) त्यारे मा लेहने ते ईटार शाजा नी अ हर प्रेम ते प्रवेशी लय छे ( से तेणट्टेणं गोयमा ! एवं वुच्चइ सरीरं अणुष्पविट्टे ) तेभन डे ગૌતમ ! તમને હું કહું છું કે દિવ્ય દેવદ્ધિ વગેરે સૌ તેના શરીરમાં પ્રવિષ્ટ
थर्ध जयां.
ટીકા :—હે ભત ! આ પ્રમાણે સઐધિત કરીને ભગવાન ગૌતમે શ્રમણ ભગવાન મહાવીરને વંદના કરી, નમસ્કાર કર્યો, ઉંદના તેમજ નમસ્કાર કરીને પછી તેમણે તેઓશ્રીને આ રીતે પ્રશ્ન કર્યા કે હે ભદ'ત! સૂર્યાભદેવની તે પૂર્વોક્ત દિવ્ય
શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૧