Page #1
--------------------------------------------------------------------------
________________
★★★★★★★★★★★★★★★★★★★★★★★★★★★★
श्री हर्षपुष्पामृत जैन ग्रन्थमाला-ग्रन्थाङ्कः-१४६
॥श्री महावीरजिनेन्द्राय नमः ।। ॥ श्रीमणिबुद्ध्याणंद-हर्षकर्पूरामृतसूरिभ्यो नमः ।। पूज्याचार्यदेवश्रीमदानन्दविमलसूरिशिष्यप्रवर-श्रीविजयविमलगणि विरचित वृत्तियुतं श्री महावीर जिन दीक्षित श्रुतस्थविर मुनिवर प्रणीतं
ॐ श्री तन्दुलवैचारिक-प्रकीर्णकम् ॥
सम्पादकः संशोधक श्चतपोमूर्ति पूज्याचार्यदेवश्री विजयकर्पूरसूरीश्वर-पट्टधर-हालारदेशो
द्धारक पूज्याचार्यदेवश्री विजयामृतसूरीश्वर-पट्टधरः पूज्याचार्यदेवश्री विजयजिनेन्द्रसूरीश्वरः
卐
विद्वद्वर्य प्रकृष्टवक्ता स्वर्गीय पूज्य पन्न्यासश्री भद्रानंदविजयगणिवर-सदुपदेशेन मुंबई-वालकेश्वर श्री श्रीपालनगर जैन श्वे. मू. देरासर ट्रस्ट इत्यनेन प्रदत्तसाहाय्येन
प्रकाशयित्रीश्री हर्षपुष्पामृत जैन ग्रन्थमाला लाखाबावल-शांतिपुरी (सौराष्ट्र)
★★★★★★★★★★★★★★★★★★★★★★★★★★★★★
Page #2
--------------------------------------------------------------------------
________________
श्री हर्षपुष्पामृत जैन ग्रन्थमाला - ग्रन्थाङ्कः - १४६ ॥ श्री महावीर जिनेन्द्राय नमः ॥
॥ श्रीमणिबुद्ध्याणंद- हर्ष कर्पू रामृतसूरिभ्यो नमः ।। पूज्याचार्यदेवश्रीमदानन्द विमलसूरिशिष्य प्रवर श्रीविजयविमलगणि विरचित वृत्तियुतं श्री महावीर जिन दीक्षित श्रुतस्थविर मुनिवर प्रणीतं
5 श्री तन्दुलवैचारिक- प्रकीर्णकम्
卐
सम्पादकः संशोधकश्च
तपोमूर्ति पूज्याचार्यदेवश्री विजयकर्पू रसूरीश्वर पट्टधर - हालारदेशोद्वारक पूज्याचार्यदेवश्री विजयामृतसूरीश्वर पट्टधरः पूज्याचार्यदेवश्री विजय जिनेन्द्रसूरीश्वरः
5
द्विवर्य प्रकृष्टवक्ता स्वर्गीय पूज्य पन्न्यासश्री भद्रानंद विजय
गणिवर - सदुपदेशेन मुंबई - वालकेश्वर श्री श्रीपालनगर
जैन श्वे. मू. देरासर ट्रस्ट इत्यनेन प्रदत्तसाहाय्येन
卐 प्रकाशयित्री
श्री हर्षपुष्पामृत जैन ग्रन्थमाला
लाखाबावल - शांतिपुरी (सौराष्ट्र )
Page #3
--------------------------------------------------------------------------
________________
प्रकाशिका - श्री हर्षपुष्पामृत जैन ग्रन्थमाला लाखाबावल - शांतिपुरी (जिल्लो - जामनगर ) सौराष्ट्र
वीर सं०
२५१२
वि० सं०
२०४२
सन्
१९८६
प्रथमावृत्तिः
प्रतयः ७५०
* आभार
अमारी ग्रन्थमाला तरफथी प्राचीन साहित्य प्रकाशन - योजनामां आ श्री तन्दुलवेयालीयपयनो सटीक प्रगट करतां आनंद अनुभवीए छीए. आ ग्रन्थ परमशासनप्रभावक शासनशिरोमणि पूज्याचार्यदेवेश श्रीमद्विजयरामचन्द्रसूरीश्वरजी महाराजाना पट्ट - घर प्रशमपीयूषनिधि आगमप्रज्ञ पू० आचार्यदेव श्रीमद् विजयजित मृगांक सूरीश्वरजी म० ना शिष्यरत्न विद्ववर्य प्रवचनप्रभावक स्वर्गस्थ पू० पन्न्यास श्री भद्रानंदविजयजी गणिवरना सदुपदेशथी. श्री श्रीपालनगर जैन श्वेतांबर मूर्तिपूजक देरासर ट्रस्ट (वालकेश्वर, मुंबई ) नो सहकार मलेल छे तेमना तरफथी आ ग्रन्थ प्रकाशित करवामां आव्यो छे. तेमना आ शुभ सहकार माटे खूब - खूब आभार मानीए छीए ।
सदुपदेशदाता पू० पं. श्री भद्रानन्दविजयजी गणिवरश्रीए २०४० नु चातुर्मास श्रीपालनगर करेलु अनेकविध शासन प्रभावना उपधानादि थया. अने सुरत संसारी वतनमां पधार्या त्यां चातुर्मास अने तबीयत बगड़तां समाधिपूर्वक कालधर्मं पाम्या.. तेोश्री आत्मानी आ तके शांति इच्छीए छीए.
ता० ११-१-१९८६ शाक मारकेट सामे,
जामनगर (सौ.)
लि० 91
महेता मगनलाल चत्रभुज
व्यव. श्री एर्षपुष्पामृत जैन ग्रंथमाला
गौतम आर्ट प्रिन्टर्स, नेहरूगेट बाहर, ब्यावर ( राज० ) ३०५९०१
Page #4
--------------------------------------------------------------------------
________________
प्रास्ताविक
X***
*
श्री अरिहंत परमात्मा श्री महावीरदेवना शासनमा विद्यमान पीस्तालोश आगमोमां दश पयन्ना छे. तेमां तन्दुलवेयालीय पयन्नो पण छे प्रभु महावीरना हस्तदिक्षित शिष्य या प्रत्येक बुद्ध महात्मा पयन्ना रचे छे. तीर्थकर ना हस्तदिक्षित पू० मुनिराजे आ तन्दुलवैचारिक-प्रकीर्णक रचेल छे.
आ पयन्ना उपर पू० आ० श्रीमद् आनंदविमलसूरीश्वर शिष्य प्रवर श्री विजयविमल गणिए वृत्ति रची छे. वानर्षि तेमनु बीजु नाम हतु तेमणे गच्छाचार बे टीका १६२२-१६२४ मां रची छे. १६२३मां बंधोदय सत्ता प्रकरण तथा तेनी अवचूरि तथा कर्म पर प्रकरणो तथा भावप्रकरण स्वोपज्ञ टीका रची छे.
आ आगममां मानव जन्म द्वारा धर्मसाधना करवाना उपदेश माटे गर्भावस्था, दशा, युगिलिक स्वरूप, संहनन संस्थान, तन्दुलादिप्रमाण, उच्छवासादि गणना, पृष्ठकरण्डकादि गणना, शरीरनी असुन्दरता स्त्रीनु असुन्दरस्वरूप वर्णवी भव वैराग्य पैदा थाय तेवु विशद् वर्णन छे. __आ आगम हितेच्छु पुण्यात्माओ माटे आत्मजागृतिनु अमूल्य आलम्बन छे. २०४२ पोष सुद २ रविवार
लि०लाखाबावल-शांतिपुरी
जिनेन्द्रसूरि (जामनगर)
Page #5
--------------------------------------------------------------------------
________________
पृष्ठं
४०
॥ शुद्धिपत्रकम् ॥ पंक्तिः अशुद्ध
शुद्धम् द्विप्रभृतिरा नमभ्यः . द्विप्रभ्रतिरानवभ्यः ४ नत।
न तु अयणसाई
अयणसयाई २० नयसरिक:
नवसरिकः २१ षड ६ वच्चाइ
बच्चह २० अगइक्खा
अणाइक्खा
८२ ८४ ११३ .. १२८
ज
Page #6
--------------------------------------------------------------------------
________________
॥ अहम् ।। पूज्य पंन्यासप्रवरश्रीमुक्तिविजयगणि
(अपरनाम मुलचंदजी म.) गुरुभ्यो नमः ।। पूज्याचार्यदेवेश श्रीमदानन्दविमलमूरिवरशिष्यप्रवर
श्रीविजयविमलविहितविवृतियुतं श्रुतस्थविरहब्धं ॥ तन्दुलवैचारिकप्रकीर्णकम् ॥
-:
:
ऋषभं वृषसंयुक्तं, वीरं वैरनिवारकम् । गौतम गुणसंयुक्तं, सिद्धान्तं सिद्धिदायकम् ॥ १॥ प्रणम्य स्वगुरु भक्त्या, वक्ष्ये व्याख्यां गुरोः शुभाम्' । तन्दुलाख्यप्रकीर्णस्य', वैराग्यरसवारिधेः ॥ २ ॥ ___ ननु कियन्ति प्रकीर्णकानि कथ्यन्ते, कथं तेषां चोत्पत्तिः १, उच्यते 'नंदी १ अणुओगदाराई २ देविंदत्थओ ३ तंदुलवेयालियं ४ चंदाविज्झय ५ मित्यादीनि श्रीनन्दीसूत्रोक्तानि कालिकोत्कालिकभेदभिनानि चतुरशीतिसहस्रसंख्यानि प्रकीर्णकान्यभवन श्रीऋषभस्वामिनः, कथं १, ऋषभस्य चतुरशीतिसहस्रप्रमाणाः १. गुरुक्रमामित्यपि २. प्रकीर्णतन्दुलाख्यस्येत्यपि
-
-
Page #7
--------------------------------------------------------------------------
________________
२ ]
तन्दुलवैचारिक प्रकीर्णकम्
श्रमणा आसीरन्, तेरेकैकस्य विरचितत्वात् १, एवं संख्येयानि प्रकीर्णकसहस्राणि आसीरन्नजितादीनां मध्यम' जिनानां यस्य यावन्ति भवन्ति तस्य तावन्ति प्रथमानुयोगतो वेदितव्यानि २, चतुर्दशप्रकीर्णकसहस्राणि आसीरन् वर्द्धमानस्वामिन: ३ इति तेषां मध्ये श्रीवर्द्धमानस्वामिस्वहस्तदीक्षितेनैकेन साधुना विरचितमिदं तन्दुलवैचारिकं प्रकीर्णकं, तस्य व्याख्या क्रियत इति -
निज्जरियजरामरणं वंदित्ता जिणवरं महावीरं । वुच्छं पयण्णयमिणं तंदुलवेयालियं नाम ॥ १ ॥
'निज्जरिय' ० निर्जरितं सर्वथा क्षयं नीतं जरा च वृद्धत्वं मरणं च पञ्चत्वं जरामरणं यद्वा जरया - वृद्धभावेन जरायां- वृद्धभावे वा मरणं जरामरणं येन स निर्जरितजरामर - णस्तं वन्दित्वा कायवाङ्मनोभिः नत्वा जिना: - रागद्वेषादिजयनशीलाः सामान्य केवलिनस्तेषु तेभ्यो वा वरः - प्रधा नोऽतिशयापेक्षया श्रेष्ठो जिनवरस्तं जिनवरं, अतिशयस्वरूपं समवायाङ्गोक्तं यथा- 'चोत्तीस वुद्धाति सेसा पं० तं०
१. ० नामपि जिनानामित्यपि । २. तानि च तीर्थस्वामिस्वहस्तदीक्षित्साधुविरचितानि वा तीर्थकर तीर्थसाधुविरचितानि वा प्रत्येकबुद्धविरचितानि वेति, अत्रादौ ग्रन्थकारो मङ्गलाद्यभिधानाय गाथामाहेत्यपि ।
·
Page #8
--------------------------------------------------------------------------
________________
तन्दुलवैचारिक प्रकीणकस्
[ ३
अवट्ठिए केसमंसुरोमणहे १ निरामया णिरुवलेवा गायलट्ठी, अयं जन्मप्रत्ययः २ गोखीर पंडुरे मंससोलिए, जन्मप्रत्ययः ३ पउमुप्पलगंधिए उस्सासनिस्सासे, जन्मप्रत्ययः ४ पच्छपणे आहारणीहारे अदिस्से मंसचक्खुणा, जन्मप्रत्ययः ५ आगासगयं चक्कं ६ आगासगयं छत्तं ७ आगासियाओ सेयवरचामराओ ८ आगासफालियमयं सपायपीढं सीहासणंआकाशमिव-यदत्यन्तमच्छं स्फटिकं तन्मयं ९ आगासगओ कुडभीसहस्सपरिमंडियाभिरामो इदज्झओ पुरओ गच्छति १० जस्थ जत्थविय णं अरहंता भगवंतो चिट्ठति वा निसीयंति वा तत्थ तत्थविय णं तक्खणादेव संणपत्तपुष्फ पल्लवसमाउलो सच्छत्तो सज्झओ सघंटो सपडाओ असोगवरपायवो अभिसंजायति ११ ईसि पिओ मट्ठाणंमि तेयमंडलं अभिसंजायति, अंधकारेवियणं दस दिआसो पभासेइ, ईषद् - अल्पं 'पिओ' त्ति पृष्ठतः पश्चाद्भागे 'मउडठाणंमि'त्ति मस्तकप्रदेशे १२ बहुसमरमणिज्जे भूमिभागे १३ अहोसिरा कंटगा भवन्ति १४ उऊ विवरीया सुहफासा भवन्ति १५ सीयलेणं सुहफासेणं सुरभिणा मारुएणं जोयणपरिमंडलं सव्वओ समंता संपमज्जिज्जइ १६ जुत्तफुसिएण य मेहेण निहयरयरेणुयं कज्जइ- 'जुत्तफुसि
Page #9
--------------------------------------------------------------------------
________________
तन्दुलवैचारिकप्रकीर्णकम् एणं'ति उचितविन्दुपातेन 'निहयरयरेणयंति वातोद्धमातमाकाशवर्ति रजः भूवर्ती तु रेणुरिति गंधोदकवर्षाभिधानः १७ जलथलयभासुरप्पभूएणं बिंटहाइणा दसवन्नेणं कुसुमेणं जाणस्सेहपमाणमित्ते पुप्फोवयारे कन्जइ", एतेन' सूत्रेण यत् केचिदाहुः-वैक्रियाण्येवैतान्यतोऽचित्तानीति तदयुक्तं, अन्ये त्याहुः
यत्र व्रतिनस्तिष्ठन्ति न तत्र देवाः पुष्पवृष्टिं कुर्वन्ति १, अन्ये प्राहुः-देवादिसंमर्दादचित्तता तेषां २, अपरे त्याहुः-भगवदतिशयाद्यत्यादिसंचरणेऽपि न पुष्पजीववधः किन्तु पुष्टिरेवेति ३, प्रवचनसारोडारढोकायां तु सर्वगीतार्थसम्मतं तृतीयमतमङ्गीकृतमस्तीति १८, अमणण्णाणं सद्दफरिसरसरूवगंधाणं अवकरिसो भवति अपकर्षः-अभावः १९, मणण्णाणं सद्दफरिसरसरूवगंधाणं पाउभावो भवति प्रादुर्भावः २० पञ्चाहरओऽविय णं हिययगमणीओ जोयणणीहारी सरो प्रत्याहरतो-व्याकुर्वतो भगवत इति २१ भगवं च णं अडमागधाए भासाए घम्ममाइक्खइ २२ साविय णं अहमागधभासा )
१. अस्य वृत्तिः-जलस्थलजं भास्वरं प्रभूतं च कुसुमं तेन वृन्तस्थायिना-ऊर्ध्वमुखेन दशार्धवर्णन जानुना उत्सेधस्य-उच्चयस्य यत् प्रमाणं तदेव प्रमाणं यस्य स जानूत्सेधप्रमाणमात्रः पुष्पोपचार:पुष्पप्रकर इत्यष्टादशः, अत्र केचिदाहुः-यत्र वतिन० इत्यपि ।
Page #10
--------------------------------------------------------------------------
________________
तन्दुलवैचारिकप्रकीर्णकम्
[
५
भासिजमाणी तेसिं सव्वेसिं आयरियमणारियाणं दुपयचउप्पयपसुपक्खीसरीसिवाणं अप्पप्पणो हियसिवसुहदाइ भासत्ताए परिणमति २३ पुव्वषडवेराविय णं देवासुरणागसुवन्न-जक्खरक्खसकिन्नरकिंपुरिस-गरुलगंधव्यमहोरगा अरहो पायमूले पसंतचित्तमाणसा धम्म निसामंति २४ अण्णउत्थियपावयणीविय णं आगया वंदंति २५ आगया समाणा अरहओ पायमूले निप्पडिवयणा भवंति २६ जओ जओविय णं अरहंता भगवंतो विहरंति तओ तओविय णं जोयणपणवीसाएणं ईती ण भवति २७ मारो न भवति २८ सचक्कं न भवति २९ परचक्कं न भवति ३० अइबुट्ठी न भवति ३१ अणावुट्ठी न भवति ३२ दुभिक्खं न भवति ३३ पुव्वुप्पण्णाविय णं उप्पातिया वाही खिप्पामेव उवसमंति ३४ ।
अत्र च 'पच्चाहरउ' इत आरभ्य १४ येऽभिहितास्ते प्रभामण्डलं च कमक्षयकृता अतिशेषाः, शेषा भवप्रत्ययेभ्योऽन्ये देवकृता इति । ननु प्राकाराम्बुरुहाधतिशया देवकृता अपि चतुस्त्रिंशद्बहिः कथम् ?, उच्यते, चतुस्त्रिंशत् किल नियता अन्ये त्वनियता इति, इदं च किल न स्वबुद्ध्या प्रोच्यते, यदुक्तं श्रीजिनभद्रक्षमाश्रमणैः विशेषणवत्यां
Page #11
--------------------------------------------------------------------------
________________
६ ]
तन्दुलवैचारिक प्रकीर्णकम्
"होऊण व देवकया चउतीसाइ सयबाहिरा कीस ? | पागारंबुरुहाई अणण्णसरिसावि लोगम्मि ॥ १ ॥ चोत्तीसं किरणियया ते गहिया सेसया अणिययत्ति । सुत्तंमिण संगहिया जह लडीओ विसेसाओ ||२||"
,
इति, तथा ननु यत्र तीर्थकरा विहरन्ति तत्र देशे पञ्चविंशतियोजनानामादेशान्तरेण द्वादशानां मध्ये तीर्थकरातिशयात् न वैरादयोऽनर्था भवन्तीत्यत्रोक्तं तत्कथं श्रीमन्महावीरे भगवति पुरिमताले नगरे व्यवस्थित एवाभग्नसेनस्य विपाकश्रुताङ्गवर्णितो व्यतिकरः सम्पन्न इति ?, अत्रोच्यते, सर्वमिदमर्थानर्थजातं प्राणिनां स्वकृतकर्मणः सकाशादुपजायते, कर्म तु द्वेधा--सोपक्रमं निरुपक्रमं च तत्र यानि वैरादीनि सोपक्रमकर्मसम्पाद्यानि तान्येव तीर्थकराति - शयादुपशाम्यन्ति, सदोषधात् साध्यव्याधिवत् यानि तु निरुपक्रमकर्मसम्पाद्यानि तानि अवश्यं विपाकतो वेद्यानि नोपक्रमकरण विषयानि असाध्यव्याधिवत् अत एव सर्वातिशयसम्पत्समन्वितानां जिनानामप्यनुपशान्तवैरभावा गोशालकादय उपसर्गान् विहितवन्त इति । महांश्चासौ वीरवकर्मविदारणसहिष्णुर्महावीरस्तम्, 'वुच्छं' ति वच्ये - भणिष्यामि प्रकीर्णकं - श्रीवीरहस्तदीक्षितमुनिविरचितं नन्दीसूत्रोक्तग्रन्थविशेषमिदं - प्रत्यक्षं तन्दुलानां वर्षशतायुष्कपुरुषप्रति - दिनभोग्यानां सङ्ख्याविचारेणोपलक्षितं तन्दुलवैचारिकं
9
,
Page #12
--------------------------------------------------------------------------
________________
तन्दुलवैचारिक प्रकीर्णकम्
[
नामेति ॥ १ ॥ ' मङ्गलाचरणमभिधेयं च प्रतिपाद्यात्र द्वार
गाथाद्वयमाह
सुणह गणिए दह दसा वाससयाउस्स जह विभज्जति । संकलिए वोगसिए जं चाउं सेसयं होइ ॥ २॥ जत्तिय मित्ते दिवसे जन्तियराईमुहुत्तमुस्सा से | गर्भमि वसह जीवो आहारविहिं च वुच्छामि ॥ ३ ॥
'सुणह० जत्तिय०' अत्र पदानां सम्बन्धोऽयं -वर्ष - शतायुषो जन्तोर्यथा दश दशा - दशावस्थाः 'विभज्जन्ती' ति पृथग्भवन्ति तथा यूयं शृणुत, क सति ? - गणिते - एकद्वयादीति क्रियमाणे सति, तथा दशदशा सङ्कलिते - एकत्र मीलिते तथा व्युत्कर्षिते - निष्कासिते सति 'वाससयं परमाउं इत्तो पन्नासं हरइ निद्दाए' इत्यादिना यच्चायुःशेषकं भवति तदपि यूयं शृणुत ।। २ ।। यावन्मात्रान् दिवसान् यावद्रात्रीयवन्मुहूर्त्तान् यावदुच्छ्वासान् जीवो गर्भे वसति तान् वक्ष्ये, गर्भादिके आहारविधिं चशब्दाच्छरीररोमादिस्वरूपं च वक्ष्ये - भणिष्यामीति ॥ ३ ॥ तत्र गर्भे अहोरात्राणां प्रमाणमाह - दुन्नि अहोरत्तसए संपुण्णे सत्तसत्तरिं चेव । गर्भमि वसइ जीवो अद्धमहोरत्तमण्णं च ॥ ४ ॥
१. सामान्येन मङ्गलमभिधेयं चाभिघाय विशेषतोऽभिधेयप्रतिपानायेत्यपि ।
Page #13
--------------------------------------------------------------------------
________________
८ ] तन्दुलवैचारिकप्रकीर्णकम् एए तु अहोरत्ता नियमा जीवस्स गन्भवासंमि । होणाहिया उ इत्तो उवघायवसेण जायंति ॥५॥ अह सहस्सा तिनि उ सा मुहुत्ताण पन्नवीसा य । गन्भगओ वसह जीओ नियमा होणाहिया इत्ती॥६॥ तिन्नेव य कोडीओ चउदस य हवंति सयसहस्साई। दस चेव सहस्साइं दुन्नि सया पण्णवीसा य ॥ ७ ॥ उस्सासा निस्सासा इत्तियमित्ता हवंति संकलिया। जीवस्स गम्भवासे नियमा होणाहिया इत्तो ॥८॥ ___ "दुन्नि" द्वे अहोरात्रशते (२००) सम्पूर्ण सप्तसप्तत्यधिके (७७) अन्यदर्धमहोरात्रं च जीवो गर्भ वसति-तिष्ठति, एतावता नव मासान् सार्धसप्तदिनांश्च जीवो गर्भे तिष्ठतीत्यर्थः ॥४॥ “एए तु" एते-उक्तरूपा अहोरात्रा निश्चयेन जीवस्य गर्भवासे भवन्ति इत्तो'त्ति अस्मादुक्तादहोरात्रप्रमाणात् उपघातवशेन-वातपित्तादिदोषेण हीनाधिका अपि 'जायंति'त्ति धातूनामनेकार्थत्वात् भवन्तीत्यर्थः, तु शब्दोऽप्यर्थः स च योजित इति ॥ ५ ॥ अथ गर्भ मुहूर्तानां प्रमाणमाह-"अट्ट सहस्सा" अष्टौ सहस्राणि त्रीणि शतानि पञ्चविंशत्यधिकानि मुहूर्तानि (८३२५) निश्चयेन जीवो गर्भ वसति, तानि च कथं भवन्ति ?, उक्तलक्षणाः सप्तसप्तत्यधिकद्विशताहोरात्राः (२७७) त्रिंशता गुणिताः (८३१०) एतावन्तो भवन्ति,
Page #14
--------------------------------------------------------------------------
________________
तन्दुलवैचारिक प्रकीर्णकम्
[ ९
अहोरात्रस्य च पञ्चदश मुहूर्त्तानि क्षिप्यन्ते जातानि (८३२५) इति, इतः - उक्तरूपात् (८३२५) वातदोषादिकारन हीनाधिकान्यपि मुहूर्त्तानि वसति गर्भे जीव इति ॥ ६ ॥ अथ गाथाद्वयेन गर्भे निःश्वासोच्छ्वासप्रमाणमाह- 'तिन्नेव ० ' "उस्सास" तिस्रः कोटयः चतुर्दश शतसहस्राणि - चतुर्दश लक्षाणीत्यर्थः दश सहस्राणि द्वे शते पञ्चविंशत्यधिके इति (३१४१०२२५) ' इत्तियमित्ता' इति एतावन्मात्राः सङ्कलिताः - एकीकृताः जीवस्य गर्भवासे निश्वयेन निःश्वासो - च्छ्वासा भवन्ति कथं १, एकस्मिन्नन्तर्मु (न्मु )हूर्त्ते सप्तत्रिंशच्छतानि त्रिसप्तत्यधिकानि ( ३७७३) निःश्वासोच्छ्वासा भवन्ति, एतैश्च पदैः तानि ( ८३२५) उक्तरूपाणि मुहूर्त्तानि गुण्यन्ते तदा यथोक्तं (३१४१०२२५) एतद् भवतीति, इतः -उक्तरूपात् वातादिकारणेन हीनाधिका निःश्वासोच्छ्वासा भवन्तीति ||७-८|| अथाहाराधिकारे किञ्चिद्गर्भादिस्वरूपमाहआउसो !- इत्थीए नाभिहिट्ठा सिरादुगं पुष्फनालियागारं । तस्स य हिट्ठा जोणी अहोमुहा संठिया कोसा ॥ ६ ॥ तस्स य हिट्ठा चूयस्स मंजरी [जारिसी ] तारिसा उ मंसस्स । ते रिउकाले फुडिया सोणियलवया विमोयंति ॥ १० ॥ कोसायारं जोणि संपत्ता सुक्कमीसिया जड़या । तइया जीवववाए जुग्गा भणिआ जिणिदेहिं ॥ ११ ॥
Page #15
--------------------------------------------------------------------------
________________
१०] तन्दुलवैचारिकप्रकीर्णकम् ___“आउसो! इत्थी०" हे आयुष्मन् !-हे गौतम ! स्त्रियाः-नार्याः नाभेरधः-अधोभागे पुष्पनालिकाकारं-सुमनोवृन्तसदृशं शिराद्विकं-धमनियुग्मं वर्तते, च पुनस्तस्यशिराद्विकस्याधो योनिः-स्मरकूपिका संस्थिता अस्ति, किंभृता ?अधोमुखा, पुनः किंभूता ?-'कोस'त्ति कोशा-खड्गपिधानकाकारेत्यर्थः ।।
"तस्स य.” तस्याश्च योनेरधः-अधोभागे'चूतस्य'. आम्रस्य यादृश्यो मञ्जर्यो-वल्लरयो भवन्ति तादृश्यो मांसस्य पललस्य मञ्जरयो भवन्ति, ता मञ्जरयः स्त्रीणां मासान्ते यदजस्रमिश्र दिनत्रयं श्रवति तद्ऋतुकालः-स्त्रीधर्मप्रस्तावस्तस्मिन् स्फुटिताः-प्रफुल्लाः सत्यः शोणितलवकान्-रुधिरविन्दन् विमुश्चन्ति-श्रवन्ति ॥ १० ॥ ___ "कोसा" ते रुधिरबिन्दवः कोशाकारां योनि सम्प्राप्ताः सन्तः शुक्रमिश्रिताः-ऋतुदिनत्रयान्ते पुरुषसंयोगेन अपुरुषसंयोगेन वा पुरुषवीर्येण मिलिताः 'जय'त्ति यदा भवन्ति 'तइय'त्ति तदा जीवोत्पादे-गर्भसम्भूतिलक्षणे योग्या भणिताकथिता जिनेन्द्रः-सर्वज्ञैरिति । ननु कथं पुरुषासंयोगे पुरुषवीर्यसम्भव इति १, अत्रोच्यते, स्थानाङ्गाभिप्रायेण यथा
"पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं असंवसमाणीवि गभं धरेजा, तं०-इत्थी दुविप्पयडा
Page #16
--------------------------------------------------------------------------
________________
तन्दुलवैचारिकप्रकीर्णकम् [ ११ दुन्निसन्ना सुक्कप्पोग्गले अधिहिन्जा १ सुकप्पोग्गलसंसहे व से वत्थे अंतो जोणीए अणुपवेसेन्जा २ सयं व से सुक्कपोग्गले अणुपवेसेन्जा ३ परो व से सुक्कपोग्गले अणुपवेसेजा ४, सोओदगवियडेण वा से आयममाणीए सुक्कपोग्गले अणुपवेसेजा ५, इच्चेतेहिं पंच जाव धरेजा' दुविपयडी परिधानवर्जितेत्यर्थः, दुनिषण्णा पुरुषशुक्रपुद्गलान् कथञ्चित् पुरुषनिसृष्टान आसनस्थानधितिष्ठेत्-योन्याकपणेन सगृह्णीयात् १, तथा शुक्रपुद्गलसंसृष्टं 'से' तस्याः स्त्रिया वस्त्रमन्तः-मध्ये योनावनुप्रविशेद् , इह च वस्त्रमित्युपलक्षणं तथाविधमन्यदपि अनुप्रविशेदिति २, स्वयमिति पुत्रार्थिनीत्वाच्छीलरक्षकत्वाच 'से'त्ति सा शुक्रपुद्गलान योनावनुप्रवेशयेत् ३, परो वत्ति श्वश्रप्रभृतिकः पुत्रार्थमेव 'से' तस्या योनाविति ४, शीतोदकलक्षणं यद् विकटं पल्वलादिगतमित्यर्थः तेन वा 'से' तस्याः आचमन्त्याः पूर्वपतिता-उदकमध्यवर्तिनः शुक्रपुद्गलाः अनुप्रविशेयुरिति ५ ॥ ११ ॥
अथाध्वस्तध्वस्तयोनिकालमानं जीवसङ्ख्यापरिमाणं चाहबारस चेव मुहुत्ता उवरि विद्धंस गच्छई सा उ । जीवाणं परिसंखा लक्खपिहुत्तं च उक्कोसं ॥१२॥ पणपन्नाय परेणं जोणी पमिलायए महिलिया। पणसत्तरिइ परओ पाएण पुमं भवेऽबीओ ॥ १३ ॥
Page #17
--------------------------------------------------------------------------
________________
१२ ] तन्दुलवैचारिकप्रकोणकम् ___ "घारस." सा पुरुषवीर्यसंयुक्ता योनिादशैव मुहूर्तान यावदध्वस्ता भवति, तथा 'उवरिन्ति द्वादशमुहूर्त्तानन्तरं सा योनिर्विध्वंसं गच्छति प्राप्नोतीत्यर्थः, अयमाशयः-ऋत्वन्ते स्त्रीणां नरोपभोगेन द्वादशमुहूर्त्तमध्य एव गर्भभावः, तदनन्तरं वीर्यविनाशात् गर्भाभाव इति, तथा मनुष्यगर्भ जीवानांगर्भजजन्तूनां-परिसङ्ख्या-मानं लक्षपृथक्त्वमुत्कृष्टतो भवति, सिद्धान्तभाषया पृथक्त्वं द्विप्रभृतिरा नवभ्यः सङ्ख्या कथ्यते इति ॥ १२ ॥ ___ अथ कियझ्यो वर्षेभ्यः पुनरूचं गर्भ स्त्रियो न धारयन्ति पुमांश्चाबीजो भवति इति प्रसङ्गतो निरूपयितुमाह"पणप०" महिलानां-स्त्रीणां प्रायः प्रबाहेण 'पणपन्नाय'त्ति पञ्चपञ्चाशद्वर्षभ्यः परेण'ति ऊध योनिः प्रम्लायति-गर्भधारणसमर्था न भवतीत्यर्थः, भावार्थोऽयं निशीथोक्तः-यथा___ "इत्थीए जाव पणपन्ना वासा न पूरंति ताव अमिलाया जोणी-आर्तवं स्यात् गर्भ च गृह्णातीत्यर्थः 'पणपन्नवासाए पुण कस्सवि आर्तवं भवति न पुण गम्भं गिण्हइ, पणपत्राए परओ नो अत्तवं नो गभं गिण्हह" इति, तथा चोक्तं स्थानाङ्गटोकायाम्"मासि मासि रजः स्त्रीणामजस्र श्रवति व्यहम् । वत्सरात द्वादशावं, याति पञ्चाशतः क्षयम् ॥१॥
Page #18
--------------------------------------------------------------------------
________________
तन्दुलवैचारिकप्रकीर्णकम् [१३ पूर्णषोडशवर्षा स्त्री, पूर्णविंशेन संगता । शुद्धे गर्भाशये ?, मार्गे २, रक्ते ३ शुक्र ४ ऽनिले ५ हृदि ६ ॥२॥ वीर्यवन्तं सुतं सूते, ततो न्यूनाब्दयोः पुनः। रोग्यल्पायुरधन्यो वा, गर्भो भवति नैव चा ॥३॥"
इति । शुद्ध-निर्दोषे गर्भाशयादिषट्के इत्यर्थः । तथा च"ऋतुस्तु द्वादश निशाः, पूर्वास्तिस्रोऽत्र निन्दिताः । एकादशी च युग्मासु, स्यात्पुत्रोऽन्यासु कन्यका ॥४॥ पद्म सोचमायाति, दिनेऽतीते तथा यथा। ऋतावतीते योनिः सा, शुक्रं नैव प्रतीच्छति ॥५॥ मासेनोपचितं रक्तं, धमनीभ्यामृतौ पुनः। ईषत् कृष्णं विगन्धं च, वायुर्योनिमुखात्तुदेत् ॥६॥"
तथा चाविध्वस्ता योनिरविध्वस्तं बीजं १ अविध्वस्ता योनिर्विध्वस्तं बीजं २ विध्वस्ता योनिरविध्वस्तं बीजं ३ विध्वस्ता योनिर्विध्वस्तं बीजं ४ चतुषु भङ्गषु आये भङ्ग एवोत्पत्तेरवकाशः, न शेषेषु त्रिष्विति, तत्र पञ्चपञ्चाशिका मारी विध्वस्तयोनिः, सप्तसप्ततिकः पुमानिति, "द्वादश मुहू
नि यावद् बीजं न विध्वस्तं स्यात्तत ऊवं विध्वस्त" मिति द्वितीयाङ्गवत्ताविति । तथा पुमान्-पुरुषः प्रायः पञ्चसप्ततिवर्षेभ्यः परत ऊर्ध्वमवीजो भवेत , गर्भाधानयोग्यवीजवि
Page #19
--------------------------------------------------------------------------
________________
१४ ]
तन्दुलवेचारिक प्रकीर्णकम्
वर्जित इत्यर्थेः ॥ १३ ॥ कियत्प्रमाणायुषामेतन्मानं द्रष्टव्य
मित्याह -
वाससयाउयमेयं परेण जा होइ पुव्वकोडीओ । तस्सडे अमिलाया सव्वाउयवीसभागो य ॥ १४ ॥
"वास " ० वर्षशतायुषामिदंयुगीनानामेतद् गर्भधारणादिकालमानमुक्तं, परेण तहिं का वार्त्तेत्याह - 'परे० ' वर्ष - शतात् परतो वर्षद्वयं त्रयं चतुष्टयं चेत्यादि यावन्महाविदेहमनुष्याणां या पूर्वकोटिः सर्वायुषि स्यात् तस्य - सर्वायुषोऽर्घ तदर्थं यावदम्लाना - गर्भधारणयोग्या स्त्रीणां योनिः द्रष्टव्या, ततोऽपि परतः सकृत्प्रसवधर्माणोऽम्लानयोनयोऽवस्थितयौवनत्वात्, पुंसां पुनः सर्वस्यापि पूर्वकोटिपर्यन्तस्यायुषोऽन्त्यो विंशतिमो भागोऽबीज इति ॥ १४ ॥
अथ कियन्तः पुनर्जीवाः एकस्याः स्त्रियाः गर्भे एकहेलयैवोत्पद्यन्ते, कियतां च पितॄणां एकः पुत्रो भवति इत्याहरत्तक्कडा उ इत्थी लक्खपुहुत्तं च बारसमुहुत्ता । पिअसंख सयपुहुत्तं बारसवासा उ गन्भस्स ॥ १५ ॥
" रत्तू ०" अत्रान्यत्राप्यार्षत्वाद् विभक्तीनां वैचित्र्यं ज्ञातव्यमिति, मासान्ते त्रीणि दिनानि यावत् स्त्रीणां यन्निरन्तरमजश्रं श्रवति तदत्र रक्तमुच्येत, तेन रक्तेन - रुधिरेण उत्कटायाः पुरुषवीर्ययुक्तयोन्याश्च एकस्याः स्त्रियाः गर्भे
Page #20
--------------------------------------------------------------------------
________________
तन्दुलवैचारिकप्रकीर्णकम् [ १५ जघन्यतः एको द्वौ वा त्रयो वा उत्कृष्टतस्तु 'लक्खपुहत्तं'ति लक्षपृथक्त्वं नवलक्षगर्भजजीवा उत्पद्यन्ते इत्यर्थः, निष्पत्ति च प्रायः एको द्वौ वाऽऽगच्छतः, शेषास्त्वल्पजीवितत्वात्तत्रैव नियन्ते, एको द्वौ वेत्युक्तं व्यवहारापेक्षया निश्चयापेक्षया तु ततोऽधिकं न्यूनं वा भवतीति द्रष्टव्यमिति, चशब्दात् स्त्रियाः संसक्तायां योनौ द्वीन्द्रिया जीवा जघन्यतः एको द्वौ वा त्रयो वोत्कृष्टतो नवलक्षप्रमाणा उत्पद्यन्ते, तप्तायःशलाकान्यायेन पुरुषसंयोगे तेषां जीवानां विनाशो भवति, स्त्रीपुरुषमैथुने मिथ्यादृष्टयः अन्तमुहूर्त्तायुषः अपर्याप्तावस्थाकालकारिणः नवप्राणधारकाः नारकदेवयुगलवर्जितशेषजीवस्थानगमनशीलाः नारकदेवयुगलाग्निवायुवर्जितशेषजीवस्थानागमनस्वभावाः मुहूर्तपृथक्त्वकायस्थितिकाः असङ्ख्य याः संमृच्छिममनुष्या उत्पद्यन्ते चेति, तथा 'वारसमुहुत्त'त्ति पुरुषवीर्यस्य कालमानं द्वादश मुहर्तानि, एतावत्कालमेव शुक्रशोणिते अविध्वस्तयोनिके भवत इति' 'पिअ'त्ति पितृणां पितृसंख्या तस्याः शतपृथक्त्वं भवति, अयमाशयः-उत्कृष्टतो नवानां पितृशतानामेकः पुत्रो जायते, एतदुक्तं भवति-कस्याश्चिद् दृढसंहननायाः कामातुरायाश्च योषितो यदा द्वादशमुहूत्तेमध्ये उत्कृष्टतो नवभिः पुरुषशतैः सह सङ्गमो भवति तदा तद्बीजे यः पुत्रो भवति स नवानां पितृशतानां पुत्रो भवतीति, उपलक्षणत्वात्तिरश्चां च बीजं द्वादशमुहूर्त्तान् यावद्योनिभूतं भवति, ततश्च गवादीनां
Page #21
--------------------------------------------------------------------------
________________
तन्दुलवैचारिकप्रकोणकम्
शतपृथक्त्वस्यापि बीजं गवादियोनिप्रविष्टं बीजमेव, तत्र च बीजसमुदाये एको जीव उत्पद्यमानस्तेषां सर्वेषां बीजस्वामिनामुत्कर्षतः पुत्रो भवति, मत्स्यादीनामेकसंयोगेऽपि शतसहसपृथक्त्वं गर्भ उत्पद्यते निष्पद्यते चेत्येक स्मिन्नपि गर्भ लक्षपृथक्त्वं पुत्राणां स्यादिति । ननु देवानां शुक्रपुद्गलाः किं सन्ति उत न ?, उच्यते, सन्त्येव, परं ते वैक्रियशरीरान्तर्गता इति न गर्भाधानहेतव इति, यदुक्तं श्रीप्रज्ञापनायां
"अस्थि णं भंते ! तेसिं देवाणं सुक्कपुरगला ?" हंता अस्थि, "ते णं भंते ! तेसिं अच्छराणं कीसत्ताए भुजो २ परिणमंति?" गोयमा ! सोइंदियताए चक्खिदियत्ताए घाणिदियत्ताए रसणिंदियत्ताए फासिंदियत्ताए इत्ताए कंतत्ताए मणुन्नत्ताए मणामत्ताए सुभगत्ताए सोहग्गख्वजोव्वणगुणलावनत्ताए एयासिं भुजो २ परिणमंति जाव तत्थ णं जे ते मणपरियारगा देवा तेसिं इच्छामणे समुप्पजह इच्छामो णं अच्छराहिं सद्धि मणपरियारणं करेत्तए, तओ णं तेहिं देवेहिं मणसोकए समाणे खिप्पामेव ताओ अच्छराओ तत्थगयाओ चेव समाणीओ अणुत्तराई उच्चावयाइं मणाई पहारेमाणीओ २ चिट्ठति, तओ णं ते देवा ताहिं अच्छराहिं सद्धि
Page #22
--------------------------------------------------------------------------
________________
१७
मणपरियारणं करेंति सेसं निरवसेसं तं चेव जाव भुजो २ परिणमंति' त्ति ॥
अथ कियन्तं कालं भवस्थित्या जीवो गर्भे वसतीत्याह" बारस० " गर्भस्य स्थितिः द्वादशवर्षप्रमाणा भवति, एतदुक्तं भवति कोऽपि पापकारी वातपित्तादिदूषिते देवादिस्तम्भिते वा गर्भे द्वादश संवत्सराणि निरंतरं तिष्ठति उत्कृष्टतः, जघन्यतस्त्वन्तमुहूर्तमेव तिष्ठति, भवस्थित्या गर्भाऽधिकारात 'उद्गगभे णं भंते! कालओ केवचिरं होइ ?, गोयमा ! जहणणेणं एक्कं समयं उक्कोसेणं छ मासा" उदकगर्भः - कालान्तरे वृष्टिहेतुपुद्गल परिणामः तस्य समयानन्तरं षण्मासानन्तरं च वर्षणात्, अयं च मार्गशीर्षादिषु वैशाखान्तेषु सन्ध्यारागादिलिङ्गो भवतीति, तुशदात् मनुष्यतिरवां काय स्थितिः चतुर्विंशतिवर्षप्रमाणा अवगन्तव्या, यथा कोऽपि स्वीकार्य द्वादश वर्षाणि जीवित्त्वा तदन्ते च मृत्वा तथाविधकर्मवशात् तत्रैव गर्भस्थिते कलेवरे समुत्पद्य पुनः द्वादश वर्षाणि जीवतीत्येवं चतुर्विंशतिर्वर्षा - युत्कर्षतो गर्भे जन्तुरवतिष्ठते, केचिदाहुः- द्वादश वर्षाणि स्थित्वा पुनः तत्रैवान्यजीवस्तच्छरीरे उत्पद्यते तावत् स्थितिरिति ।। १५ ।। अथ कुक्षौ पुरुषादयः कुत्र परिवसन्तीत्याहदाहिणकुच्छी पुरिसस्स होइ वामा उ इत्थीयाए य । उभयंतरं नपुं से तिरिए अट्ठेव वरिसाई ॥ १६ ॥
Page #23
--------------------------------------------------------------------------
________________
१८
-
' दाहिणे 'ति पुरुषस्य दक्षिणकुक्षिः स्यात्, दक्षिणकुक्षौ वसन् जीवः पुरुषः स्यादिति भावः १ स्त्रिया वामकुक्षि: स्यात्, वामकुक्षौ वसन् जीवः स्त्री भवतीति भावः २ नपुसकः उभयान्तरं स्यात्, कुक्षिमध्यभागे वसन् जीवो नपुंसको जायते इति भावः ३, स्त्रीपुरुषनपु' सकलक्षणानि यथा - "योनिमृदुत्वमस्थैर्य, मुग्धता चलता स्तनौ । पुंस्कामितेति लिङ्गानि सप्त स्त्रीत्वे प्रचक्षते ॥ १ ॥ मेहनं खरता दादर्थ, शौण्डीर्यं श्मश्रु धृष्टता । स्त्रीका मितेति लिङ्गानि सप्त पुंस्त्वे प्रचक्षते ॥ २ ॥ स्तनादिश्मश्रु केशादिभावाभावसमन्वितम् । नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम् ||३||" इति ॥
अथ तिरथां गर्भे भवस्थितिमाह - 'तिरिए'त्ति तिरवां गर्भस्थितिरुत्कृष्टतः अष्टौ वर्षाणि ततः परं विपत्तिः प्रसवो वेति, जघन्यतः अन्तर्मुहूर्त्तमाना भवस्थितिरिति ॥ १६ ॥ अथ जीवो गर्भे उत्पद्यमानः किमाहारमाहारयति ततश्च किंस्वरूपो भवतीत्याह
इमो खलु जीवो अम्मापि संयोगे माउउयं पिउसुक्कं तं तदुभयसंसद्वं कलुस किब्बिसं तप्पटमयाए आहारं आहारिता गन्भत्ताए वक्कमइ ॥ सू. १ ॥
सत्ताहं कललं होई, सत्ताहं होइ अब्बुयं ।
Page #24
--------------------------------------------------------------------------
________________
अन्वुया जायए पेसी, पेसीओ य घणं भवे ॥१॥१७॥
तो पढमे मासे करिसूणं पलं जाय १ बीए मासे पेसी संजायए घणा २ तहए मासे माउए दोहलं जणइ ३ चउत्थे मासे माउए अंगाइं पीणेह ४ पंचमे मासे पंच पिंडियाओ पाणिं पायं सिरं चेव निव्वत्तेइ ५ छढे मासे पित्तसोणियं उवचिणेइ ६ सत्तमे मासे सत्त सिरासयाई ७०० पंच पेसीसयाई ५०० नवधमणीओ ९ नवनउइंच रोमकूवसयसहस्साइं निवत्तेइ ९९,००,००० विणा केसमंसुणा सह केसमंसुणा अधुढाओ रोमकूवकोडीओ निव्वत्तंइ ३,५०,००,०००, अहमे मासे वित्तीकप्पो हवइ ८॥ सूत्रं २॥ - 'इमो खलु'त्ति यावत् 'वकमइ'त्ति मुत्कलं, अयं जीवः खलु इति निश्चितं मातापित्रोः संयोगे 'माउउयंति मातुरोजो-जनन्या आतवं शोणितमित्यर्थः 'पिउसुक्कंति' पितुः शुक्र, इह यदिति शेषः 'त' ति तदाहारं तस्य-गर्भव्युत्क्रमणस्य प्रथमता तत्प्रथमता तया 'आहारित्त'त्ति तैजसकार्मणशरीराभ्यां भुक्त्वा गर्भतया-गर्भत्वेन 'वक्कमइ'त्ति व्युत्क्रामति उत्पद्यत इत्यर्थः, किंभूतमाहारं ?-'तदुभयसंसिति तयोः-शुक्रशोणितयोरुभयं तच्च तत् संसृष्टं च
Page #25
--------------------------------------------------------------------------
________________
मिलितं च तदुभयसंसृष्टं, कलुष-मलिनं 'किब्बिसं'ति कबुरमिति ॥ सूत्र-१॥
ततः केन क्रमेण शरीरं निष्पाद्यते इत्याह-'सत्ताह'मित्यादि. यावद् भवेत्तिपा, सप्ताहोरात्राणि यावत् शुक्रशोणितसमुदायमात्रं कललं भवति १ ततः सप्ताहोरात्राणि अर्बुदो भवति, ते एव शुक्रशोणिते किश्चित् स्त्यानीभूतत्वं प्रतिपद्यते इति २ ततोऽपि चाबुदात् पेसी-मांसखण्डरूपा भवति ३ ततश्चानन्तरं सा धनं-समचतुरस्र मांसखण्डं भवति ॥ १७ ॥ ___'तो पढमे.' ततः-इह च तच्छुक्रशोणितमुत्तरोत्तरपरिणाममासादयत् प्रथमे मासे कर्जेनं पलं जायते, पञ्चगुञ्जाभिर्मापः षोडशभिर्मापैः कर्षः चतुभिः कः पलमिति वचनात् त्रयः कर्षाः स्युरिति भावः १ द्वितीये तु मासे मांसपेसी घना-घनस्वरूपा भवति, समचतुरस्र मांसखण्डं जायत इत्यर्थः २ तृतीये मासे तु मातुदोंहदं जनयतीत्यर्थः ३ चतुर्थ मासे मातुरङ्गानि प्रीणयति-पुष्टानि करोतीत्यर्थः ४ पञ्चमे मासे पाणिद्वयपादद्वयमस्तकरूपाः पञ्च पिण्डिकाः-पञ्चाङ्कुरान् निवर्त्तयति निष्पादयतीत्यर्थः ५ षष्ठे मासे पीयते जलमनेनेति पित्तं पित्तं च शोणितं च पित्तशोणितं तत् उपचिनोति-पुष्टं करोतीत्यर्थः ६ सप्तमे मासे सप्त शिगशतानि ७०० पञ्च पेशीशतानि ५०० नव धमन्यो-नव नाडयः 8
Page #26
--------------------------------------------------------------------------
________________
२१
नवनवतिं रोमकूपशतसहस्राणि निर्वर्त्तयति, रोम्णां - तनुरुहाणां कूपा इव कृपा रोमकूपा रोमरन्ध्राणीत्यर्थः तेषां नवनवतिलक्षा इति केशश्मश्रुभिर्विना, तत्र केशाः - शिरोजाः श्मश्रूणि - कूर्च - केशाः ६६,००,०००, केशश्मश्रुभिः सह 'अड्डुडाउ' त्ति सार्धाः तिस्रो रोमकूपकोटी: निर्वर्तयतीति ३,५०,००,०००, अष्टमे मासे तु शरीरमाश्रित्य 'वित्तीकप्पे 'त्ति निष्पन्नप्रायो जीवो भवतीति ८ ॥ सूत्र- २ ॥
अत्राधिकारे इन्द्रभूतिः जनोपकाराय त्रैशलेयं सर्वज्ञं सर्वभूतदयैकरसं प्रश्नयति यथा
जीवस्स णं भंते! गव्भगयस्स समाणस्स अस्थि उच्चारेइ वा पासवणेइ वा खेलेइ वा सिंघा - णेइ वा वतेइ वा पित्तेइ वा सुक्केइ वा सोणिएइ वा ?, नो इणडे समट्ठे १ । से केणद्वेणं भंते! एवं gar जीवस्स णं गन्भगयस्स समाणस्स नत्थि उच्चारेइ वा जाव सोणिएइ वा ?, गोयमा ! जीवे णं गभगए समाणे जं आहारं आहारेह तं चिणाइ सोइंदियत्ताए १ चक्खुरिंदियत्ताए २ घाणिंदियताए ३ जिभिदियत्ताए ४ फासिंदियत्ता ५ अट्ठिअट्ठिमिंज के समंसुरोमन हत्ताए से एएणं अट्ठेणं गोयमा ! एवं वुच्चइ जीवस्स णं गग्भग यस्स समाणस्स नत्थि उच्चारेइ वा जाव सोणिएइ वा २ ॥ सूत्र- ३ ॥
Page #27
--------------------------------------------------------------------------
________________
२२
'जीवस्स णं भंते !' इत्यादि, हे भदन्त ! जीवस्यजन्तोः 'ण' वाक्यालङ्कारे गर्भगतस्य-गर्भत्वं प्राप्तस्य 'समा. णस्स'त्ति सतः अस्ति-विद्यते वर्तत इत्यर्थः उच्चारो-विष्ठा 'इ' इति उपप्रदशने अलङ्कारे पूरणे वा वेति विकल्पार्थ'प्रश्रवणं' मृत्रं 'खेलो' निष्ठीवनं 'सिंघाणे'ति नासिकाश्लेष्म 'वंतं' वमनं 'पित्तं' मायुः शुक्र-वीर्य शोणितंरुधिरं 'सुक्के इ वा सोणिए इ वा' इति पदद्वयं भगत्यादिसूत्रे न दृश्यते आगमविचार्यमिति, 'नो इणहे समहे' नो-नैव 'इण? 'त्ति अयमनन्तरोक्तत्वेन प्रत्यक्षोऽर्थोभावः समर्थो-बलवान् , वक्ष्यमाणदूषणमुद्गरप्रहारजरितत्वात् १। गौतमस्वामी प्राह-'से केणढणं'ति अथ केन कारणेन इत्यर्थः हे भदन्त ! एवं प्रोन्यते-जीवस्य गर्भगतस्य सतो नास्ति उच्चारो यावच्छोणितमिति ?, भगवान् प्राह-हे गौतम ! जीवः णं वाक्यालङ्कारे गर्भगतः सन् यदाहारमाहारयति तदाहारं श्रोत्रेन्द्रियतया १ चक्षुरिन्द्रियतया २ घाणेन्द्रियतया ३ जिह्वन्द्रियतया ४ स्पर्शनेन्द्रियतया ५ चिनोति पुष्टिभावं नयतीत्यर्थः, इन्द्रियाणि द्वैधानि-पुद्गलरूपाणि द्रव्येन्द्रियाणि १ लब्ध्युपयोगरूपाणि तु भावेन्द्रियाणि २, पुननित्युपकरणलक्षणभेदात द्वैधानि द्रव्येन्द्रियाणि, तत्र निवृ. त्तिद्विधा-अन्तो १ बहिश्च २, तत्र अन्तः-श्रोत्रेन्द्रियस्य अन्तः-मध्ये नेत्रगोचरातीता केवलिदृष्टा कदम्बकुसुमाकारा
Page #28
--------------------------------------------------------------------------
________________
२३
देहावयवरूपा काचिन्नित्तिरस्ति या शब्दग्रहणोपकारे वर्तते १ चक्षरिन्द्रियस्यान्तः-मध्ये केव लिगम्या धान्यमसूराकारा देहावयवरूपा काचिन्नित्तिरस्ति या रूपग्रहणोपकारे वर्तते २ घ्राणेन्द्रियस्य अन्तः-मध्ये केवलिश्या अतिमुक्तककुसुमाकारा देहावयवरूपा काचिन्निवृत्तिरस्ति या गन्धग्रहणोपकारे वर्तते ३ रसनेन्द्रियस्य अन्तः-मध्ये जिनगम्या क्षुरप्राकारा देहावयवरूपा काचिनिवृत्तिरस्ति या रसग्रहणोपकारे वर्तते ४ स्पर्शनेन्द्रियस्य अन्तः-मध्ये केवलिदृष्टा देहाकारा काचिन्नित्तिरस्ति या स्पर्शग्रहणोपकारे वर्तते ५-१ बहिनिवृत्तिस्तु या सर्वेषामपि श्रोत्रादीनां कर्णशष्कुलिकादिका दृश्यते सैव मन्तव्या २, उपकरणेन्द्रियं तु तेषामेव कदम्बगोलकाकारादीनां खड़गस्य छेदनशक्तिरिव ज्वलनस्य दहनशक्तिरिव वा या स्वकीय २ विषयग्रहणशक्तिस्तत्स्वरूपं द्रष्टव्यम् २, तथा ज्ञानावरणकर्मक्षयोपशमाजीवस्य शब्दादिग्रहणशक्तिरूपं लब्धिभावेन्द्रियं १ यत्त शब्दादीनामेव ग्रहणपरिणामलक्षणं तदुपयोगभावेन्द्रियमिति २, तत्र यानि द्रव्येन्द्रियाणि तानि जीवानामिन्द्रियपर्याप्तौ सत्यां भवन्ति, यानि च भावेन्द्रियाणि तानि संसारिणां सर्वावस्थाभावीनीति, तथा नयनस्य विषयोऽप्रकाशकवस्तु पर्वताद्याश्रित्यात्मागुलेन सातिरेकं योजनलक्षं स्यात् , प्रकाशके त्वादित्यचन्द्रादावधिकमपि विषयपरिमाणं स्यात , नात्र विषये नियमः
Page #29
--------------------------------------------------------------------------
________________
कोऽपि निर्दिष्टोऽस्ति सिद्धान्ते, यतः पुष्करवरद्वीपाद्धं मानुषोत्तरपर्वतसमीपे कर्कसङ्क्रान्तो मनुष्याः प्रमाणागुलभवैः सातिरेकैरेकविंशतियोजनलक्षः व्यवस्थितं रवि पश्यन्तः प्रोच्यन्ते शास्त्रान्तरे इति, जघन्यतस्त्वत्यासन्नरजोमलादेर. ग्रहणादगुलसङ्खये यभागात् परतः स्थितं वस्तु चक्षुषो विषयः १ श्रोत्रस्य द्वादश योजनान्युत्कृष्टविषयो मेघगर्जितादौ २ घाणरसनस्पर्शनानां तूत्कृष्टं नव योजनानि ३-४-५ जघन्यतस्तु चतुर्णामप्यमुलासङ्ख्य यभागादागतं गन्धादिकं विषयः, मनसस्तु केवलज्ञानस्येव समस्तमूर्त्तामृतवस्तुविषयत्वेन क्षेत्रतो नास्ति विषयप्रमाणं मनसोऽप्राप्यकारित्वादिति, विषयप्रमाणं चात्र इन्द्रियविचारे आत्मागुलेनैव ज्ञेयमिति, तथा'अहिअद्विमिंज.' अस्थ्यस्थिमिञ्जकेशश्मश्ररोमनखतया चिनोतीति, तत्रास्थि-हड्ड अस्थिमिजा-अस्थिमध्यावयवः केशा-शिरोजाः श्मश्रुणि-कूर्चकेशाः रोमाणि-कक्षादिकेशा इति, 'से' अथ अनेनार्थेन-अनेन कारणेन हे गौतम ! हे इन्द्रभूते ! एवं-पूर्वोक्तं प्रोच्यते-प्रकर्षेण प्रतिपाद्यते जीवस्य गर्भगतस्य सतो नास्ति उच्चारो यावच्छोणितमिति ॥ पुनर्गोंतमो ज्ञातनन्दनं प्रश्नयति___जीवे णं भंते ! गभगए समाणे पहू मुहेणं कावलियं आहारं आहारित्तए ?, गोयमा ! नो इणढे समढे १। से केणढेणं भंते ! एवं वुचा ?-गोयमा !
Page #30
--------------------------------------------------------------------------
________________
२५
जीवे णं गभगए समाणे नो पहू मुहेणं कावलियं आहारं आहारित्तए ?, गोयमा ! जीवे णं गन्भगए समाणे सव्वओ आहारेइ सवओ परिणामेइ सव्वओ ऊससेइ सव्वओ नीससेइ अभिक्खणं आहारेह अभिक्खणं परिणामेइ अभिक्खणं ऊससेइ अभिक्खणं नीससेइ आहच आहारेइ आहच्च परिणामेह आहच ऊससेह आहच्च नीससेइ, माउजीवरसहरणी पुत्तजीवरसहरणी माउजीवपडिबडा पुत्तजीवं फुडा तम्हा आहारेइ तम्हा परिणामेइ अवरावि णं पुत्तजीवपडिबद्धा माउजीवफुडा तम्हा चिणाइ, से एएणं अट्ठणं गोयमा ! एवं वुचइ-जीवे णं गभगए समाणे नो पहू मुहेणं कावलियं आहारं आहरित्तए २ ॥ सूत्रं ४॥ ___ 'जीवे पं०' हे भदन्त ! हे भवान्त ! हे दयैकरसकृतवाग्वृष्टयाीकृतभव्यहृदयवसुधर ! जीवो गर्भगतः सन प्रभुःसमर्थः मुखेन-वक्त्रेण कवलेभवं कालिकं आहारं-अशनादिकं 'आहारित्तए'त्ति आहत अदनं कर्तु मिति ?, आह जगदीश्वरः-हे गौतम ! नायमर्थः समर्थः १ । श्रीगौतमः पाह-'से' अथ केनार्थेन एवं प्रोच्यते ?, विश्वकवत्सलो वीरः पाह-हे गौतम ! जीवो गर्भगतः सन् 'सव्वउत्ति सर्वात्मनासर्वप्रकारेण आहारयति, आहारतया गृह्णातीत्यर्थः, सर्वात्मना
Page #31
--------------------------------------------------------------------------
________________
परिणामयति, शरीरादितया गृह्णातीत्यर्थः, सर्वतः-सर्वात्मना 'उच्छ्वसिति' सर्वप्रकारेण ऊर्ध्वश्वासं गृह्णातीत्यर्थः, सर्वतःसर्वात्मना निःश्वसिति-श्वासमोक्षणं करोतीत्यर्थः, अभीक्ष्णंपुनः पुनः आहारयति अभीक्ष्णं परिणामयति अभीक्ष्णमुच्छ्वसिति अभीक्ष्णं निःश्वसिति, 'आहच्च'त्ति कदाचिदाहारयति कदाचिन्नाहारयति तथास्वभावत्वात् कदाचित् परिणामयति कदाचिन्न परिणामयति कदाचिदुच्छ्वासिति कदाचिनोच्छ्वसिति कदाचिनिःश्वसिति कदाचिन्न निःश्वसिति अपर्याप्तावस्थायां । अथ कथं सर्वतः आहारयतीत्याह-'माउजीवर' रसा, हियते-आदीयते यया सा ग्सहरणी नाभिनालमित्यर्थः मातः जीवस्य रसहरणी माजीवरसहरणी, किमित्याह-पुत्रजीवरसहरणी, पुत्रस्य रसोपादाने कारणत्वात् , कथमेवमित्याहमातृजीवप्रतिबद्धा सती सा यतः पुत्रजीवं 'फुडा' इति पुत्र. जीवं स्पृष्टवती, इह प्रतिवद्धता-गाढसम्बन्धस्तदंशत्वात् स्पृष्टता च-सम्बन्धमानं अतदंशत्वात् , अथवा मातृजीवरसहरणी १ पुत्रजीवरसहरणी २ चेति द्वे नाडयौ स्तः, तयोश्चाद्या मातृजीव. प्रतिबद्धा पुत्रजीवं स्पृष्टेति, 'तम्हा' इति यस्मादेवं तस्मा. न्मातृजीवप्रतिबद्धया रसहरण्या पुत्रजीवस्पर्शनात् आहारयति तस्मात् परिणमयति, 'अवरावि य' ति पुत्रजीवरसहरण्यपि च पुत्रजीवप्रतिबद्धा सती मातृजीवं स्पृष्टवती, यस्मादेव तस्माचिनोति शरीरं, उक्तश्च तन्त्रान्तरे
Page #32
--------------------------------------------------------------------------
________________
"पुत्रस्य नाभौ मातुश्च, हृदि नाडी निबध्यते । ययाऽसौ पुष्टिमाप्नोति, केदार इव कुल्यया ॥१॥" इति, 'से' अथ अनेनार्थेन हे गौतम । एवं प्रोच्यतेजीवो गर्भगतः सन् न प्रभुः-न समर्थः मुखेन कावलिक आहारमाहत्त मिति ॥ सूत्रं ४ ॥
पुनः गौतमो वीरं प्रश्नयति
जीवे णं गभगए समाणे किमाहारं आहारेइ ?, गोयमा जं से माया नाणाविहाओ नव रसविगइओ तित्तकड़यकसायंबिलमहराई दव्वाइं आहारेइ तओ एगदेसेणं ओयमाहारेह, तस्स फलबिंटसरिसा उप्पलनालोवमा भवह नाभिरसहरणी जणणीए सया ई नाभीए पडिबडा नाभीए तीए गम्भो ओयं आइ. यह अण्हयंतीए ओयाए तीए गब्भो विवड्डह जाव जाउत्ति ॥ सूत्रं ५॥ ____ जीवो गर्भगतः सन् किमाहारमाहारयति ?, गौतम ! 'जं सेत्ति या से-तस्य गर्भसत्त्वस्य माता गर्भधारिणी' नाणा.' नानाविधाः-विविधप्रकाराः रसरूपा रसप्रधाना वा विकृतयोदुग्धाद्या रसविकारास्ताः आहारयति, तथा यानि तिक्तकटुककषायाम्लमधुराणि द्रव्याणि चाहारयति, तत्र तिक्तानि-निम्बचिर्भटादीनि कटुकानि-आर्द्रकतीमनादीनि कषायाणि-वल्लकादीनि आम्लानि-तक्रारनालादीनि मधुराणि-क्षीरदध्यादीनि
Page #33
--------------------------------------------------------------------------
________________
२८
५, 'तओ एगदेसेणं ति तासां-रसविकृत्यादीनामेकदेशस्तेन सह-'ओयंति ओजसं-शुक्रशोणितसमुदायरूपं आहारयति, यद्वा वगेकदेशेन मातुराहारमिभं ओजः-शोणितं आहारयति । कथमित्याह 'तस्स फल' इत्यादि यावत् 'जाउ' त्ति, तस्य-गर्भजीवस्य 'जणणीए'त्ति जनन्या-मातुः नाभिरसहरणी-नाभिनालमस्ति, किम्भूता ?-फलवृन्तसदृशी-उत्पलनालोपमा च पुनः किभूता ?-'पडिबडा' गाढलना, क - नाभौ, कथं ?-सदा 'ई' इति वाक्यालङ्कारे 'तीए'त्ति तया 'नाभीए'त्ति जननीनाभिप्रतिबद्धया रसहरण्या 'गम्भो
ओयंति गर्भ:-उदरस्थः जन्तुः ओजः-मातुराहारमिश्रं शुक्रशोणितरूपं 'आइय'त्ति आददाति गृह्णातीति, 'अण्हयतीए ओयाए तीए'त्ति तस्यां 'अशश भोजने' अश्नत्यां यहा 'भुज पालनाभ्यवहारयोः' भुजानायां भोजनं कुर्व त्यां वा ओजसा-मातुराहारमिश्रेण शुक्रशोणितरूपेण गर्भो विवर्धतेवृद्धिं याति यावजात इति । 'भुजो भुजजिमजेमकम्माण्हसमाणचमढचट्टा' इति (श्री सिद्ध० अ०८ पा० ४ सू० ११०) प्राकृतसूत्रेण भुजधातोः अण्ह इत्यादेश इति ॥ ५॥
पुनौतमो वीरदेवं प्रश्नयति
कइ णं भंते ! माउअंगा पण्णत्ता?, गोयमा ! तओ माउअंगा पण्णत्ता, तंजहा-मंसे १ सोणिए २ मत्थुलुंगे ३, १ । कइ णं भंते ! पिउअंगा पण्णत्ता ?,
Page #34
--------------------------------------------------------------------------
________________
गोयमा! तओ पिउअंगा पन्नत्ता, तंजहा-अहि १ अद्विमिंजा २ केसमंसुरोमनहा ३, २॥ सूत्रं ६॥ ___कइ णं भंते !' हे भदन्त ! णं इति वाक्यालङ्कारे कति मातुरङ्गानि आत्तवबहुलानीत्यर्थः प्रज्ञप्तानि ?, जगदीश्वरो जगत्त्राता जगद्भाव विज्ञाता वीर आह-हे गणधर ! गौतम ! त्रीणि मातुरङ्गानि प्रज्ञप्तानि मया अन्यैश्च जगदीश्वरैः, तद्यथा-मांसं-पललं १ शोणितं-रुधिरं २ मत्थुलुगेतिमम्तक भेजकं, अन्ये त्याहुः-मेदःफिप्फिसादिः मस्तुलुगमिति ३ । 'कइ णं भंते !' कति हे भदन्त ! पैतृकाङ्गानि शुक्रविकारबहुलानीत्यर्थः प्रज्ञप्तानि ?, हे गौतम ! त्रीणि पैतृकाङ्गानि प्रज्ञप्तानि, तद्यथा-अस्थि-हड्ड १ अस्थिमिजाअस्थिमध्यावयवः २ केशश्मश्रुरोमनखाः ३, तत्र केशाःशिरोजाः श्मश्रुणि-कूचकेशाः रोमाणि-कक्षादिकेशाः नखा:करजा इति, केशादिकं बहुसमानरूपत्वादेकमेव, उभयव्यतिरिक्तानि तु शुक्रशोणितयोः समविकाररूपत्वात् मातापित्रोः माधारणानीति । गर्भस्थोऽपि किं कश्चिद् जीवो नरकं देवलोकं वा गच्छतीति गौतमो वीरं प्रश्नयति
जीवे णं भंते ! गभगए समाणे नेरइएसु उववजिज्जा ?, गोयमा ! अत्थेगइए उववजिजा अत्थेगइए जो उववजिजा, से केण?णं भंते ! एवं वुच्चइजीवे णं गभगए समाणे नेरइएसु अत्थेगइए उव
Page #35
--------------------------------------------------------------------------
________________
३०
वजिजा अत्थेगइए नो उववजिजा ?, गोयमा! जे णं जीवे गभगए समाणे सन्नी पंचिंदिए सव्वाहिं पजत्तीहिं पजत्तए वीरियलडीए विभंगनाणलडीए विउव्वियलडीए विउव्वियलद्धीपत्ते पराणीयं आगयं सुच्चा निसम्म पएसे निच्छ हइ निच्छुहित्ता विउवियसमुग्घाएणं समोहणइ समोहणित्ता चाउरंगिणिं सिन्नं सन्नाहेइ सन्नाहित्ता पराणीएणं सहिं संगाम संगामेइ, से णं जीवे अत्थकामए १ रजकामए २ भोगकामए ३ कामकामए ४ अत्थकंखिए १ रजकंखिए २ भोगकंखिए ३ कामकंखिए ४ अत्यपिवासिए १ भोग० २ रज० ३ काम० ४, तच्चित्ते १ तम्मणे २ तल्लेसे ३ तदज्झवसिए ४ तत्तिव्यज्झवसाणे ५ तयहोवउत्ते ६ तदप्पियकरणे ७ तब्भावणाभाविए ८ एयंसिं च णं (चे) अंतरंसि कालं करिजा नेरइएमु उववजिजा, से एएणं अटेणं एवं वुच्चइ जीवे गंगभगए समाणे नेरइएसु अत्थेगहए उववज्जेजा अत्थेगइए नो उववज्जेजा गोयमा ! ॥ सूत्रं ७॥
'जीवे णं गभग०' हे भदन्त ! जीवो गर्भगतः सन् मृत्वेति शेषः नरकेषु उत्पद्यते !, हे गौतम ! अस्ति-विद्यते 'एगहए'त्ति एककः कश्चित् सगर्वराजादिगर्भरूपः उत्पद्यते
Page #36
--------------------------------------------------------------------------
________________
अस्त्ययं पक्षः यदुत एककः कश्चिन्नोत्पद्यते, 'से' अथ केनाथेन हे भदन्त ! एवं प्रोच्यते-जीवो गर्भगतः सन् नरकेषु अस्त्येककः उत्पद्यते अस्त्येकको नोत्पद्यते १, हे गौतम ! 'जे पंति यो जीवः '' इति वाक्यालङ्कारे गर्भगतः सन् आहारादिका संज्ञा विद्यते यस्य स संज्ञी पश्च इन्द्रियाणिश्रवण १ घ्राण २ रसन ३ चक्षुः ४ स्पर्शन ५ लक्षणानि विद्यन्ते यस्य स पचेन्द्रियः सर्वाभिराहारशरीरेन्द्रियोच्छ्वासभाषामनोलक्षणाभिः षभिः पर्याप्तिभिः पर्याप्तः, मासद्वयोपरिवर्तीत्यनुक्तमपि ज्ञेयं, यतो मासद्वयमध्यवर्ती मनुष्यो गर्भस्थो नरके देवलोकेऽपि न यातीत्युक्तं भगवत्यामिति, पूर्वभविकवीर्यलब्ध्या पूर्वभविकविभंगज्ञानलब्ध्या विभंगनाणलद्धीएत्ति पदं भगवत्यां नास्ति, पूर्वभविकवैक्रियलब्ध्या वैक्रियल ब्धि प्राप्तः सन् यद्वा वीर्यलब्धिकः विभङ्गज्ञानलब्धिकः वैक्रियलब्धिकः वैक्रियलब्धि प्राप्तः सन् परानीकं-शत्रुसैन्यं आगतं-प्राप्तं 'सोच्चेति श्रुत्वा 'निसम्म'त्ति निशम्यमनसा अवधार्य 'पएसे निच्छ भइ'त्ति स्वप्रदेशान् अनन्तानन्तकमस्कन्धानुविद्धान् गर्भदेशाद् बहिः क्षिपति-निष्काशयति निष्काश्य विष्कम्भवाहल्याभ्यां शरीरप्रमाणं आयामतः सङ्ख्य ययोजनप्रमाणं जीवप्रदेशदण्डं निसृजति, वैक्रियसमुद्घातेन 'समोहणइ'त्ति समवहन्ति-समवहतो भवति तथाविधपुद्गलग्रहणार्थ, समवहत्य चत्वारि गजाश्वरथपदातिलक्ष
Page #37
--------------------------------------------------------------------------
________________
णानि अङ्गानि विद्यन्ते यस्याः यस्यां वा सा चतुरङ्गिनी तां चतुरङ्गिनों 'सिन्न'न्ति सेना कटकमित्यर्थः 'सन्नाहेइ'त्ति सज्जां करोतीत्यर्थः सज्जां कृत्वा परानीकेन साध संग्राम संग्रामयति-युद्धं करोतीत्यर्थः ‘से णं जीवे'त्ति णं इति वाक्यालङ्कारे सः-युद्धकर्ता जीवः 'अत्थकामए'त्ति अर्थद्रव्ये कामो-वाञ्छामात्रं यस्यासावथकामः एवमन्यान्यपि विशेषणानि, नवरं-राज्यं-नृपत्वं २ भोगाः-गन्धरसस्पर्शाः ३ कामौ-शब्दरूपे ४ 'अत्थकंखिए'त्ति काङ्क्षा गद्धिरासक्तिरित्यर्थः अर्थ-द्रव्ये काङ्क्षा सञ्जाता अस्येति अर्थकाङ्कित १ एवमन्यानि राज्यकाङ्क्षितः २ भोगकाङ्क्षितः ३ कामकाशितः ४ 'अथपिवासिए'त्ति पिपासेव पिपासाप्राप्तेऽप्यर्थेऽतृप्तिः अर्थ अर्थस्य वा पिपासा सञ्जाता अस्येति अर्थपिपासितः १ एवमन्यानि राज्यपिपासितः २ भोगपिपासितः ३ कामपिपासितः ४, 'तचित्तेत्ति तत्र-अर्थराज्यभोगकामे चित्तं-सामान्योपयोगरूपं यस्यासौ तचित्तः १ 'तम्मणेति तत्रैव-अर्थादौ मनः-विशेषोपयोगरूपं यस्य स तन्मनाः २ 'तल्लेसे'त्ति तत्रैव-अर्थादो लेश्या-आत्मपरिणामविशेषः यस्यासौ तल्लेश्यः ३ 'तदझवसिए'त्ति इह अध्यवसाय-अध्यवसितं तत्र तचित्तादिभावयुक्तस्य सतः तस्मिन् अर्थादावेवाध्यवसितं-परिभोगक्रियासम्पादनविषयमस्येति तदध्यवसितः ४ तत्तिव्यज्झवसाणे'त्ति तस्मिन्नेव
Page #38
--------------------------------------------------------------------------
________________
तन्दुलवैचारिकप्रकीर्णकम्
[ ३३
अर्थादौ तीव्र-आरम्भकालादारभ्य प्रकर्षयायि अध्यवसानंप्रयत्नविशेषलक्षणं यस्य स तत्तीत्राध्यवसानः ५ 'तदट्ठोवउत्ते'त्ति तदर्थ-अर्थादिनिमित्तं उपयुक्तः-अवहितः तदर्थोपयुक्तः ६ 'तदप्पियकरण'त्ति तस्मिन्नेव-अर्थादो अर्पितानिआहितानि करणानि-इन्द्रियाणि कृतकारितानुमतिरूपाणि वा येन स तदर्पितकरणः ७ 'तब्भावणाभाविए'त्ति असकृदनादौ संसारे तद्भावनया-अर्थादिसंस्कारेण भाक्तिो यः स तद्भावनाभावितः ८, 'एयंसि'त्ति एतस्मिन् ‘णं' इति वाक्यालङ्कारे चेत्-यदि 'अन्तरंसित्ति सङ्ग्रामकरणावसरे कालं-मरणं कुर्यात् तदा नरकेषु गाढदुःखाकुलेषु उत्पद्यते, नरभवं त्यक्त्वा महारम्भी मिथ्यादृष्टिः नरके यातीत्यर्थः, 'से' अथ एतेनार्थेनैवं प्रोच्यते-हे गौतम ! जीवो गर्मगतः सन नरकेषु अस्ति एककः कश्चिदुत्पद्यते अस्ति एककः कश्चिनोत्पद्यते ॥ पुनगौतमो वीरं प्रश्नयतीत्याह
जीवे णं भंते! गभगए समाणे देवलोगेसु उववजिजा?, गो० ! अत्थेगइए उव० अत्थेग० नो उव०, से केणटेणं भंते ! एवं वुच्चइ-अत्थेगइए उ० अत्यगइए नो उ० ?, गोयमा ! जे णं जीवे गभगए समाणे सन्नी पंचिंदिए सव्वाहिं पजत्तीहिं पजत्तए वेउब्वियलडीए ओहिनाणलडीए तहारुवस्स समगरस वा माहणस्स वा अंतिए एगमवि आयरियं
Page #39
--------------------------------------------------------------------------
________________
३४ ]
तन्दुल वैचारिक प्रकीर्णकम्
धम्मियं सुवयणं सुच्चा निसम्म तओ से भवइ तिव्वसंवेगसंजायसडे तिव्वधम्मागुरायरत्ते, से णं जीवे धम्मकामए १ पुण्णकामए २ सग्गकामए ३ मुक्काम ४ धम्मकंखिए १ पुण्णकंखिए २ सग्गकंखिए ३ मुक्कंखिए ४ धम्मपिवासिए १ पुण्णपिवासिए २ सग्गपिवासिए ३ मुक्खपिवासिए ४ तचित्ते १ तम्मणे २ तल्ले से ३ तदज्झवसिए ४ ततिव्वज्झवसाणे ५ तदप्पियकरणे ६ तयट्ठोवउत्ते ७ तन्भावणाभाविए ८ एयंसि णं (चे) अंतरंसि कालं करिजा देवलोएसु उववज्जिज्जा, से एएणं अट्ठेणं गोयमा ! एवं वुच्चइ अत्थेगइए उववज्जिज्जा अस्थेrइए नो उववज्जिज्जा ॥ सूत्रं ८ ॥
'जीवे णं भंते! गव्भगए देव०' जीवो हे मदन्त ! गर्भगतः सन् मृत्वेति शेषः देवलोकेषु उत्पद्यते १, हे गौतम! अस्ति एककः कश्चित् उत्पद्यते अस्त्येककः कश्चिन्नोत्पद्यते, 'से' अथ केनार्थेन हे भदन्त ! एवं प्रोच्यते - कश्चिदुत्पद्यते कश्चिन्नोत्पद्यते १, हे गौतम ! यो जीवो गर्भगतः सन् संज्ञी पञ्चेन्द्रियः सर्वाभिः पर्याप्तिभिः पर्याप्तः, मासद्वयोपरिवत्र्त्तीत्यवधार्यं मासद्वयमध्यवर्ती तु स्वर्गे न यातीति, पूर्व भविकवै क्रियलब्धिकः पूर्वभविकावधिज्ञानलब्धिकः तथारूपस्य तथाविधस्य उचितस्येत्यर्थः श्रमणस्य साधोः वाशब्दो देवलोकोत्पादहेतुत्वं प्रति श्रमणमाहन
Page #40
--------------------------------------------------------------------------
________________
तन्दुलवैचारिक प्रकीर्णकम्
३५
वचनयोस्तुल्यत्वप्रदर्शनार्थः ‘माहणस्स' ति मा हन २ इत्येव - मादिशति स्वयं स्थूलप्राणातिपातादिनिवृत्तत्वाद् यः स माहनः यद्वा ब्रह्मणो ब्रह्मचर्यस्य देशतः सद्भावात् ब्राह्मणो- देश - विरतस्तस्य वा यद्वा श्रमण:- साधुस्तस्य माहनः - परमगीतार्थस्तस्य वा 'अंतिए 'त्ति समीपे एकमप्यास्तामनेकं आर्यआराद् यातं पापकर्मभ्य इत्यायें अत एव धार्मिकमिति सुवचनं- शोभनवाक्यं श्रुत्वा - आकर्ण्य निशम्य - मनसा अवधार्य 'त'ति तदनन्तरमेव सः-- गर्भस्थजन्तुः भवति--जायते 'तिव्वसं ०' तीव्रसंवेगेन--भृशं दुःखलक्षाकुलभवभयेन सञ्जाता--सम्यगुत्पन्ना श्रद्धा -- श्रद्धानं धर्मादिषु यस्य स तीव्रसंवेगसञ्जातश्रद्धः 'तिव्वध०' तीव्रो यो धर्मानुरागः--धर्मबहुमानस्तेन रक्त इव - रङ्गित इव यः स तीव्रधर्मानुरागरक्तः स गर्भस्थः वैराग्यवान् जीवः 'णं' वाक्यालङ्कारे 'धम्मकामएन्ति धर्मे श्रुतचारित्रलक्षणे कामो - वाञ्छामात्रं यस्य स धर्मकामकः १ पुण्ये --तत्फलभृते शुभकर्मणि कामो यस्य स पुण्यकामकः स्थानाङ्गे तु - अन्न १ पान २ वस्त्रा ३ ऽऽलय ४ शयना ५ ऽऽसन ६ मनो ७ वचन ८ काय लक्षणं नवविधं पुण्यं प्रतिपादितं जगदीश्वरेण भगवतेति २, स्वर्गे -- देवलोके कामो यस्य स स्वर्गकामकः ३ मोक्ष - शिवे अनतानन्तसुखमये कामो यस्य स मोक्षकामकः ४, एवमग्रेऽपि, नवरं काङ्क्षा - गृद्धिरासक्तिरित्यर्थः, धर्मे काङ्क्षा सञ्जाता
Page #41
--------------------------------------------------------------------------
________________
३६ ]
तन्दुलवैचारिकप्रकीर्णकम्
अस्येति धर्म काक्षितः १ पुण्यकाशितः २ स्वर्गकाक्षितः ३ मोक्षकाशितः ४ पिपासेव पिपासा-प्राप्तेऽपि धर्मेऽतृप्तिः धर्मपिपासा सा सञ्जाता अस्येति धर्मपिपासितः १ पुण्यपिपासितः २ स्वर्गपिपासितः ३ मोक्षपिपासितः ४, 'तचित्ते' इत्यादिअष्टविशेषणानि धर्मपुण्यस्वर्गमोक्षे शुभानि वाच्यानि, तश्चित्तः १ तन्मनाः २ तल्लेश्यः ३ तदध्यवसितः ४ तत्तीबाध्यवसायः ५ तदर्थोपयुक्तः ६ तदर्पितकरणः ७ तद्भावनाभावितः ८, 'एयंसि गंति एतस्मिन्नन्तरे-धर्मध्यानावसरे कालं--मरणं 'करिज'त्ति कुर्यात् तदा देवलोकेषु उत्पयते, 'से' अर्थतेनार्थेन हे गौतम ! एवमस्माभिः प्रोच्यते-- अस्ति एककः कश्चित् स्वर्गे उत्पद्यते 'अत्थि'त्ति अस्ति एककः कश्चित् नोत्पद्यते इति ॥ गर्भाधिकारे पुनर्गौतमस्वामी श्रीमहावीरं प्रश्नयति
जीवे गंभंते ! गभगए समाणे उत्ताणए वा पासिल्लए वा अंबखुन्जए वा अच्छिन्ज वा चिहिज वा निसीइज्ज वा तुयटिज वा आसइन्ज वा सइज वा माऊए सुयमाणीए सुयइ जागरमाणीए जागरह सुहियाए सुहिओ भवइ दुहियाए दुक्खिओ भवह ?, हंता गोयमा! जीवे णं गभगए समाणे उत्ताणए वा जाव दुहिआए दुक्खिओ भवइ ॥ सूत्रं ९॥
Page #42
--------------------------------------------------------------------------
________________
तन्दुलवैचारिक प्रकीर्णकम्
[ ३७
'जीवे णं भंते! ग०' जीवो हे भदन्त ! गर्भगतः सन् 'उत्ताणए वे 'ति उत्तानको वा सुप्तोन्मुखो वेत्यर्थः 'पासिल्लिए वत्ति पार्श्वशायी वा 'अंबखुज्जए वत्ति आम्रफलवत् कुब्ज इति 'अच्छिन 'ति आसीनः सामान्यतः, एतदेव विशेषतः उच्यते - 'चिट्ठेज व 'त्ति ऊर्ध्व स्थानेन 'निसीज्जए वे 'ति निषदनस्थानेन 'तुयहेज्ज व 'त्ति शयीत निद्रया इति वेति 'आसइज्ज व 'त्ति आश्रयति गर्भमध्यप्रदेशं 'सहज्ज व 'त्ति शेते निद्रां विनेति, मात्रा मातरि वा 'सुयमाणी 'ति शयनं कुर्वत्या कुर्वत्यां वा 'सुयइ'त्ति स्वपिति निद्रां करोतीत्यर्थः, 'जागरमाणीए'त्ति जाग्रत्या- जागरणं कुर्वत्या कुर्वत्यां वा जागत्ति, निद्रानाशं कुरुते इत्यर्थः, सुखितायां सुखितो भवति दुःखितायां दुःखितो भवति, 'हन्ता गोयम ! त्ति' हन्त इति कोमलामन्त्रणार्थो दीर्घत्वं च मागधदेशीप्रभवं, उभयत्रापि 'जीवे णं गब्भगए समाणे ' इत्यादेः प्रत्युच्चारणं तु स्वानुमतत्व प्रदर्शनार्थ, वृद्धाः पुनराहु:'हंता गोयमा !' इत्यत्र हन्त इति एवमेतदिति अभ्युपगमवचनं, यदनुमतं तत्प्रदर्शनार्थं 'जीवे णं गन्भगए' इत्यादि प्रत्युच्चारितमिति, हे गौतम! जीवो गर्भगतः सन् उत्तानको वायावदुःखितो भवतीति ॥ ० ॥
धिरजायंपि हु रक्खइ सम्मं सारक्खई तओ जणणी । संवाहई तुई रक्खर अप्पं च गन्भं च ॥ १८ ॥
Page #43
--------------------------------------------------------------------------
________________
तन्दुलवैचारिकप्रकीर्णकम् अणुसुयइ सुयंतीए जागरमाणीऍ जागरह गब्भो। सुहियाए होह सुहियो दुहियाए दुक्खिओ होइ ॥१६॥ उच्चारे पासवणे खेले सिंघाणओऽवि से नत्थि । अट्ठीहीमिंजनहकेसमंसुरोमेसु परिणामो ॥ २० ॥ 'एवं बुदिमहगओ गम्भे संवसह दुक्खिओ जीवो। परमतमसंघकारे अमेज्झभरिए पएसंमि ॥ २१ ॥ ___ अथ पूर्वोक्तं पद्येन गाथाचतुष्टयेन दर्शयन्नाह'थिरजा' स्थिरजातं-स्थिरीभूतं 'रक्खइत्ति रक्षतिसामान्येन पालयति ततः सा जननी तं सम्यग्-यत्नादिकरणेन रक्षति 'संवाहइ'त्ति संवहति गमनाऽऽगमनादिप्रकारेण 'तुयह 'त्ति त्वग्वतयति-स्वापयति रक्षति-आहारादिना पालयति आत्मानं च गर्भ चेति ॥ १८ ॥
'अणु०' अनुस्वपिति-अनुशेते 'सुयंतीए'त्ति स्वपत्यां सत्यां जाग्रत्यां जागर्ति गर्भ:-उदरस्थजन्तुः जनन्यां सुखितायां सुखितो भवति दुःखितायां दुःखितो भवति ॥ १६ ॥ ___'उच्चारो०' उच्चारो-विष्ठा प्रश्रवणं-मूत्रं खेलो-निष्ठीवनं 'सिंघाणं ति नासिकाश्लेष्मापि 'से' तस्य गर्भस्थस्य नास्तीति, जननीजठरस्थो जीव आहारत्वेन तु यद् गृह्णाति तदस्थ्यस्थिमि
१. (आहारो परिणामो उस्सासो तह य चेव नीसासो।
सव्वपएसेसु भवई कवलाहारो य से नत्थि ॥)
Page #44
--------------------------------------------------------------------------
________________
तन्दुलवैचारिकप्रकीर्णकम् [३६ जनखकेशश्मश्रुरोमेषु (मसु) पूर्वव्याख्यातेषु 'परिणामोत्ति परिणामयतीत्यर्थः ॥ २०॥ ___एवं बु०' एवमुक्तप्रकारेण 'बुदि मिति शरीरं अतिगतः-प्राप्तः सन् गर्भ-जननीकुक्षौ संवसति-संतिष्ठते चारकगृहे चौरवत् , 'दुक्खिओ जीवो'त्ति अग्निवर्णाभिः सूचीभिः भिद्यमानस्य जन्तोः यादृशं दुःखं जायते ततोऽप्यष्टगुणं यद् दुःखं भवति तेन सदृशेन दुःखेन दुःखितो भवति जीवः गर्भ, किंभूते गर्भ ?-तमसा अन्धकारं यत्र तमोऽन्धकारः परमश्वासौ तमोऽन्धकारश्च परमतमोऽन्धकारः महान्धकारव्याप्त इत्यर्थः तस्मिन् , अमेध्यभृते-विष्ठापूर्णे प्रदेशे-जीववसनस्थानके ॥ २१ ॥ इति । ___ आउसो! तओ नवमे मासे तीए वा पडुप्पन्ने वा अणागए वा चउण्हं माया अण्णयरं पयायह, तंजहा-इत्थिं वा इत्थिरवेणं १ पुरिसंवा पुरिसरू. घेणं २ नपुसगं वा नपुंसगरूवेणं ३ किं वा बिषरूवेणं ४ ॥ सूत्रं १० ॥ ___ 'आउसो !तओ' इत्यादि, हे आयुष्मन् !-हे इन्द्रभूते ! तत:-अष्टमासानन्तरं नवमे मासे अतीते वा-अतिक्रान्ते वा प्रत्युत्पन्ने वा-वर्तमाने वा अनागते वा-अप्राप्ते वा 'चउण्हं' चतुर्णा स्यादिरूपाणां वक्ष्यमाणानां माता-जननी अन्यतरत-चतुर्णा मध्ये एकतरं 'पयायइ'त्ति प्रसूते 'तंजह'त्ति
Page #45
--------------------------------------------------------------------------
________________
४० ] तन्दुलवैचारिकप्रकोणकम् तत् पूर्वोक्तं यथास्त्रियं वा स्त्रीरूपेण-स्च्याकारेण प्रसूते १ पुरुषं वा पुरुषरूपेण-पुरुषाकारेण २ नपुंसकं वा नपुसकरू पेण-नपुसकाकारेण ३ बिम्ब वा विम्बरूपेण-विम्बाकारेण, बिम्बमिति गर्भप्रतिबिम्ब गर्भाकृतिरात्तवपरिणामो नत गर्भ एव ४ ॥ सू० १० ॥ अप्पं सुक्कं बहुंअउयं, इत्थीया तत्थ जायइ १ । अप्पं अ(उ)उयं बहुं सुक्कं, पुरिसो तत्थ जायइ २॥२२॥ दुण्हंपि रत्तसुकाणं, तुल्लभावे नपुंसओ ३ ।। इत्थिउयसमाओगे, बिंबं वा तत्थ जायइ ४॥२३ ॥
एते कथं जायन्त ? इत्याह-'अपं' अल्पं शुक्र 'बहु. उउय'त्ति बहुकं-प्रभृतं 'उयंति ओजः-आर्तवं स्त्री तत्र गर्भाशये जायते-उत्पद्यते १, अल्पं-ओजः बहु शुक्र पुरुषस्तत्र जायते २ ॥ २२ ॥
द्वयोरपि रक्तशुक्रयोः-रुधिरवीर्ययोः तुल्यभावे-समत्वे सति नपुसको जायते ३, 'इत्थी'त्ति स्त्रियाः-नार्या 'ओय'त्ति ओजसः 'समाओगे'त्ति समायोगः-वातवशेन तस्थिरीभवनलक्षणं स्च्योजःसमायोगस्तस्मिन् सति बिम्बं तत्र-गर्भाशये प्रजायते ४ इति ।। २३ ॥
अहणं पसवणकालसमयंसि सीसेण वा पारहिं वा आगच्छइ समा(सम्म आ)गच्छद तिरियमागच्छइ विणिघायमावजह ॥ सूत्रं ११॥
Page #46
--------------------------------------------------------------------------
________________
तन्दुल वैचारिक प्रकीर्णकम्
[ ४१
'अह ण' मित्यादि, अथानन्तरं 'णं' वाक्यालङ्कारे प्रसवकालसमये - जन्मकालावसरे शीर्षेण वा - मस्तकेन वा पादाभ्यां वा चरणाभ्यां वा आगच्छति 'समागच्छइ'त्ति समम्-अविषममागच्छति 'सम्मं आगच्छइ' त्ति पाठे सम्यकूअनुपघातहेतुना आगच्छति - मातुरुदरात् योन्यानिष्क्रामति, 'तिरियमागच्छइ'त्ति तिरचीनो भूत्वा जठरान्निर्गन्तु प्रवर्त्तते यदि तदा विनिर्घातं - मरणमापद्यते निर्गमाभावादिति ।। सू० ११ ।।
कोई पुण पावकारी बारस संवछराई उक्कोसं । अच्छइ उ गब्र्भवासे असुइप्पभवे असुइयंमि ॥ २४ ॥ जायमाणस्स जं दुक्खं, मरमाणस्स वा पणो । ते दुक्खेण संमूढो, जाई सरइ नप्पणो ॥ २५ ॥ वीसरसरं रसंतो अह सो जोणीमुहाओ निष्फिडइ । माऊए अपणोऽवि य वेयणमडलं जणेमाणो ॥ २६ ॥ गन्भघरयंमि जीवो कुंभीपागंमि नरयसंकासे । वुच्छो अमिज्झमज्झे असुइप्पभवे असुइयंमि ||२७|| पित्तरस य सिंभस्स य सुक्कस्स य सोणियस्सऽविय मज्झे मुत्तस्स पुरीसस्स य जायइ जह वच्चकिमिउच्च ||२८|| तं दाणिं सोयकरणं केरिसयं होइ तस्स जीवस्स ! | ? सुक्करुहिरागराओ जस्सुप्पत्ती सरोरस्स ॥ २९ ॥
Page #47
--------------------------------------------------------------------------
________________
४२ ] तन्दुलवैचारिकप्रकीर्णकम् एयारिसे सरीरे कलमलभरिए अमिज्झसंभूए । निययं विगणिज्जतं सोयमयं केरिसं तस्स ? ॥३०॥
'कोइ पुण०' कोऽपि पुनः पापकारी-ग्रामघातरामाजठरविदारणजिनमुनिमहाशातनाविधायी वातपित्तादिदषितो देवादिस्तम्भितो वेति शेषः, द्वादश संवत्सराणि उत्कृष्टतः 'अच्छइ'त्ति तिष्ठति, तुशब्दात् गर्भोक्तं प्रबलं दुःखं सहमानोऽवतिष्ठते गर्भवासे-गर्भगृहे, किम्भूते ?-अशुचिप्रभवे अशुचिके-अशुच्यात्मके इति ॥ २४ ॥
ननु नवमासमात्रान्तरितमपि प्राक्तनं भवं सामान्यजीवः किं न स्मरतीत्याह-'जायमा०' गाथा, जायमानस्य-गर्भानिःसरतः तत्र उत्पद्यमानस्य वा यदुःखं भवति वा-अथवा पुनम्रियमाणस्य यदुःखं भवति तेन दारुणदुःखेन संमूढोमहामोहं प्राप्तः जाति-प्राक्तनभवं आत्मीयं-स्वकीयं मूढात्मा प्राणी न स्मरति-कोऽहं पूर्वभवे देवादिकोऽभवमिति न जानातीति ॥ २५॥
वीसर' गाथा, 'वीसर'त्ति परमकरुणोत्पादक 'सरंति' स्वर-ध्वनि 'रसंतो'त्ति भृशं कुर्वन् स गर्भस्थो जीवः योनिमुखात् 'निप्फिडइ'त्ति निष्कामति मातुः आत्मनोऽपि च वेदनामतुला जनयन्-उत्पादयन् ॥ २६ ॥
'गम्भ' गाथा, गर्भगृहे जीवः कुभीपाके-कोष्ठिका
Page #48
--------------------------------------------------------------------------
________________
तन्दुलवैचारिकप्रकीर्णकम् [ ४३ कृतितप्तलोहभाजनसदृशे नरकसदृशे-नारकोत्पत्तिस्थानतुल्ये 'वुच्छो'त्ति उषित:-स्थितः, अमेध्यं-गूथं मध्ये यस्य गर्भगृहस्य सः अमेध्यमध्यस्तस्मिन् अशुचिप्रभवे-जम्बालाद्यद्भवे अशुचिके-अपवित्रस्वरूपे ॥ २७ ॥
'पित्त०' पित्तस्य 'सिंभस्य' श्लेष्मणः शुक्रस्य शोणितस्य मूत्रस्य पुरीषस्य-विष्ठायाः मध्ये-मध्यभागे जायतेउत्पद्यते, क इव ?-'वचकिम्मिउव्य'त्ति वर्चस्व कृमिवत्विष्ठानीलंगुवत् , यथा कृमिः-द्वीन्द्रियजन्तुविशेषः उदरमध्यस्थविष्ठायामुत्पद्यते तथा जीवोऽपीति ॥ २८ ॥ ___'तं दाणि.' तत् 'दाणिति इदानों-साम्प्रतं शौचकरणं-शरीरसंस्कारकरणं कीदृशं भवति तस्य-गर्भनिर्गतस्य जीवस्य ?, यस्य भङ्गुरशरीरस्योत्पत्तिः-प्रादुर्भावः शुक्ररुधिराकरात्-चीयरुधिरखनेः वर्तत इति ॥ २६ ॥ ___ 'एया०' एतादृशे शरीरे कलमलभृते-उदरस्थजलबटकर्दमादिपूर्णे अमेध्यसम्भूते-विष्ठाकीर्णोदरसम्भूते 'निययं विगणिज्जत'मिति पदद्वये 'सप्तम्या द्वितीये' (श्रीसि० अ० पा० ३ सू० १३७) ति सप्तम्यर्थे द्वितीया, निजके-आत्मीये 'विगणिज्जंत'मिति आत्मपरेषां जुगुप्सायोग्ये शौचमतंपवित्रत्वाङ्गीकारलक्षणं, यथा मयाऽस्य स्नानचन्दनादिना पवित्रत्वं विधेयमिति, यद्वा शौचेन-वस्त्रचन्दनाभरणादिना
Page #49
--------------------------------------------------------------------------
________________
४४ ]
तन्दुलवैचारिकप्रकोणकम्
मदो-गर्यो यत्र सनत्कुमारचक्रिवत् तत् शौचमदं यथा कीदृशं मम शरीरं शोभतेऽलङ्कारादिनेति, यदिवा एवंविधे शरीरे कुत्रापि रोगादिना विनष्टे शोकमतं-शोकाङ्गीकारकरणं यथाहा मम सुन्दरं शरीरं स्फोटकादिना विनष्टमिति, कीदृशं तस्य जीवस्येति ॥ ३० ॥ ___अथ जीवानां ग्रन्थमुखे द्वितीयगाथया सूचिता दश दशाः निरूप्यन्ते
आउसो! एवं जायस्स जंतुस्स कमेण दस दसाओ एवमाहिज्जति, तंजहा
बाला १ किड्डा २ मंदा ३ बला य ४ पण्णा य ५ हायणि ६ पवंचा ७ । पन्भारा ८ मुम्मुही ९ सायणी य
दसमा य १० कालदसा ॥३१॥ *जायमित्तस्स जंतुस्स, जा सा पढमिया दसा । न तत्थ सुहं दुक्खं वा, नहु जाणंति बालया ॥ ३२ ॥ * पाठान्तर गाथाः
जायमित्तस्स जंतुस्स, जा सा पढमिआ दसा। न तत्थ भुजिउं भोए, जइ से अत्थि घरे धुवा ।। ३२ ।। बीयाए किडया नाम, जं नरो दसमस्सिओ। किड्डारमणभावेण, दुलहं गमइ नरभवं ॥३३ ।। तईयाए मंदया नाम, जं नरो दसमस्सिओ। मंदस्स मोहभावेणं, इत्थिभोगेहिं मुच्छिओ ॥ ३४ ॥
Page #50
--------------------------------------------------------------------------
________________
तन्दुलवैचारिक प्रकीर्णकम्
[ ४५
बीईयं च दसं पत्तो, नाणाकीलाहिं कीडइ । नय से कामभोगेसु तिव्वा उप्पज्जई रई ॥ ३३ ॥ तइयं च दसं पत्तो, पंचकामगुणे नरो । समत्थो भुंजिउ भोए, जइ से अत्थि घरे धुवा ||३४|| चउत्थी उ बलानाम, जं नरो दसमस्सिओ । समत्थो बलं दरिसेड, जइ भवे निरुवद्दवो ॥ ३५ ॥ पंचमी उदसं पत्तो, आणुपुव्वीह जो नरो । समत्थोऽत्थं विचिंतेउ, कुटुंबं चाभिगच्छह ॥ ३६ ॥ छी उ हायणी नामा, जं नरो दसमस्सिओ । धिरजई अ कामेसु, इंदिएस इ हायई ॥ ३७ ॥ सत्तमीय पवंचा ओ, जं नरो दसमस्सिओ निच्छुभइ चिक्कणं खेलं, खासई य खणे खणे ॥ ३८ ॥ संकुइयवलीचम्मो, संपत्तो अट्ठमिं दसं । नारीणं च अणिट्ठो य, जराए परिणामिओ ।। ३९ ।। नवमी मुम्मुही नाम, जं नरो दसमस्सिओ । जराघरे विणस्संते, जीवो वसइ अकामओ ॥ ४० ॥ ही भिन्नसरो दीणो, विवरीओ विचित्तओ (विरूवओ) । दुबलो दुक्खओ सुयह, संपत्तो दसमिंदसं ॥ ४१ ॥
1
'आउसो ए० ' हे आयुष्मन् ! एवम् उक्तप्रकारेण जातस्य - उत्पन्नस्य जन्तो:- जीवस्य क्रमेण - अनुक्रमेण दश
Page #51
--------------------------------------------------------------------------
________________
४६ ]
तन्दुलवैचारिक प्रकोणकम्
दशा - दशावस्थाः, दशवर्षप्रमाणा प्रथमा दशा - अवस्था १ दशवर्षप्रमाणा द्वितीया दशाऽवस्था २ इत्येवं दश दशाः, एवं - वक्ष्यमाणप्रकारेण 'आहिज्जंती'ति आख्यायन्तेकथ्यन्ते' तद्यथा- 'बाला ? किड्डा २' इत्यादिगाथा, बालस्येयमवस्था धर्मधर्मिणोरभेदात् बाला १, क्रीडाप्रधाना दशा क्रीडा २, मन्दो - विशिष्टबल बुद्धिकार्योपदर्शनासमथों भोगानुभूतावेव समर्थो यस्यां दशायां सा मन्दा ३, यस्यां पुरुषस्य बलं स्यात् सा बलयोगात् बला ४, प्रज्ञा - वाञ्छितार्थसम्पादनकुटुम्बाभिवृद्धिविषया बुद्धिः तद्योगात् दशा प्रज्ञा ५, हापयति पुरुषस्येन्द्रियाणि मनाक् स्वार्थग्रहणाप्रभूणि करोतीति हापनी ६, प्रपञ्चयति विस्तारयति खेलका सादि इति प्रपञ्चा ७, प्राग्भारं - ईषदवनतमुच्यते तदिव गात्रं यस्यां सा प्राग्भारा ८, मोचनं मुक् जराराक्षसीसमाक्रान्तशरीरगृहस्य मोचनं तं प्रति मुखं - आभिमुख्यं यस्यां सा मुन्मुखी ६, स्वाप - यति - निद्रायत्तं करोति सा शायिनी दशमी १०, एताः कालोपलक्षिताः दशाः कालदशाः उच्यन्ते इति ॥ ३१ ॥
अथ सूत्रेणैव दश दशा दर्शनन्नाह' - 'जायमि० ' श्लोकः, जातमात्रस्य जन्तोः- जीवस्य या सा प्रथमिका दशा - दशवर्षप्रमाणावस्था 'तत्थ'त्ति तस्यां प्रथमदशायां प्रायेण सुखं दुःखं वा नेति - नास्ति, तथाऽऽत्मपरेषां सुखदुःखं नैव जानंति बालकाः - जातिस्मरणादिज्ञानविकला इति ॥ ३२ ॥
-
Page #52
--------------------------------------------------------------------------
________________
तन्दुलवैचारिकप्रकीर्णकम्
[ ४७
'बीईयं च' द्वितीयां दशां प्राप्तो जीवो नानाक्रीडाभिः क्रीडति-क्रीडां करोतीत्यर्थः, 'से' तस्य द्वितीयाऽवस्थावर्तिनो जीवस्य कामौ च-शब्दरूपे भोगाश्च-गन्धरसस्पर्शाः कामभोगास्तेषु तीब्रा-प्रबला रतिः-मन्मथवाञ्छा नोत्पद्यते न प्रकटीभवतीत्यर्थः ॥ ३३ ॥
'तइयं च' तृतीयां दशां प्राप्तः पश्चकामगुणे-शब्दरूपरसगन्धस्पर्शलक्षणे नरो-मनुष्यः आसक्तो भवति, तथा तदा भोगान् भोक्तुं समर्थो भवति यदि 'से' तस्य जीवस्य अस्तीति-सत्तारूपतया वर्त्तते गृहे-स्वावासे 'धुवे'ति राजाधुपद्रवाभावेन निश्चला समृद्धिरिति शेषः ॥ ३४ ॥
'चउ०' चतुर्थी चलानाम्नी दशा वर्तते यां बलानाम्नी दशामाश्रितो नरः समर्थो भवति वलं-स्ववीय द्रष्टुं (दर्शयित) फलिहमल्लवत्, यदि भवेत् निरुपद्रवो-रोगादिक्लेशरहितः, अन्यथा मात्स्यिकमल्लवत् विनाशं यातीति ॥ ३५ ॥
'पंचमी उ' पञ्चमी दशां प्राप्तः आनुपूर्व्या-परिपाट्या यो नरः स समर्थो भवति अर्थ विचिन्तयितुं-द्रव्यचिन्तां कर्तुं च पुनः कुटुम्बं प्रति अभिगच्छति-कुटुबचिन्तायां प्रवर्तते इत्यर्थः ॥ ३६ ॥
'छट्ठी उ' षष्ठी हापनीनाम्नी दशा वर्तते, यां हापनी दशां नर आश्रितः 'विरजइत्ति प्रवाहेण विरक्तो भवति,
Page #53
--------------------------------------------------------------------------
________________
४० ]
तन्दुलवैचारिकप्रकीर्णकम्
केभ्यः १-काम्यंत इति कामा:-कन्दाभिलाषास्तेभ्यः इन्द्रियेषु-श्रवणघ्राणचक्षुर्जिह्वास्पर्शनलक्षणेषु हीयते-हानि गच्छतीत्यर्थः ॥ ३७॥
'सत्तमी०' सप्तमी प्रपञ्चा दशा यां दशा आश्रितः 'निच्छुभइ'त्ति बहिनिक्षिपति यत्र कुत्रापि बहिनिस्सारयति चिकणं-पिच्छिलं चेपकतुल्यमित्यर्थः 'खेल' श्लेष्माणं च पुनः क्षणं २-वारं २ 'खासह'त्ति-खासितं करोतीत्यर्थ ॥३८॥
'संकुह०' अष्टमी दशां प्राप्तो जीवः सङ्कुचितवलिचर्मा भवति, च पुनः जरया परिणमितो-व्याप्तः स्यात, नारीणां स्वपरस्त्रीणां अनिष्टो भवति, श्रावस्तीपुरीवास्तव्यजिनदत्तश्राद्धवदिति ॥ ३९ ॥
नवमी मुन्मुखी नाम्नी वर्तते, यां मुन्मुखी दशां नरः आश्रितः 'जराघरे' जरागृहे शरीरे विनश्यति सति जीवोऽकामको-विषयादिवाञ्छारहितो वसति ।। ४० ॥
___ 'हीण.' हीनस्वरः-लघुध्वनिः भिन्नस्वरः-स्वभावस्वरादन्यस्वरः दीन:-दीनत्वं गतः विपरीतः-पूर्वावस्थातः विचित्तः विचित्रो वा-नानास्वरूपः दुर्बलः-कृशाङ्गः दुःखितोरोगादिपीडालक्षव्याप्तः एवंविधो जीवः स्वपिति स्वशरीरे स्वगृहे वा संप्राप्तः, कां ?-दशमों दशामिति ॥ ४१ ॥
Page #54
--------------------------------------------------------------------------
________________
तन्दुलवैचारिकप्रकीर्णकम्
[ ४६ यस्यां यद् भवति तदाहदसगस्स उवक्खेवो वीसइवरिसो उ गिण्हई विज्जं । भोगा य तीसगस्स य चत्तालीसस्स य विन्नाणं। ४२॥ पण्णासगस्स चक्खू हायइ सहिक्कयस्स बाहुबलं । भोगा य सत्तरिस्स य असीइगस्सा य विनाणं॥४३॥ नउई नमइ सरीरं वाससए जीवियं पुणो चयइ । कित्तिओऽत्थ सुहो भागो दुहो भागो य कित्तिओ॥४४॥ जो वाससयं जीवह, सुही भोगे य भुजह । तस्सावि सेविउं सेओ, धम्मो य जिणदेसिओ॥४५॥ किं पुण सपञ्चवाए, जो नरो निच्चदुक्खिओ ?। सुट्टयरं तेण कायव्वो, धम्मो य जिणदेसिओ ॥४६॥ नंदमाणो चरे धम्म, वरं मे लठ्ठतरं भवे । अनंदमाणोऽवि चरे, मा मे पावतरं भवे ॥४॥ नवि जाई कुलं वावि, विजा वाऽवि सुसिक्खिया । तारे नरं व नारिं वा, सव्वं पुन्नेहिं बड्डई ॥४८॥ पुन्नेहिं हीयमाणेहिं, पुरिसगारोऽवि हायई।। पुन्नेहिं वड्डमाणेहिं, पुरिसगारोऽवि वडई ॥४९॥
'दसग.' दशकस्य-दशवर्षप्रमाणस्य जीवस्य 'उवखेवो' त्ति वालोत्पाटनं मुण्डनमिति लोकोक्तिः, उपलक्षणत्वादन्यदपि प्रथमावस्थाभवी महोत्सव विशेषो ज्ञेय इति १,
Page #55
--------------------------------------------------------------------------
________________
५० ]
तन्दुल वैचारिक प्रकीर्णकम्
विंशतिवर्षको द्वितीयावस्थावर्त्ती विद्यां गृह्णातीति २, त्रिंशतुकस्य भोगा भवन्ति ३ चत्वारिंशत्कस्य विज्ञानं भवति
४ ॥ ४२ ॥
'पना ० ' पञ्चाशत्कस्य जीवस्य 'चक्खु 'ति चक्षुर्बलं हीयते ५, षष्टिकस्य बाहुबलं हीयते ६, सप्ततिकस्य भोगा हीयन्ते ७, अशीतिकस्य विज्ञानं हीयते ८ ॥ ४३ ॥
'नउ ० ' नवतिकस्य शरीरं नमति-वक्र भवतीत्यर्थः ६, वर्षशते सति जीवितं त्यजति जीवः १० । 'कित्तिउऽस्थ' अत्र - शतवर्षे जीवानां सुखभागः कीर्त्तितो निरूपितोऽस्तीति,
-
शब्दोऽप्यर्थे दुःखभागोऽपि कीर्तितोऽस्तीति यद्वा अत्र 'कित्तिओ'ति कियान् सुखभागो वर्त्तते कियान् दुःखभागो वर्त्तते ॥ ४४ ॥
अथ शतवर्षायुष्कस्य जीवस्यान्यस्यापि उपदेशं ददातीति 'जो वास० ' यो जीवो वर्षशतं जीवति प्राणान् धारयतीत्यर्थः, च पुनः सुखी भोगान् भुक्ते तस्यापि जीवस्य सेवितु - सदा कर्तुं श्रेयो-मङ्गलं धर्मो - दुर्गतिपतज्जीवाधार : जिनदेशितः - केवलिना भाषितः ॥ ४५ ॥
'किं पुण ० ' किं पुनः सप्रत्यवाये - सकष्टे आयुषि काले वा सति इति शेषः, यो नरो नित्यदुःखितः - सदा दुःखाकुलो भवेत् १, तेन दुःखितजीवेन जिनदर्शितो धर्मः सुष्ठुतरं-विशेपतः कर्त्तव्यो नन्दिषेण पूर्व भवब्राह्मणजीववदिति ॥ ४६ ॥
Page #56
--------------------------------------------------------------------------
________________
तन्दुलवैचारिकप्रकीर्णकम् [५१ 'नंदमा०' नन्दमानः-सौख्यं भुञ्जानो धर्म जिनोक्तं चरेत्-कुर्यादित्यर्थः, किंभूतं धर्म ?-वरं-श्रेष्ठं शिवप्रापकत्वात् , कया भावनया धर्म कुर्यादित्याह-मे-मम अत्र भवे परभवे च 'लष्टतरं' अतिकल्याणं भवेदिति भावनयेति, अनन्दमाणोऽवि-अनन्दनपि सौख्यमभुञ्जानोऽपि धर्म कुर्यात् , कया भावनयेत्याह-मे-मम पापतरं मा भवतु-एकं तावदहं पापफलं भुजे पुनधर्माकरणे मा भवतु मेऽतिपापफलमिति भावनयेति ॥४७॥
किंच-'नवि जा०' नरं-पुरुषं वाशब्दाद् बालादिभेदभिन्नं नारी-स्त्रियं वाशब्दात् क्लीवं जातिः-मातृपक्षः ब्राह्मणादिका जातिर्वा कुलं-पितृपक्षः उपभोगादिकं कुलं वा विद्या वा सुशिक्षिता-सदभ्यस्ता वा नापीति-नैव तारयतिभवाब्धितीरं प्रापयति, सर्व स्वर्गापवर्गादिसौख्यं पुण्यैःसंविग्नसाधुदानादिभिर्वर्धते-प्राप्यते इत्यर्थः, अत्रान्यत्रापि वकारचकारापिशब्दाः यथायोगं पूरणसमुच्चयादिकेऽथें ज्ञातव्या इति ॥ ४८॥ ___ 'पुन्नेहिं' पुण्यैः-अन्नपानवस्त्रपीठफलकौषधादिभिः साधुदानादिभिरुपार्जितशुभफलैः हीयपानैः-क्षयं गच्छद्भिः पुरुषकार:-पुरुषाभिमानः अपिशब्दादन्यदपि यशःकिर्तिस्फीतिलक्ष्म्यादिकं हीयते-शनैः शनैः क्षयं यातीत्यर्थः, पुण्यैः वर्द्धमानैः पुरुषकारोऽपि वर्द्धते ॥ ४६॥
Page #57
--------------------------------------------------------------------------
________________
५२ ]
तन्दुलवैचारिकप्रकीर्णकम् ___पुनाई खलु आउसो ! किच्चाई करणिन्जाइ' पोइकराई वनकराइ' धणकराई. (जसकराई) कित्तिकराई, नो य खलु आउसो! एवं चिंतेयव्वंएस्संति खलु बहवे समया १ आवलिया २ खणा ३ आणापारण ४ थोवा ५ लवा ६ मुहुत्ता ७ दिवसा ८ अहोरत्ताह पक्खा १० मासा ११ रिऊ १२ अयणा १.३ संवच्छरा १४ जुगा १५ वाससया १६ वाससहस्सा १७ वाससयसहस्सा १८ वासकोडोओ १९ वासकोडाकोडीओ २०, १। जत्थ णं अम्हे बहूई सीलाई वयाई गुणाई वेरमणाई पञ्चक्खाणाई पोसहोववासाई पडिवजिस्सामो पट्टविस्सामो करिस्सामो, ता किमत्थं आउसो! नो एवं चिंतेयव्वं .भवह ?, अंतरायबहले खलु अयं जीविए, इमेय बहवे वाइयपित्तिय--सिंभिय-संनिवाइया विविहा रोगायंका फुसंति जीवियं २ ॥ सूत्रं १३ ॥ ___ 'पुन्नाइ' इत्यादि गद्यं, खलु निश्चये हे आयुष्मन् ! पुण्यानि-शुभप्रकृतिरूपाणि कृत्यानि-कार्याणि करणीयानिकत्त योग्यानि प्रीतिकराणीति-मित्रादिना सह स्नेहोत्पादकानि वर्णकराणि-एकदिग्व्यापिसाधुवादकराणीत्यर्थः, धनकराणि-सद्रत्नसमृद्धिकराणि कीर्तिकराणि-सर्वदिग्व्यापिसाधुवादकराणीत्यर्थः, नैव च खलु एवार्थत्वात् हे आयुष्मन् !
Page #58
--------------------------------------------------------------------------
________________
तन्दुलवैचारिकप्रकीर्णकम् [५३ एवं-वक्ष्यमाणं चिन्तितव्यं-मनसा विकल्पनीयं 'एस्संतीति एष्यन्ति-आगमिष्यन्ति खलु निश्चये बहवः समयाः, 'वहव' इत्यग्रेऽपि योज्यं, सर्वनिकृष्टः कालः समयः १, असङ्ख्यातः समयैरावलिका, जघन्ययुक्तासङ्घय यसमयराशिमाना इत्यर्थः २, अष्टादशनिमेषैः काष्ठा, काष्ठाद्वयं लवः, लवैः पञ्चदशभिः कला, कलाद्वयं लेशः, पञ्चदशभिलेशैः क्षणः ३, सङ्घय या आवलिका आनः एकः उच्छ्वास इत्यर्थः ता एव सङ्ख्य या निश्वासः द्वयोरपि कालः प्राणः ४, सप्तभिः प्राणैः स्तोकः ५ सप्तभिः स्तोकैलवः ६ सप्तसप्तत्या लवैः मुहर्त्तः ७ पश्चदशमुहूर्तेर्दिवसः ८ त्रिंशन्मुहूर्तेरहोरात्रः है तैः पञ्चदशभिः पक्षः १० ताभ्यां द्वाभ्यां मासः ११ मासद्वयेन ऋतुः १२ ऋतुत्रयमानमयनं १३ अयनद्वयेन संवत्सरः १४ पश्चभिस्तैयुगं १५ विंशत्या युगैर्वर्षशतं १६ तैर्दशभिर्वर्षसहस्रं १७ तेषां शतेन वर्षशतसहस्र लक्षमित्यर्थः १८ शतलब वर्षकोटिः १६ वर्षकोटिः वर्षकोटिभिः गुण्यते वर्षकोटीकोटिः भवति १०,००, ००,००,००,००,००० इति २०, १ । यत्र समयावलिकादौ 'ण' वाक्यालङ्कारे 'अम्हे'त्ति वयं बहूनिप्रभूतानि शीलानि-समाधानानि व्रतानि-महाव्रतानि 'गुणा' इति गुणान्-विनयादीन , अत्र 'गुणाद्याः क्लीबे वे' (श्रीसि. अ.८ पा. १ सू. २४) ति क्लीवत्वं, 'वेरमणाइ"ति असंय
Page #59
--------------------------------------------------------------------------
________________
५४ ]
तन्दुलवैचारिक प्रकीर्णकम्
मादिभ्यो निवर्त्तनानि प्रत्याख्यानानीति - नमस्कारसहितपौरुष्यादीनि पौषधः - पर्व दिनमष्टम्यादि तत्रोपवासा - अभक्तार्थकरणानि पौषधोपवासास्तान् प्रतिपद्यामहे - आचार्यादिपा खेऽङ्गीकरिष्यामः ' पडविस्सामो' त्ति प्रस्थापयिष्यामः अङ्गीकरणानन्तरं प्रथमतया कर्त्ती मारप्स्यामः करिष्याम इतिसाचात्कारेण सततं निष्पादयिष्यामः, 'त'त्ति तावदादौ किमर्थं नैव चिन्तयितव्यं १, हे आयुष्मन् ! त्वं शृणु यतो भवति अन्तरायबहुलं - विघ्नप्रचुरमिदं खलु निश्रये जीवितं - आयुर्जीवानां, तथा इमे - प्रत्यक्षा: बहवः वातिका - वातरोगोद्भवाः पैत्तिकाः - पित्तरोगजाः 'सिंभिय'त्ति श्लेष्मभवाः" साभिपातिका:- सन्निपातजन्याः विविधा: - अनेकप्रकारा रोगाव्याधयस्ते च ते आतङ्काश्च कृच्छ्रजीवितकारिणः इति रोगातङ्काः जीवितं स्पृशंतीति २ ॥ सू० १२ ॥
अथ सर्वान् अपि मनुजान् एते रोगाः स्पृशन्ति न वा ! इति दर्शयन्नाह -
आसी य खलु आउसो ! पुठिंव मणुया ववगयरोगा का बहुवाससयसहस्सजीविणो, तंजहा-जयलवम्मिया अरिहन्ता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा धारणा विज्जाहरा १ ।
ते णं मनुया अणइवर - सोमचारुरूवा भोगुत्तमा भोगलक्खणधरा सुजायसव्वंगसुन्दरंगा रत्तुप्पल
Page #60
--------------------------------------------------------------------------
________________
तन्दुलचारिक प्रकीर्णकम्
W
०७
पउमकर-चरणकोमलंगुलितला नगनगर-मगरसागरचक्कंकघरंक-लक्खणं कियतला सुप्पइडिय-कुम्मचारुचलणा आणुपुव्वि सुजायपीवरंगुलिया उन्नयतणतंबनिडन हा संठियसु सिलिडगूढगुल्फा एणी कुरुविंदावत्तवहाण पुव्विजंघा समुग्गनिमग्ग- गूढजाणू गयससणसुजायसन्निभोरू वरवारण-मत्ततुल्लविक्कम विलासियगई सुजाय - वरतुरय- गुज्झदेसा आइण्णहयव्व निरुचलेवा पमुइय-वरतुरंय-सीहअइरेग-वहिय कडी साहयसोणंद - मुसल--दप्पणनिगरिय - वरकणगच्छरु - सरिसवरवइरवलियमज्झा गंगावत्त-पयाहिणावत्ततरंगभंगुर - रविकिरणतरुणबोहिय विकोसायंतपउमगंभीरविग्रडनाभा उज्जुय समसहिय- सुजायजच्चतणुकसिण-निडआइज - लडह सुकुमाल - मउयरमणिजरोमराई झसविहग सुजाय- पीणकुच्छी झसोयरा पउमवि - गडनाभा संगयपासा सन्नयपासा सुंदरपासा सुजायपासा मियमाइयपीण-रईयपासा अकरंडुय-कणयरुयग-निम्मल सुजाय-निरुवहयदेहधारी पसत्थबत्तीस लक्खणधरा कणगसिलायलुञ्जल-पसत्थसमतलउवयि विच्छिन्नपिहुलवच्छा सिरिवच्छ कियवच्छा परवरफलिह-वहियभुया भुयगीसरविउल-भोगआयाण- फलिह उच्छूढ - दीहबाहू जुगसंनिभ-पीणरइय
[ ५५
-
Page #61
--------------------------------------------------------------------------
________________
५६ ] तन्दुलवैचारिकप्रकीर्णकम् पीवरपउडसंठियउवचिय--घणथिरसुषड--सुबहसुसिलिट्ठपव्वसंधी रत्ततलोव-चिय-मउयमंसल-सुजायलक्खण-पसत्य-अच्छिद्दजालपाणी पीवरवटिय-सुजायकोमल-वरंगुलिया तंबतलिण-सुइ-रइरनिडनक्खा चंदपाणिलेहा सूरपाणिलेहा संखपाणिलेहा चक्कपाणिलेहा सुत्थियपाणिलेहा ससिरवि-संखचक्कसुत्थियविभत्त-सुविरइय-पाणिलेहा वरमहिस-वराहसीहसदृदूल-उसभनाग-वरविउल-उन्नयमउयक्वंधा चउरंगुल-सुप्पमाण-कंबुवर-सरिसगीवाअवडिय-सुविभत्तचित्तमंसू मंसलसंठिय--पसन्थसद्ल-विउलहणुया
ओयविय-सिलप्पवाल-बिंबफलसन्निभाधरुट्ठा पंडरससिसगलविमल-निम्मल--संखगोक्खीर-कुददगरय-- मुणालियाधवल-दंतसेढी अखंडदंता अफुडियदंता अविरलदंता सुनिद्धदंता सुजायदंता एकदंतसेढी-विव अणेगदंता हुयवह-निद्धतधोय तत्त-तवणिज-रत्ततलतालुजीहा सारस-नवथणिय-महुरगभीर-कुचनिग्योस. हुंदुहि-सरा गरलायय-उज्जुतुगनासा अवदारियपुंडरीयवयणा कोकासिय-धवलपडरीय--पत्तलच्छा आनामिय-चावरुइल-किण्हचिहुरराई-सुसंठिय-संगयआयय-सुजायभुमया अल्लोणपमाण-जुत्तसवणा सुसवणा पीणमंसल-कवोलदेसभागा अहरूग्गय
Page #62
--------------------------------------------------------------------------
________________
तन्दुलवैचारिकप्रकीर्णकम्
[५७
समग्गसुनिद्धचंदडसंठियनिडाला उडवइ-पडिपुन्नसोमवयणा छत्तागारुत्तमंग-देसा घणनिचिय-सुबडलक्खणुन्नयकूडागारनिभनिरुवमपिडियग्गसिराहुयपहनिद्धत-धोयतत्त-तवणिजकेसंतकेसभूमी सामलीपोड-घणनिचियच्छोडिय-मिउविसय-सुहमलक्षणपसत्थसुगंधि सुन्दरभुयमोयग-भिंगनील-कजल-पहभमरगण-निडनिउरंबनिचिय--कुचिय-पयाहिणावत्त-मुडसिरया लक्षणवंजण-गुणोववेया माणुम्मागपमाण-पडिपन्न-सुजायसव्वंग-सुदरंगा ससिसोमागार-कंतपियदंसणा सम्भाव-सिंगारचारुरुवा पासाईया दरिसणिजा अभिरुवा पडिख्वा, ते णं मणुया ओहस्सरा मेहस्सरा हंसस्सरा कोंचस्सरा नंदिस्सरा नंदिघोसा सीहस्सरा सीहघोसा मंजुस्सरा मंजुघोसा सुस्सरा सुस्तरघोसा अणलोमवाउवेगा कंकरगहणी कवोयपरिणामा सउणीप्फो(णपो)सपिढेंतरोरुपरिणया पउमुप्पल-सुगंधिसरिस-नीसास-सुरमिवयणा छवी निरायंका उत्तमपसत्थाइसेसनिरुमतणू जल्लमल्ल-कलंकसेयरय-दोसवजियसरीर-निरुबलेवा छाया-उज्जोविअंगमंगा वनरिसहनारायसंघषणा समचतुरंससंठाणसंठिया छधणुसहस्साई, उड्डे खत्तेणं पण्णत्ता, ते णं मणुया दो छप्पण्णग-पिद्रि
Page #63
--------------------------------------------------------------------------
________________
५८ ] तन्दुलवैचारिकप्रकीर्णकम् करंडयसया पण्णत्ता २।
समणाउसो, ते णं मणुया पगइभइया पगइविणीया पगइउवसंता पगइपयणु-कोह-माण-माया लोभा मिउमद्दवसंपन्ना अल्लीणा भद्दया विणीया अप्पिच्छा असंनिहिसंचया अचंडा असिमसिकिसि. वाणिजविवजिया विदिमंतरनिवासिणो इच्छियकामकामिणो गेहागाररुक्ख-कयनिलया पुढविपुप्फफलाहारा ते णं मणुयगणा पण्णत्ता ३॥ सूत्रं १३ ॥
'आसी य खलु' आसन्-चशब्दात् संति भविष्यन्ति च खलु-निश्चये हे आयुष्मन् !-हे गणिगुणगणधर ! पूर्वपूर्वस्मिन् काले प्रथम द्वितीयतृतीयचतुर्थारकेषु यथासम्भवं मनुजाः-नराः रोगो-व्याधिः स चासावातङ्कश्च रोगातंकः व्यपगतो रोगात येषां ते व्यपगतरोगातङ्काः यद्वा रोगश्चज्वरादिः आतङ्कश्च-सद्यःप्राणहारी शूलादी रोगातौ तौ व्यपगतौ येषां ते तथा, बहुवर्षशतसहस्रजीविनः, तद्यथा-युगलधार्मिकाः अर्हन्तः-तीर्थङ्कराश्चक्रवर्तिनः बलदेवा-वासुदेवज्येष्ठबान्धवः वासुदेवाः-बलदेवलघुबान्धवास्त्रिखण्डभोक्तारः चारणाः-जवाचारणविद्याचारणलक्षणाः विद्यां धारयन्तीति विद्याधराः नमिविनम्याद्याः १ ।
'ते ण मिति णं वाक्यालङ्कारे ते युगलधार्मिका अहदादयो मनुजा:-मनुष्याः 'अणइवरे'ति अतीव-अतिशयेन
Page #64
--------------------------------------------------------------------------
________________
तन्दुलवैचारिकप्रकीर्णकम् [५९ 'सोमं दृष्टिसुभगं चारु रूपं येषां ते तथा यद्वा 'अणवहरसोमचारुरुव'त्ति अतीति अव्ययमतिकमार्थे न अति अनति सौम्यं च तच्चारु च सौम्यचारु सौम्यचारु च तद्रूपं च सौम्यचारुरूपं वरं च तत्सौम्यचारुरूपं च वरसौम्यचारुरूपं अनतीति-अनतिक्रान्तं वरसौम्य चारुरूपं येषां ते अनतिवरसौम्यचारुरूपाः, देवैरपि स्वलावण्यगुणादिभिरजितरूपा इत्यर्थः, भोगैरुत्तमाः भोगोत्तमाः सर्वोत्तमभोगभोक्तार इत्यर्थः, भोगसूचकलक्षणानि-स्वस्तिकादीनि धारयन्तीति भोगलक्षणधराः सुजातानि-सुनिष्पन्नानि सर्वाणि अङ्गानि-अवयवाः यत्र तदेवंविधं सुन्दरं अङ्ग-शरीरं येषां ते सुजातसर्वाङ्गसुन्दराङ्गाः, 'रत्तप्पलपउमकरचरणकोमलंगुलितल'त्ति रक्तोत्पलवत् करचरणानां कोमला अगुल्यो येषां ते तथा ।
तथा पद्मवत् करचरणानां कोमलानि तलानि-अधोभागा येषां ते तथा, नगः-पर्वतः नगरं प्रतीतं मकरो-मत्स्यः सागरः-समुद्रः चक्र प्रतीतं अङ्कधरः-चन्द्रः अङ्क:-तस्यैव लाञ्छनं मृगः एवंरूपैलेक्षणैरङ्कितानि तलानि-पादाधोभागाः येषां ते तथा, सुप्रतिष्ठिताः-सत्प्रतिष्ठानवन्तः कूर्मवत्-कच्छपवत् चारवः चरणा येषां ते तथा, आनुपूर्व्या-परिपाटया वर्द्धमाना हीयमाना वा इति गम्यते, सुजाता:-सुनिष्पन्नाः पीवराः अङ्गुलिकाः-पादानावयवाः येषां ते तथा, उन्नता:-तुङ्गाः तनवः-प्रतलाः ताम्रा-अरुणाः स्निग्धाः कान्तिमन्तो नखा
Page #65
--------------------------------------------------------------------------
________________
६० ] तन्दुलर्वैचारिकप्रकोणकम् येषां ते तथा, संस्थितौ-संस्थानविशेषवन्तौ सुश्लिष्टौ-मांसलौ गूढौ-मांसलत्वादनुपलक्ष्यौ गुल्फौ-घुटको येषां ते तथा, आनुपूय॑ण-परिपाटया वधमाना हीयमाना वा इति गम्यते, एणीहरिणी तस्याश्चेह जङ्घा ग्राह्या, कुरुविन्दं-तृणविशेषः वत्ता च-सूत्रवलनकं एतानीव वृत्त-वतु ले आनुपूर्येण स्थूलस्थूलत्वेनेति गम्यं, जङ्घ-प्रसृते येषां ते तथा, समुद्गस्येव-समुद्गकपक्षिण इव निमग्ने-अन्तःप्रविष्टे गूढे-मांसलत्वादनुपलक्ष्ये जानुनी-अष्ठीवन्तौ येषां ते तथा, गजो-हस्ती 'ससण'त्ति श्वसिति-प्राणिति अनेनेति श्वसन:-शुण्डादण्डः गजस्य श्वसनः गजश्वसनस्तस्य सुजातस्य- सुनिष्पन्नस्य सनिमे--सदृशे ऊरू, येषां ते तथा, वरवारणस्य-प्रधानगजेन्द्रस्य तुल्यः--सदृशो विक्रमः--पराक्रमो विलासिता-सञ्जातविलासा च गतिर्येषां ते तथा, सुजातवरतुरगस्येव सुगुप्तत्वेन गुह्यदेशो-लिङ्गलक्षणोऽवयवो येषां ते तथा, आकीणहय इव-जात्याश्व इव निरुपलेपाः
तथाविधमलविकलाः, प्रमुदितो-दृष्टो यो वरतुरगः सिंहश्च ताभ्यां सकाशादतिरेकेण--अतिशयेन पर्त्तिता-चतुला कटियषां ते तथा, 'साहय'त्ति संहतं--संक्षिप्तं यत् सोणंदं त्रिकाष्ठिकामध्यं मुशलं--प्रतीतं दर्पणो-दर्पणगण्डो विवक्षितः 'निगरिय'त्ति सर्वथा शोधितं सारीकृतमित्यर्थः यद् वरकनकं तस्य यत् 'छत्ति खड्गादिमुष्टिः स च (ततः) एतद्द्वन्द्वस्तैः सदृशो यः, वरवज्रवद् वलितः क्षामो-वलित्रयोपेतो
Page #66
--------------------------------------------------------------------------
________________
तन्दुलवैचारिकप्रकोणकम्
"कम्
[ ६१
मध्यभागो येषां ते तथा, गङ्गावर्तक इव प्रदक्षिणावर्ती--दक्षिणावर्ती तरङ्गरिव तरङ्ग:-तिसृभिर्वलिभिर्भगुरा तरङ्गभगुरा रविकिरणैस्तरुणं-अभिनवं तत्प्रथमतया तत्कालमित्यर्थः बोधितं--विकासितं 'विकोसायंत'त्ति विगतकोशं कृतं यत् पङ्कजं तद्वत् गम्भीरा विकटा च नाभियेषां ते तथा, 'उजुय.' ऋजुकानां-अवक्राणां समानानामायामादिप्रमाणतः 'सहिय'त्ति संहितानाम्--अविरलानां सुजातानां जात्यानां--स्वाभाविकानां तनूना--सूक्ष्माणां कृष्णानां--कालवर्णानां अथवा कृत्स्नानां-- अभिन्नानां स्निग्धानां-कान्तानां आदेयानां-सौभाग्यवतां लडहाना--मनोज्ञानां सुकुमारमृदूना,--अत्यंतकोमलानां रमणीयानां च रोम्णांतनुरुहाणां राजिः--आवलियेषां ते तथा, झपविहगयोरिव-मत्स्यपक्षिणोरिव सुजातौ-सुभूतौ पीनौ-उपचितौ कुक्षी--जठरदेशौ येषां ते तथा, 'झषोदरा' इति प्रतीतं पद्मवद् विकटा नाभियेषां ते तथा, इदं च विशेषणं न पुनरुक्तं पूर्वोक्तस्य नाभिविशेषणस्य बाहुल्येन पाठादिति, सङ्गतपार्थाः--युक्तपााः सन्नतौ-अधोऽधो नमन्तौ पाखौँ येषां ते सन्नतपार्थाः अत एव सुन्दरपार्थाः सुजातपार्थाः पार्श्वगुणोपेतपाः इत्यर्थः मितौ-परिमितौ मातृकौ-मात्रोपेतौ एकाथपदद्वययोगादतीव मात्रान्वितौ नोचितप्रमाणाद्धीनाधिकौ पीनौ-उपचितौ रतिदौ-रमणीयौ पाश्वौं येषां ते मितमात
Page #67
--------------------------------------------------------------------------
________________
६२ ]
तन्दुलवैचारिकप्रकोणकम् कपीनरतिदपार्खा इत्यर्थः । 'अकरंडुय'त्ति मांसोपचितत्वादविद्यमानपृष्ठिपाास्थिकमिव कनकरुचक-काश्चनकान्ति निर्मलं स्वाभाविकमलरहितं आगन्तुकमलरहितं च सुजातं--सुनिष्पन्न निरुपहतं-रोगादिभिरनुपहतं देह-शरीरं धारयन्ति ये ते तथा, 'पसत्थवत्तीस०' छत्रं १ ध्वजः २ यूपः ३ स्तूपः ४ दामिणी रूढिगम्यं ५ कमण्डलु ६ कलशः ७ वापी ८ स्वस्तिकः 8 पताका १० यवः ११ मत्स्यः १२ । रथवरः १४ मकरध्वजः १५ अङ्को-मृगः १६ स्थालं १७ अङ्कुशः १८ चूतफलकं १६ स्थापनकं २० अमरः २१ लक्षम्या अभिषेकः २२ तोरणं २३ मेदिनी २४ समुद्रः २५ प्रधानमन्दिरं २६ गिरिवरः २७ वरदपणः २८ लीलायमानगजः २६ वृषमः ३० सिंहः ३१ चामरं ३२ ।
एतानि प्रशस्तानि द्वात्रिंशल्लक्षणानि धारयन्ति ये ते तथा, कनकशिलातलमिव उज्ज्वलं प्रशस्तं समतलं-अविषमरूपं उपचितं-मांसलं विस्तीर्णपृथुलं-अतिविस्तीर्ण वक्षोहृदयं येषां ते तथा, श्रीवत्सेन अङ्कितं वक्षो येषां ते तथा, पुरवरस्य परिघा-अबद्धा अर्गला तद्वत् वर्तितौ-वृत्तौ भुजौ-बाहू येषां ते तथा, भुजगेश्वरो-भुजगराजः तस्य विपुलो-महान् यो भोगः-शरीरं तद्वत आदीयत इत्यादान:-आदेयो रम्यो यः परिधः-अगला 'उच्छूढ'त्ति स्वस्थानाद् अवक्षिप्तो-निष्काशितः तद्वच्च दीघौं बाहू येषां ते तथा, युगसन्निभौ-यूपसदृशौ पीनौ
Page #68
--------------------------------------------------------------------------
________________
तन्दुलवैचारिकप्रकीर्णकम् [६३ मांसलौ रतिदौ-रमणीयौ पीवरौ-महान्तौ प्रकोष्ठौ-कलाचिकादेशौ, तथा संस्थिताः-संस्थानविशेषवन्तः उपचिताः-सुनिचिताः घनाः-बहुप्रदेशाः स्थिरा:-सुबद्धा स्नायुभिः सुष्ठु बद्धाः सुवृताः-अतिशयेन वतु लाः सुश्लिष्टाः-सुघनाः लष्टा:-मनोज्ञाः पर्वसन्धयश्च-पर्वास्थिसंधानानि येषां ते तथा, रक्ततलौलोहिताधोभागौ ‘उवचिय'त्ति औपचयिको उपचयनिवृत्तौ उपचितौ वा मृदको-कोमलौ मांसवन्तौ सुजातौ-सुनिष्पन्नौ लक्षणप्रशस्तौ-प्रशस्तस्वस्तिकचक्रगदाशंखकल्पवृक्षचन्द्रादित्यादिचिह्नौ अच्छिद्रजालौ-अविरलाङ्गुलिसमुदायौ पाणीकरौ येषां ते तथा, पीवरा:--उपचिता वृत्ताः-वर्तुलाः सुजाता:सुनिष्पन्नाः कोमलाः वराः अमुल्य:-करशाखा येषां ते तथा, ताम्राः--अरुणाः तलिना:-प्रतलाः शुचयः-पवित्रा रुचिरा-दीप्ताः स्निग्धा-अरूक्षाः नखा-नखराः येषां ते तथा, चन्द्र इव पाणिरेखा-हस्तरेखा येषां ते चन्द्रपाणिरेखाः, एवं सूर्यपाणिरेखाः शंखपाणिरेखाः स्वस्तिकपाणिरेखाः चक्रपाणिरेखाः, एतदेवानन्तरोक्तं विशेषणपश्चकं तत्प्रशस्तताप्रकर्षप्रतिपादनाय सङ्ग्रहवचनेनाह
शशिरविशङ्खचक्रस्वस्तिकरूपाः विभक्ता-विभागवत्यः सुविरचिताः-सुकृताः पाणिषु रेखाः येषां ते तथा, वरमहिषवराहसिंहशार्दूलवृषभनागवरवत् विपुलौ-प्रतिपूर्णी उन्नतौ
Page #69
--------------------------------------------------------------------------
________________
६४ ] तन्दुलवैचारिकप्रकीर्णकम् तुङ्गौ मृदुकौ-कोमलौ द्वौ स्कन्धौ येषां ते तथा वरमहिषः-सैरभेयः वराहः--शुकरः शार्दू लो--व्याघः नागवरो--गजवरः, चत्वार्य
गुलानि स्वागुलापेक्षया सुष्टु प्रमाणं यस्याः कम्बुवरेण च प्रधानशङ्खन सदृशी-उन्नतत्ववलित्रययोगाभ्यां समाना ग्रीवाकण्ठो येषां ते तथा, अवस्थितानि-न हीयमानानि न वर्द्धमानानि सुविभक्तानि चित्राणि च-शोभया अद्भुतभूतानि श्मश्रूणि-कूर्चकेशा येषां ते तथा, मांसलं संस्थितं प्रशस्तं शार्दूलस्येव विपुलं हनु-चिबुकं येषां ते तथा, 'ओयविय'त्ति परिकर्मितं यच्छिलाप्रवालं-विमं बिम्बफलं--गोल्हाफलं तत्सनिभ:--सदृशो रक्तत्वेन अधरोष्ठ:--अधस्तनदन्तच्छदो येषां ते तथा, पाण्डुरं यच्छशिशकलं--चन्द्रखण्डं तद्वत् विमल:-- आगन्तुकमलरहितः निर्मल:--स्वाभाविकमलरहितो यः शङ्खः तद्वत् गोक्षीरफेनवत् ।
'कुद'त्ति कुन्दपुष्पवत् दकरजोवद् मृणालिकावत्--पद्मिनीमूलवत् धवला दन्तश्रेणिः- दशनपक्तियेषां ते तथा, अखण्डदन्ताः-परिपूर्णदशनाः अस्फुटितदन्ताः-राजिरहितदन्ताः अविरलदन्ताः सुस्निग्धदन्ताः--अरूक्षदन्ताः सुजातदन्ताःसुनिष्पन्नदन्ताः, एको दन्तो यस्या श्रेण्या सा एकदन्ता सा श्रेणिः येषां ते तथा ता इव दन्तानामतिघनत्वादेकदन्तश्रेणिस्तेषामिति भावः, अनेकदन्ताः द्वात्रिंशद्दन्ता इति भावः, यद्वा एका-एकाकारा दन्तश्रेणियेषां ते एकदन्तश्रेणयः ते इव
Page #70
--------------------------------------------------------------------------
________________
तन्दुलवैचारिक प्रकीर्णकम्
[ ६५
परस्परं अनुपलक्ष्यमाणदन्तविभागत्वात् अनेके दन्ताः येषां ते अनेकदन्ता, एवं नामाविरलदन्ता यथा अनेकदन्ता अपि सन्तः एकाकारदन्तपङ्क्तय इव लक्ष्यते इति भावः, हुतवहेन - अग्निना निमतं - निर्दग्धं धौतं - प्रक्षालितमलं तप्तं च- उष्णं यत् तपनीयं - सुवर्णविशेषः तद्वत् रक्ततलं- लोहितरूपं तालु च काकुदं जिह्वा च - रसना येषां ते तथा, 'सर'त्ति अत्र योज्यं सारसवत् - पक्षिविशेषवत् मधुरः स्वरः - शब्दो येषां ते तथा, नवमेघवत् गम्भीरः स्वरो येषां ते तथा, क्रौंचस्य - पचिविशेषस्येव निर्घोषो येषां ते तथा, दुन्दुभिवत् - भेरीवत् स्वरो येषां ते तथा, तत्र स्वरः - शब्दः षड्जः १ ऋषभः २ गान्धार ३ मध्यम ४ पञ्चम ५ धैवत ६ निषाद ७ रूपो वा एषां विस्तरस्वरूपं स्थानाङ्गानुयोगद्वारतोऽवगन्तव्यमिति, घण्टानुप्रवृत्तरणितमिव यः शब्दः स घोष उच्यते, नितरां घोषः निर्घोष इति, गरुडस्येव - सुपर्णस्येव आयता - दीर्घा ऋज्वी- सरला तुङ्गा - उन्नता नासा - घोणा येषां ते तथा, अवदालितं - रविकिरणैः विकाशितं यत् पुण्डरीकं - सितपद्म तद्वद् वदनं-मुखं येषां ते तथा ।
'कोकासिय'त्ति विकसिते प्रायः प्रमुदितत्वात्तेषां धवले - सिते पुण्डरीके 'पत्रले' पक्ष्मवती अक्षिणी -- लोचने येषां ते तथा, आनामितं - ईषन्नामितं यच्चापं --धनुः तद्वद् रुचिरे -- शोभने कृष्णचिकुररा। जिसुसंस्थिते कुत्रापि कृष्णा
Page #71
--------------------------------------------------------------------------
________________
६६ ]
तन्दुलर्वचारिक प्रकीर्णकम्
:--
भ्रू राजिः सुसंस्थिते संगते आयते -- दीर्घे सुजाते -- सुनिष्पन्ने येषां ते तथा, आलीनौ नतु टप्परौ प्रमाणयुक्तौ उपपन्नप्रमाणौ श्रवण-कर्णो येषां ते तथा अत एव सुश्रवणाः सुष्ठु श्रवणं-- शब्दोपलंभो येषां ते तथा पीनौ-मांसलौ कपोललक्षण देशभागौ वदनस्यावयवो येषां ते तथा, अचिरोद्गतः समग्रः-- सम्पूर्णः सुस्निग्धः चन्द्रः-- शशी तस्यार्द्धवत् संस्थितं -- संस्थानं यस्य ललाटस्य तत्तथा तदेवंविधं 'निडाल'त्ति ललाटं-भालं येषां ते अचिरोद्गतसमग्र सुस्निग्धचन्द्रार्धं संस्थितललाटा:, उडुपतिरिव -- चन्द्र इव प्रतिपूर्ण सौम्यं वदनं येषां ते उडुपतिप्रति पूर्ण सौम्यवदनाः, छत्राकारोत्तमाङ्गदेशा इति कण्ठ्य ं, घनो--लोहमुद्गरस्तद्वन्निचितं - निविडं यद्वा घनं - अतिशयेन निचितं सुबद्धं स्नायुभिः लक्षणोन्नतं - महालक्षणं कूटागारनिर्भ - सशिखरभवनतुल्यं निरुपमपिण्डिकेच वतु' लत्वेन पिण्डि - कायमानं अग्रशिरः-- शिरोऽग्रं येषां ते घननिचितसुबद्धलक्षणोन्नतकूटागारनिभनिरुपमपिण्डिकाग्र शिरसः, हुतवहेन - अग्निना निर्मात धौतं तप्तं च यत्तपनीयं - रक्तवर्ण सुवर्ण तद्वत् ।
'के संत 'त्ति मध्यकेशाः केशभूमिः - मस्तकत्वग् येषां ते हुतवहनिर्मातधौततप्ततपनीय केशान्तकेशभूमयः, शाल्मलीवृक्षविशेषः स च प्रतीत एव तस्य बोंडं -- फलं तद्वत् छोटिता अपि घना निचिता -- अतिशयेन निचिताः शाल्मलीबोण्ड - घननिचितच्छोटिताः, ते हि युगलधार्मिकाः केशपाशं न
Page #72
--------------------------------------------------------------------------
________________
तन्दुलवैचारिक प्रकीर्णकम्
[ ६७
कुर्वन्ति परिज्ञानाभावात् केवलं छोटिता अपि तथा स्वभावतया शाल्मलीबोण्डाकारवत् घननिचिता अवतिष्ठन्ते तत एतद्विशेषणोपादानं, तथा मृदवः - अकर्कशाः विशदा-निर्मलाः सूक्ष्माः-श्लक्ष्णाः लक्षणा- लक्षणवन्तः प्रशस्ताः - प्रशंसाऽऽस्पदीभूताः सुगन्धयः- परमगन्धकलिताः अत एव सुन्दराः तथा भुजमोचको - रत्नविशेषः भृङ्गः - चतुरिन्द्रियपचिविशेषः नीलोमरकतमणिः कज्जलं प्रतीतं प्रहृष्टः - प्रमुदितो यो भ्रमरगणः प्रहृष्टभ्रमरगणः प्रहृष्टो हि भ्रमरगणस्तारुण्यावस्थायां भवति तदानों चातिकृष्ण इति प्रहृष्टग्रहणं तद्वत् स्निग्धाः -कालकान्तयः भुजमोचकभृङ्गनीलकज्जल प्रहृष्टभ्रमरगण स्निग्धाः तथा निकुरम्चा:- निकुरम्बीभूताः सन्तः निचिताः अविकीर्णाः कुञ्चिताः - ईषत्कुटिलाः प्रदक्षिणावर्त्ताश्च मूर्धनि शिरोजाःकेशा येषां ते शाल्मलीबोण्डघन निचितच्छोटितमृदुविशदप्रशस्तसूक्ष्मलक्षण सुगन्धिसुन्दर भुजमोचक भृङ्गनीलकज्जलग्रहष्टभ्रमरगणस्निग्धनिकुरम्बनिचितप्रदक्षिणावर्त्तमूर्धशिरोजसः, लक्षणानि - स्वस्तिकादीनि व्यञ्जनानि-मपतिलकादीनि गुणाः क्षान्त्यादयस्तैरुपपेता - युक्ताः लक्षणव्यञ्जनगुणोपपेताः, तथा मानोन्मानप्रमाणैः प्रतिपूर्णानि सुजातानि - जन्मदोषरहितानि सर्वाण्यङ्गानि - अवयवाः यत्र तदेवंविधं सुन्दरं अङ्ग - शरीरं येषां ते तथा, तत्र मानं - जलद्रोणप्रमाणता, सा चैवंजलभृतकुम्भे प्रमातव्ये पुरुषे उपवेशिते यज्जलं - तोयं निर्ग
·
Page #73
--------------------------------------------------------------------------
________________
६८ ]
तन्दुलवैचारिक प्रकीर्णकम्
च्छति तद् यदि द्रोणमानं भवति तदा स पुरुषो मानोपपन्न इत्युच्यते, तत्र २५६ पलप्रमाणं द्रोणमानमिति, उन्मानंतुलाऽऽरोपितस्यार्द्ध भारप्रमाणता, भारमानं यथा ।
षट्सर्षपैर्यवस्त्वेको, गुज्जैका च यवैस्त्रिभिः । गुञ्जात्रयेण वल्लः स्यात्, गद्याणे ते च षोडश ॥ १ ॥ पलञ्च दश गद्याणैस्तेषां सार्द्धशतैर्मणं । मणैर्दशभिरेका च, घटिका कथिता बुधैः ॥ २॥ टिभिर्दशभिस्ताभिरेको भारः प्रकीर्तितः" इति प्रमाणं पुनः आत्माङ्गुलेन अष्टोत्तरशताङ्गुलोच्छ्रयता, शशिवत् सौम्य आकारः कान्तं - कमनीयं प्रियं-प्रेमावहं दर्शनं च येषां ते तथा, स्वभावत एव शृङ्गारं शृङ्गाररूपं चारु- प्रधानं रूपं-वेषो येषां ते तथा, 'प्रासादीयाः' प्रसादाय - मनःप्रसत्तये हितास्तत्कारित्वात् प्रासादीयाः - मनःप्रहृत्तिकारिण इति भावः १ दर्शनीयाः - दर्शन योग्याः यान् पश्यतश्चक्षुषी न श्रमं गच्छत इत्यर्थः २ अभि- सर्वेषां द्रष्ट्ऋणां मनःप्रसादानुकूलतया अभिमुखं रूपं येषां ते अभिरूपा: अत्यन्तकमनीया इति भावः ३ अत एव प्रतिरूपाः प्रति विशिष्टं असाधारणं रूपं येषां ते प्रतिरूपाः, यद्वा प्रतिक्षणं नवं नवमिव रूपं येषां ते प्रतिरूपाः, ते मनुष्याः 'णं' वाक्यालङ्कारे ओघः प्रवाहः तद्वत स्वरो येषां ते ओघस्वराः, मेघस्येवातिदीर्घः स्वरो येषां ते मेघस्वराः, हंसस्येव मधुरः स्वरो येषां ते हंसस्वराः, क्रौंचस्ये
Page #74
--------------------------------------------------------------------------
________________
तन्दुलवैचारिक प्रकीर्णकम्
[ ६६
वाप्रयास विनिर्गतोऽपि दीर्घदेशव्यापी स्वरो येषां ते क्रौंचस्वराः, नन्दि:- द्वादशतूर्य सङ्घातस्तद्वत् स्वरो येषां ते नन्दिस्वराः, नन्द्या इव घोषो - नादो येषां ते नन्दिघोषाः, सिंहस्येव प्रभूतदेशव्यापी स्वरो येषां ते सिंहस्वराः सिंहघोषाः मञ्जु :- प्रियः स्वरो येषां ते मञ्जुस्वराः मञ्जुः घोषो येषां ते मञ्जुघोषाः, एतदेव पदद्वयेन व्याचष्टे - सुस्वराः सुस्वर घोषाः, अनुलोमः - अनुकूलो वायुवेगः - शरीरान्तर्वर्त्तिवातजवो येषां ते अनुलोमवायुवेगाः, वायुगुल्मरहितोदर मध्यप्रदेशा इति भावः, कङ्कः- पक्षिविशेषः तस्येव ग्रहणिः - गुदाशयो नीरोगवर्चस्कतया येषां ते कङ्कग्रहणयः, कपोतस्येव - पतिविशेषस्य परिणाम :आहारपाको येषां ते कपोतपरिणामाः, कपोतस्य हि जठराग्निः पाषाणलवानपि जरयतीति श्रुतिः, एवं तेषामपि अत्यर्गला - हारग्रहणेऽपि न जातुचिदप्यजीर्णदोषो भवतीति, शकुनेरिव -- पक्षिण इव पुरीषोत्सर्गे निर्लेपतया 'फोर्स' ति फोसः - अपानदेश: 'फुस उत्सर्गे' फुसन्ति-- पुरीषमुत्सृजन्ति अनेनेति व्युत्पत्तेः, तथा पृष्ठ - प्रतीतं अन्तरे च--पृष्ठोदरयोरन्तराले पार्श्वावित्यर्थः ऊरू--जङ्घे चेति द्वन्द्वस्ते परिणता - विशिष्टपरिणामवन्तो येषां ते शकुनिप्फोस पृष्ठान्तरोरुपरिणताः, पद्म'-- कमलं उत्पलं -- नीलोत्पलं यद्वा पद्म -- पद्मकाभिधानं गन्धद्रव्यं उत्पलं च--उत्पलकुष्ठं तयोः गन्धेन--सौरभेण सदृशः - समो यो निःश्वासस्तेन सुरभि -- सुगन्धि वदनं -- मुखं येषां ते पद्मो
Page #75
--------------------------------------------------------------------------
________________
तन्दुलवैचारिक प्रकीर्णकम्
त्पलगन्धसदृशनिःश्वाससुर भिवदनाः 'छवी 'ति छविमन्तः उद्दीसवर्णया सुकुमालया च त्वचा युक्ता इति भावः, निरातङ्कानीरोगा इत्यर्थः उत्तमा - उत्तमलक्षणोपेताः प्रशस्ताः अतिशेषा - कर्मभूमिकमनुष्यापेक्षया अतिशायिनी अत एव निरु पमा - उपमारहिता तनुः -- शरीरं येषां ते उत्तमप्रशस्तातिशेषनिरुपमतनवः, एतदेव सविशेषमाह ।
७० ]
'जल्लमल ' ० याति च लगति चेति जल्लः पृषोदरादित्वानिष्पत्तिः स्वल्पप्रयत्नापनेयः स चासौ मलश्च जल्नमलः स च कलङ्क' च-- दुष्टतिलकादिकं स्वेदश्व-- प्रस्वेदः रजश्च - रेणुः दोषः - मालिन्यकारिणी चेष्टा तेन वर्जितं निरुपलेपं चमूत्रविष्ठाद्युपले परहितं शरीरं येषां ते जल्लमलकलङ्कस्वेदरजोदोषवर्जित निरुपलेपशरीराः, सूत्रे च निरुपलेपशब्दस्य परनिपातः प्राकृतत्वात्, छायया - शरीरप्रभया उद्योतितमङ्ग - शरीरं अंगं च--प्रत्यङ्ग येषां ते तथा । वज्रऋषभनाराचं संहननं येषां ते वज्रऋषभनाराचसंहननाः, समचतुरस्रं च तत् संस्थानं च समचतुरस्र संस्थानं तेन संस्थिताः समचतुरस्रसंस्थानसंस्थिताः, अनयोरग्रे व्याख्यां करिष्यामीति, षट् धनुःसहस्राणि अवसर्पिणीप्रथमारकापेक्षया ऊर्ध्वमुच्चत्वेन प्रज्ञप्ता इति । धनुःस्वरूपं जम्बूद्वीपप्रज्ञप्तौ यथा-अनंताणं सुहुमपरमाणुपोग्गलसमुदयसमागमेणं वावहारिए परमाणू णिप्फजति, तत्थ णो सत्थं संकामइ, अनंताणं वावहारियपरमाणूणं
Page #76
--------------------------------------------------------------------------
________________
तन्दुलवैचारिकप्रकीर्णकम्
[७१
समुदयसमिइसमागमेणं सा एगा उसण्हसण्हियाति वा अट्ठ उसण्हसण्डियाउ सा एगा सहसण्हिया अट्ठ सहसण्हिया सा एगा उद्धरेणू अट्ट उद्धरेणू सा एगा तसरेणू अट्ठ तसरेणु खा एगा रहरेणू अट्ठरहरेणूहि एगे देवकुरुउत्तरकुराणं मणुपाणं वालग्गे अट्ठ देवकुरुउत्तरकुरुवालग्गा से एगे हरिवासम्मगवासाणं मणुयाणं वालग्गे, एवं रम्मयहेरण्णहेमवएरण्णबयाणं मणुस्साणं पुनविदेहअवरविदेहाणं मणुस्साणं, अट्ठ अवविदेहाणं मणुस्साणं वालग्गा सा एगा लिक्खा अट्ठ लिक्खाओ सा एगा जूया अट्ट जूआओ से एगे जत्रमज्मे अट्ठ जवमझे से एगे अंगुले एतेणं अंगुलपमाणेणं छ अंगुलाइं पाओ बारस अंगुलाई वितत्थी चउवीस अंगुलाई रयणी अडयालीसअंगुलाई कुच्छी छण्णउअंगुलाई से एगे अक्खेति पा दंडेति वा धणुति वा जुएति वा मुसलेति वा नालियाति पा, एतेणं धणुप्पमाणेणं दो धगुस्सहस्साइं गाउयमिति । ___ तथा ते प्रथमारकमनुष्याः षट्पञ्चाशदधिकद्विपृष्ठकरण्ड
शताः प्रज्ञप्ताः तीर्थङ्करैरिति, तथा तुवरीप्रमाणाहाराः षण्माभावशेषे आयुषि स्त्रीपुरुषयुगलप्रसराः एकोनपञ्चाशदिनाप
पालका दिनत्रये आहारेच्छाः १, द्वितीयारके तु द्विक्रोशोचाः १२८ पृष्ठकरण्डकाः चतुःषष्टिदिनापत्यपालकाः बदरमाणाहारकाः दिनद्वये आहारेच्छवः २, तृतीये अरके क्रोशोचाः ६४ पृष्ठकरण्डकाः ७६ दिनापत्यपालकाः आमलक
Page #77
--------------------------------------------------------------------------
________________
७२ ] तन्दुलवैचारिकप्रकीर्णकम् प्रमाणाहारकाः एकान्तराहारेच्छकाः ३, षट्पश्चाशदन्तीपे तु मनुष्याः अष्टधनुःशतप्रमाणशरीरोच्छ्याः चतुर्थाशिनः चतुःपष्टिपृष्ठकरण्डकाः एकोनाशीतिदिनानि कृतापत्यरक्षाः पल्योपमासंख्येयभागायुषः, तथा सर्वेऽपि युगलजीवाः निजायुःसमे देवे हीनायुषि देवे वा उत्पद्यन्ते, सर्वयुगलजीवाः हस्त्यश्वकरभगोमहिष्यादीनां सद्भावेऽपि तत्परिभोगपराङ्मुखाः सत्यपि मणिकनकमौक्तिकादिके ममत्वाभिनिवेशरहिताः युगलक्षेत्रे विस्रसात एव शाल्यादीनि धान्यादीन्युपजायन्ते परं न ते मनुष्यादीनां परिभोगाय, दंशमशकयूकादयः चन्द्रसूर्योपरागादयश्च न भवन्तीति २।
तथा ते मनुष्याः 'णं' वाक्यालङ्कारे प्रकृत्या-स्वभावेन भद्रकाः परानुपतापहेतुकायवाङ्मनश्चेष्टाः प्रकृत्या-स्वभावेन न तु परोपदेशतः विनीताः-विनययुक्ताः प्रकृतिविनीताः प्रकृत्या उपशान्ताः प्रकृत्युपशान्ताः प्रकृत्यैव प्रतनवः-अतिमन्दीभूताः क्रोधमानमायालोभा येषां ते तथा, अत एव मृदुमनोज्ञं परिणामसुखावहं यन्मार्दवं तेन सम्पन्नाः मृदुमादेवसम्पन्नाः न कपटमादेवोपेता इत्यर्थः, आ-समन्तात् सर्वास क्रियासु लीना-गुप्ता आलीनाः-नोल्वणचेष्टाकारिण इत्यर्थः भद्रका:-सकलतत्क्षेत्रोचितकल्याणभाविनः विनीता:-बृहत्पुरु पविनयकरणशीला अल्पेच्छा:--मणिकनकादिविषयप्रतिबन्धर हिताः अत एव 'असंनि' न विद्यते सन्निधिरूपः सञ्चये
Page #78
--------------------------------------------------------------------------
________________
तन्दु लगैचारिकप्रकोर्णकम्
येषां ते तथा अचण्डा-न तीवकोपाः असिमषिकृषिवाणिज्यविवर्जिताः, तत्र अस्युपलक्षिताः सेवकाः पुरुषाः असयः, मध्युपलक्षिता लेखनजीविनः मषयः कृषिरिति कृषिकर्मोपजीविनः, वाणिज्यमिति-वणिग्जनोचितवाणिज्यकलोपजीविनः एते न भवन्ति, तेषां सर्वेषां अहमिन्द्रत्वात् इति 'विडिमान्तरेषु' कल्पद्रुमशाखान्तरेषु प्रासादाद्याकृतिषु निवसनं-आकालमाचासो येषां ते विडिमान्तरनिवासिनः, ईप्सितान-मनोवाञ्छितान् कामान्-शब्दादीन कामयन्ते इत्येवंशीलाः ईप्सितकामकामिनः गेहाकारेषु-गृहसदृशेषु वृक्षषु-कल्पद्रुमेषु कृतोनिष्पादितः निलयः-आवासः यैस्ते गेहाकारवृक्षकृतनिलयाः, गृहाकारकल्पवृक्षसूचनेनान्येऽपि सूचिता द्रष्टव्याः ।
यदुक्तं प्रवचनसारोडारवृत्तौ यथा-मत्ताङ्गदाः १ भृताङ्गाः २ त्रुटिताङ्गाः३ दीपाङ्गाः ४ ज्योतिरङ्गाः ५ चित्राङ्गाः ६ चित्ररसाः ७ मण्यङ्गाः ८ गेहाकाराः ह अनग्नाः १०, तत्र मत्ताङ्गदानां फलानि विशिष्टानि विशिष्टबलवीर्यकान्तिहेतुवित्रसापरिणतसरससुगन्धिविविधपरिपाकागतहृद्यमद्यपरिपू
र्णानि स्फुटित्वा २ मा मुश्चन्तीति १, भृताङ्गाः यथेह मणिकनकरजतादिमयविचित्रभाजनानि दृश्यन्ते तथैव विस्त्रसापरिगतैःस्थालकच्चोलकंसकरकादिभिर्भाजनैरिव फलैरुपशोभमानाः प्रेक्ष्यन्ते २, त्रुटिताङ्गषु सङ्गतानि सम्यग् यथोक्तरीत्या सम्बद्धानि त्रुटितानि-आतोद्यानि बहुप्रकाराणि ततविततघनशु
Page #79
--------------------------------------------------------------------------
________________
७४ ] तन्दुलगैचारिकप्रकीर्णकम् पिरकाहलकादीनि ३, दीपाङ्गाः यथेह स्निग्धं प्रज्वलन्त्यः काञ्चनमय्यो दीपिका उद्योतं कुर्वाणा दृश्यन्ते तद्वत् दीपाङ्गाः विस्रसापरिणताः, प्रकृष्टोद्दयोतेन सर्व मुद्योतयन्तो वर्तन्ते ४, ज्योतिषिकाः सूर्यमण्डलमिव स्वतेजसा सर्वमपि भासयन्तः सन्तीति ५, चित्राङ्गषु माल्यमनेकप्रकारसरससुरभिनानावर्णकुसुमदामरूपं भवति ६, चित्ररसाः भोजनार्थाय भवन्ति, कोऽथः ?-विशिष्टदलिककलमशालिशालनकाः पक्कानप्रभृतिभ्योऽतीवापरिमितस्वादुतादिगुणोपेतेन्द्रियबलपुष्टिहेतुस्वादुभोज्यपदार्थपरिपूर्णैः फलमध्ये विराजमानाचित्ररसाः संतिष्ठन्ते इति ७ मण्यङ्गषु वराणि भूषणानि विस्रसापरिणतानि कटककेयूरकुण्डलादीन्याभरणानि भवन्ति ८, गेहाकारनामकेषु कल्पद्रुमेषु विस्रसापरिणामत एव प्रांसुप्राकारोपगूढ सुखारोहसोपानपक्तिविचित्रचित्रशालोचितकान्तानि अनेकसमप्रकटापवरककुट्टिमतलाधलङ्कृतानि नानाविधानि निकेतनानि भवन्ति है, अनग्नेषु कल्पपादपेषु अत्यर्थ बहुप्रकाराणि वस्त्राणि विलसात एवातिसूक्ष्मसुकुमारदेवदृष्यानुकाराणि मनोहारीणि निर्मलानि उपजायन्त इति १०।।
'पुढविपुप्फे ति पृथिवीपुष्पफलाहाराः पृथिवीपुष्पफलानि च कल्पद्माणामाहारो येषां ते तथा, 'ते मणुयगणा' ते मनुजगणा:-युगलधार्मिकवृन्दाः 'णं' वाक्यालङ्कारे प्रज्ञप्ता जगदीश्वरैः, यदुक्तं जीवाभिगमवृत्ती
Page #80
--------------------------------------------------------------------------
________________
तन्दुलचारिक प्रकीर्णकम्
[ ७५
हे भगवन् ! पृथिव्याः कीदृशः आस्वादः ?, भगवानाह - हे गौतम ! यथा गोक्षीरं चातुरक्यं - चतुःस्थानपरिणामपर्यन्तं, तच्चैवं - गवां पुण्ड्र देशोद्भवेक्षुचारिणीनां अनातङ्कानां कृष्णानां यत्क्षीरं १ तदन्याभ्यः कृष्णगोभ्य एव यथोक्तगुणाभ्यः पानं दीयते २ तत्क्षीरमप्येवंभूताभ्योऽन्याभ्यः ३ तत्क्षीरमप्यन्याभ्यः ४ इति चतुःस्थान परिणामपर्यन्तं, अन्ये त्वेव - माहुः - पुण्ड्रेक्षुचारिणीनां गवां लक्षस्य क्षीरमद्वार्द्धक्रमेण दीयते यावदेकस्याः क्षीरं तच्चातुरक्यमिति, एवंभूतं यच्चातुरक्यं गोक्षीरं खण्डगुडमत्स्यण्डिकोपनीतं मन्दाग्निकथितं, इतोऽपि पृथिव्याः आस्वादः इष्टतर इति, कल्पपादपसत्कानां पुष्पफलानां तु कीदृश आस्वादः ?, यथा चक्रत्तिनः एकान्तसुखावहं भोजनं लक्षनिष्पन्नं शुभवर्णरसगन्धस्पर्शयुक्तं आस्वादनीयं अग्निवृद्धिकरं उत्साहवृद्धिकरं मन्मथजनकं, इतोऽपि चक्रवर्त्तिभोजनादिष्टतर एवास्वाद इति ३ ।। सू०१३ ||
आसीय समणाउसो ! पुव्विं मणुयाणं छव्विहे संघयणे, तंजहा - वजरिसहनारायसंघयणे १ रिसहनारायसंघयणे २ नारायसंघयणे ३ अडनारायसंघयणे ४ कीलियसंघणे ५ छेवसंघयणे ६, संपइ खलु आउसो ! मणुयाणं छेवट्ठे संघयणे वहइ | आसी य आउसो ! पुव्वि मणुयाणं छव्विहे संठाणे, तंजहा - समचतुरंसे १ नग्गोहपरिमंडले २ सादि ३
Page #81
--------------------------------------------------------------------------
________________
७६ ]
तन्दुलवैचारिक प्रकीर्णकम्
खुज्जे ४ वामणे ५ हुँडे ६, संपइ खलु आउसो ! मणुयाणं हुँडे संठाणे वइ || सू० १४ || संघयणं संठाणं उच्चत्तं आउयं च मणुयाणं । अणुसमयं परिहायह ओसप्पिणिकालदो सेणं ॥ ५० ॥ कोहमयमायलोमा उस्सन्नं वढए य मणुयाणं । कूडतुलकूडमाणा तेणऽणुमाणेण सव्वंति ॥ ५१ ॥ विसमा अज्ज तुलाओ विसमाणि य जणवएसु माणाणि विसमा रायकुलाइ, तेण उ विसमाई वासाई ॥५२॥ विसमेसु य वासेसु हुँति असाराइ ओसहिबलाइ । ओसहिदुब्बल्लेण य, आउं परिहायइ नराणं ॥ ५३ ॥ एवं परिहायमाणे लोए चंद्रव्य कालपक्वम्मि | जे धम्मिया मणुस्सा सुजीवियं जीवियं तेसिं ॥ ५४ ॥
तथा 'आसी य समणा' आसन हे श्रमण ! हे गौतम ! हे आयुष्मन् ! पूर्वं मनुजानां षड्विधानि 'संघयणे' त्तिं संहननानि दृढदृढतरादयः शरीरबन्धा इत्यर्थः, तद्यथा - वज्रमनाराचं १ ऋषभनाराचं २ नाराचं ३ अर्द्धनाराचं ४ कीलिका ५ सेवा ६, वज्रादीनां कोऽर्थः १ - ऋषभः - अस्थिद्वयस्याष्टकः पट्टः १ वज्रमिव वज्रं - - कीलिका २ नाराचंउभयतो मर्कटबन्धः ३ ततो द्वयोरस्थ्नोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेनास्थ्ना वेष्टितयोरुपरि तदस्थि
Page #82
--------------------------------------------------------------------------
________________
तन्दुलचारिक प्रकीर्णकम्
[ ७७ त्रयभेदि कीलिकाकारं वज्राख्यमस्थियन्त्रं तद्वज्रर्षभनाराचं १ कीलिकारहितं ऋषभनाराचं २ पट्टरहितं केवल मर्कटबन्धं नाराचं ३ यत्रैकपार्श्वे मर्कटबन्धोऽपरपार्श्वे च कीलिका तदधनाराचं ४ यत्रास्थीनि च कीलिकामात्रबद्धानि तत्कीलिकाख्यं ५ यत्र चास्थीनि परस्परपर्यन्त संस्पर्शरूपसेवामात्रेण व्याप्तानि नित्यं स्नेहाभ्यङ्गादिपरिशीलनमपेक्षन्ते तत् सेवया ऋतं व्याप्तं - सेवा ६, सम्प्रति- इदानीं पञ्चमारके खलुनिश्वये हे आयुष्मन् ! मनुजाना सेवा संहननं वर्त्तते, तत्र श्रीवीरात्सप्तत्यधिकशत १७० वर्षे श्रीस्थूलभद्रे स्वर्ग गते चरमाणि चत्वारि पूर्वाणि आद्यसंस्थानमाद्यसंहननं महाप्राणध्यानं च गतं, तथा श्रीवीरात् ५८४ वर्षे श्रीवत्रे दशमं पूर्वं संहननचतुष्कं च गतमिति । तथा आसन् हे आयुष्मन् ! पूर्व मनुजानां षड्विधानि 'संठाणे 'ति सन्तिष्ठन्ति प्राणिन एभिराकारविशेषैरिति संस्थानानि, तद्यथा - 'समचतुरंसे 'ति समं - नाभेरुपर्यधश्च सकल पुरुषलक्षणोपेतावयवतया तुल्यं तच्च तच्चतुरस्र च - अन्यूनाधिकाश्चतस्रोऽप्यस्त्रयो यस्य तत्समचतुरत्र, अत्रयश्च पर्यङ्कासनोपविष्टस्य जानुनोरन्तरमासनस्य ललाटोपरिभागस्य चान्तरं दक्षिणस्कन्धवामजानुनोरन्तरं वामस्कन्धदक्षिण जानुनोश्चान्तरमिति संस्थानं - आकारः समचतुरस्रसंस्थानं १ न्यग्रोधवत् परिमण्डलं यस्य यथा न्यग्रोध उपरि सम्पूर्णप्रमाणोऽधस्तु हीनस्तथा यत् संस्थानं नाभेरुपरि
Page #83
--------------------------------------------------------------------------
________________
७८ ] तन्दुलगैचारिकप्रकीर्णकम् सम्पूर्णमधस्तु न तथा तत् न्यग्रोधपरिमण्डलमुपरिविस्तारबहुलमिति भावः २ आदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागो गृह्यते ततः सह आदिना-नाभेरधस्तनभागेन यथोक्तप्रमाणलक्षणेन वर्तते इति सादि उत्सेधबहुलमिति भावः, इदमुक्तं भवति-यत् संस्थानं नाभेरधः प्रमाणोपपन्नमुपरि हीनं तत् सादीति ३ यत्र शिरोग्रीवाहस्तपादादिकं यथोक्तप्रमाणलक्षणोपेतं न पृष्ठथु दरादि तत् कुब्जं ४ यत्र पुनरूरउदरपृष्ठयादिप्रमाणलक्षणोपेतं शिरोग्रीवाहस्तपादादिकं च हीनं तद् वामनं ५ यत्र तु सर्वेऽप्यवयवाः प्रमाणलक्षणपरिभ्रष्टास्तत् हुंडं ६, सम्प्रति खलु-निश्चये हे आयुष्मन् ! मनुजाना हुण्डं संस्थानं वर्तते, अथोपदेशं ददातीत्याह-'संघयण' संहननं संस्थानं शरीरादेरुच्चत्वम्-उच्छयमानं आयुश्च मनुजानां चकारादन्येषां अपि अनुसमय-समयं समयं प्रति परिहीयते अवसर्पिणीकालदोषेणेति ॥ ५० ॥ ___ 'कोहमा०' क्रोधमानमायालोभाश्च उस्सन्नं-प्रवाहेण वर्द्धन्ते-पूर्वमनुष्यापेक्षया विशेषतो वर्धन्ते, मनुष्याणां कूटतुलानि-कूटतोलनाद्यपकरणानि कूटमानानि-कूटकुडवप्रस्थादिमानानि च वद्धन्ते तेन कूटतुलादिनाऽनुमानेन-अनुसारेण 'सव्वं'ति क्रयाणकवाणिज्यादिकं कूटं वर्धते इति ॥५१॥
'विस' विषमाः अर्पणायान्याः ग्रहणायान्याश्च अद्य दुष्षमाकाले तुला तथा जनपदेषु-मगधादिदेशेषु मानानि
Page #84
--------------------------------------------------------------------------
________________
तन्दुलवैचारिकप्रकीर्णकम्
[७९
कुडवसेतिकादिप्रमाणानि विषमाणि-असमानि जातानि, चशब्दादनेकप्रकारवञ्चनानि, तथा विषमाणि-अनेकान्यायकारकाणि राजकुलानि वर्तन्ते, अथ तेन कारणेन तुशब्दोऽप्यर्थः वर्षाण्यपि-संवत्सराण्यपि विषमाणि-दुःखरूपाणि जातानीति ॥ ५२ ॥ ___ 'विसमे०' विषमेषु वर्षेषु सत्सु भवन्ति असाराणिसारवर्जितानि औषधिबलानि-गोधूमादिवीर्याणि, औषधिदुर्बलत्वेन नराणामन्येषामपि आयु:-जीवितं परिहीयते-शीघ्र क्षीयते इति ।। ५३ ॥ ___ 'एवं' एवमुक्तप्रकारेण परिहीयमाने लोके कृष्णपक्ष चन्द्रवत् ये धार्मिकाः-धर्मयुक्ताः मनुष्यास्तेषां जीवितं-जीवितकालः सुजीवितं-सुष्टु जीवितं ज्ञातव्यमिति ॥ ५४ ॥
अथ शतवर्षायुःपुरुषस्य कियंतो युगायनादयो भवन्तीति दर्शयन्नाह___ आउसो ! से जहा नामए केह पुरिसे ण्हाए कयपलिकम्मे कयकोउय-मंगलपायच्छित्ते सिरसि पहाए कंठेमालकडे आविडमणिसुवन्ने अहयसुमहग्यवत्थपरिहिए चंदणोकिन-गायसरीरे सरससुरहिगंधगोसीस-चंदणाणु लित्तगत्ते सुहमालावनग-विलेषणे कप्पियहारडहार-तिसरय-पालंबपलंघमाणे कडि--
Page #85
--------------------------------------------------------------------------
________________
4. ]
तन्दुलवैचारिकप्रकोर्णकम्
सुत्तयसुकयसोहे पिणडगेविज्जे अंगुलिजग-ललि. यंगयललियकयाभरणे नाणामणि-कणगरयण-कडगतुडियथंभियभुए अहियख्वे सस्सिरीए कुडलुज्जो. वियाणणे मउडदित्तसिरए हारुत्थयसुकय-रइयवच्छे पालंबपलंबमाण-सुकयपडउत्तरिज्जे मुद्दियापिंगलंगुलिए नाणामणि-कणग-रयण-विमलमहरिह-निउणीविय--मिसिमिसिंत-विरइय-सुसिलिट्ठ-विसिह-ल. आविडवीर-वलए, किं बहुणा ? कप्परक्खए चेव अलंकियविभूसिए सुइपयए भवित्ता अम्मापियरी अभिवादयिजा ।
तए णं तं पुरिसं अम्मापियरो एवं वइज्जा--जीव पुत्ता ! वाससयंति, तंपि याई तस्स नो बहुयं भवइ, कम्हा ?, वाससगं जीवंतो वीसं जुगाइं जीवह, वीसई जुगाई जीवंतो दो अयणसाइ जीवइ, दो अयणसयाई जीवंतो छ उऊसयाई जीवइ, छ उऊसयाई जीवंतो वारस माससयाई जीवह, बारस माससयाई जीवंतो चउवीसं पक्खसयाई जीवइ, चउवीसं पक्खसयाई जीवन्तो छत्तीसं राइंदियसहस्साई जीवइ, छत्तीसराइंदियसहस्साई जीवंतो दस असीयाइ मुहुत्तसयसहस्साई जीवह, दसअसीयाई मुहुत्तसयसहस्साइं जीवंतो चत्तारि उस्सास
Page #86
--------------------------------------------------------------------------
________________
तन्दुलौचारिकप्रकोर्णकम् [८१ कोडीसए सत्त य कोडोओ अडयालीसं च सयसहस्साइं चत्तालीसं च ऊसाससहस्साई जीवइ, चत्तारि ऊसासकोडिसए जाव चत्तालीसं च ऊसाससहस्साई जीवंतो अडतेवीसं तंडुलवाहे भुजइ २।
कहमाउसो! अडतेवीसं तंदुलवाहे भुजह ? गोयमा ! दुब्बलाए खंडियाणं बलियाए छडियाणं खइरमुसलपच्चाहयाणं ववगयतुसकणियाणं अखंडाणं अफुडियाणं फलगसरियाणं इकिकबीयाणं अडतेरसपलियाणं पत्थए, सेऽविय णं पन्थए मागहए, कल्लं पत्थो १ सायं पत्थो २, चउसहीसाहस्सीओ मागहओ पत्थो विसाहस्सिएणं कवलेणं बत्तीसं कवला पुरिसस्स आहारो अट्ठावीसं इत्थीयाए चउवीसं पंडगस्स, एवामेव आउसो ! एयाए गणणाए दो असईओ पसई, दो पसईओ सेइआ होइ, चत्तारि सेइआ कुलओ, चत्तारि कुलया पत्थो, चत्तारि पत्थगा आढगं, सहिए आढयाणं जहण्णए कुभे, असीईए आढयाणं मज्झिमे कुभे, आढयसयं उकोसए कुंभे, अढेव य आढगसयाणि वाहे एएणं वाहप्पमाणेणं अद्धतेवीसं तंदुलवाहे भुजइ ३ ।।सू०१५॥
'आउसो! से जहा.' हे आयुष्मन् ! स यथानामकोयत्प्रकारनामा देवदत्तादिनामेत्यर्थः, अथवा 'से' इति सः
Page #87
--------------------------------------------------------------------------
________________
८२ ]
तन्दुलगैचारिकप्रकीर्णकम् यथेति दृष्टान्तार्थः नामेति सम्भावनायां ए इति वाक्यालङ्कारे कश्चित पुरुषः स्नातः-कृतस्नानः स्नानानन्तरं कृतं-निष्पादितं बलिकम-स्वगृहदेवतानां पूजा येन सः कृतवलिकर्मा, तथा कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तार्थ-दुःस्वप्नादिविघातार्थमवश्यकरणीयत्वायेन स तथा, तत्र कौतुकानिमषीतिलकादीनि मङ्गलानि तु-सिद्धार्थंकदध्यक्षतर्वाङ्कुरादीनि, शिरसि-उत्तमाङ्ग स्नातः-कृतस्नानः, पूर्व देशस्नानमुक्तमिह तु सर्वस्नानमिति न पौनरुक्त्यं, कण्ठे-ग्रीवायां 'मालकडे'त्ति कृता माला-पुष्पमाला येन स कृतमाल: प्राकृतत्वात् 'मालकडे'त्ति, आविद्धानि-परिहितानि मणिसुवर्णानि येन स तथा, तत्र 'मणि'त्ति मणिमयानि भूषणानि एवं सुवर्णमयानीति, अहतं-मलमूपकादिभिरनुपहतं प्रत्यग्रमित्यर्थः सुमहाध्य-बहुमूल्यं वस्त्रं परिहितं येन स तथा, चन्दनेन-श्रीखण्डेनोत्कीर्ण-चर्चितं गात्रं-शरीरं येन स तथा, सरसेन-रसयुक्तेन सुरभिगन्धेन-सुष्ठु गन्धयुक्तेन गोशीर्षचन्दनेन-हरिचन्दनेन 'अन्विति' अतिशयेन लिप्तं-विलेपनरूपं कृतं गात्रं-शरीरं यस्य स तथा, शुचिनी-पवित्रे मालापुष्पमाला वर्णकं विलेपनं च-मण्डनकारि कुङ्कुमादिविलेपनं यस्य स तथा, कल्पितो-विन्यस्तो हारः-अष्टादशसरिकोऽधंहारो-नयसरिकः त्रिसरकं-प्रतीतमेव यस्य स तथा, प्रालंबोझुम्बनकं प्रलम्बमानो यस्य स तथा, कटिसूत्रेण-कट्याभरण
Page #88
--------------------------------------------------------------------------
________________
तन्दुलगैचारिकप्रकीर्णकम् [८३ विशेषेण सुष्टु कृता शोभा यस्य स तथा, ततः पदत्रयस्य कर्मधारयः, अथवा कल्पितहारादिभिः सुष्टु कृता शोभा यस्य स तथा, पिनद्धानि-परिहितानि ग्रेवेयकामुलीयकानि कण्ठकाख्योर्मिकाख्यानि येन स तथा, तथा 'ललियंगय'त्ति ललिताङ्गके-शोभमानशरीरे अन्यान्यपि ललितानि-शोभनानि कृतानि-न्यस्तानि आभरणानि-सारभूषणानि यस्य स तथा, ततः पदद्वयस्य कर्मधारयः, नानामणिकनकरत्नानां कटकत्रुटिकैः-हस्तवाह्वाभरणविशेषैः बहुत्वात् स्तम्भिताविव स्तम्भितौ भुजौ यस्य स तथा, अधिकरूपेण सश्रीकः-सशोभो यः स तथा, कुण्डलाभ्यां-कर्णाभरणाभ्यामुद्योतितं-उद्योतं प्रापितमाननं-मुखं यस्य स तथा, मुकुटदीप्तशिरस्कः, हारेणावस्तृतं-आच्छादितं तेनैव सुष्ठु कृतं रतिदं च वक्षः-उरो यस्यासौ हारावस्तृतसुकृतरतिदवक्षाः (क्षसः), प्रलम्बेन-दीघण प्रलम्बमानेन च सुष्टु कृतं पटेन तु उत्तरीयं-उत्तरासङ्गो येन स तथा, मुद्रिका:-अगुल्याभरणानि ताभिः पिङ्गलाः-कपिला अगुलयो यस्य स तथा, नानामणिकनकरत्नैर्विमलानि-विगतमलानि महार्हाणि-महा_णि निपुणेन शिल्पिना 'उविय'त्ति परिकमितानि 'मिसिमिसिंतत्ति दीप्यमानानि यानि विरचितानि-निवृत्तानि सुश्लिष्टानि-सुसन्धीनि विशिष्टानि अन्येभ्यो विशेषवन्ति लष्टानि-मनोहराणि आविद्धानि-परिहितानि वीरवलयानि येन स तथा, सुभटो हि यदि कश्चिदन्योऽप्यस्ति
Page #89
--------------------------------------------------------------------------
________________
८४ ]
तन्दुलगैचारिकप्रकोर्णकम् ।
वीरव्रतधारी तदा असौ मां विजित्य मोचयत्वेतानि वलयानीति स्पर्धयन् यानि कटकानि परिदधाति तानि वीरवलयानीत्युच्यन्ते, किंबहुना वर्णितेनेति शेषः, कल्पवृक्ष इवालङ्कृतो दलादिभिर्विभूषितश्च फलादिभिः एवमसावपि मुकुटादिभिरलङ्कृतो विभूषितश्च भवति वस्त्रादिभिरिति, शुचिपदं-पवित्रस्थानमित्यर्थः, भूत्वा भूयः अम्बापितरो-मातापितराव भिवादयते-पादयोः प्रणिपातं करोतीत्यर्थः ।।
तत:-अभिवादनानन्तरं 'ण'मिति वाक्यालङ्कारे तं पुरुष-स्वपुत्रलक्षणं मातापितरौ एवं वदेतां-कथयतां इत्यर्थः-- हे पुत्र ! त्वं जीव वर्षशतमिति, अथ यदि तस्य पुत्रस्य वर्षशतप्रमाणमायुः स्यात् तदा स जीवति नान्यथेति, तदपि च आयुः 'आई'ति अलङ्कारे तस्य-वर्षशतायुःपुरुषस्य न बहुकंवर्षशताधिकं भवति, कस्मात् ?, यस्माद् वषेशतं जीवन् विशतियुगान्येव जीवति निरुपक्रमायुष्कत्वात् , तत्र युगं-चन्द्रादिवर्षपश्चात्मकमिति १ । विंशतियुगानि जीवन् पुरुषः द्वे अयनशते जीवति, तत्रायनं षण्मासात्मकमिति २ । द्वे अयनशते जीवञ्जीवः षङ् ऋतुशतानि जीवति, तत्रतु: मासद्वयात्मकः ३ । षड् ऋतुशतानि जीवन् जन्तुर्द्वादश मासशतानि जीवति ।। द्वादश मासशतानि जीवन प्राणी चतुर्विंशतिपक्षशतानि जीवति २४००,-५ । चतुर्विंशतिपक्षशतानि जीवन पत्रिंशदहोरात्रसहस्राणि जीवति सत्त्वः ३६,०,००, ६ ।
Page #90
--------------------------------------------------------------------------
________________
तन्दुलगैचारिकप्रकीर्णकम्
[८५ षट्त्रिंशदहोरात्रसहस्राणि जीवन् असुमान दश मुहूर्तलक्षाण्यशीतिमुहूर्तसहस्राणि १०,८०,०,०० च जीवति ७ । दशलक्षमुहूर्ताण्यशीतिमुहूर्तसहस्राणि च जीवन् देहधारी चत्वायुच्छ्वासकोटिशतानि सप्तकोटीः अष्टचत्वारिंशच्छतसहस्राणि चत्वारिंशत्सहस्राणि च जीवति देहभृत् ४,०७,४८,४०,०,००, ८ । चत्वायुच्छ्वासकोटिशतानि यावच्चत्वारिंशदुच्छ्वाससहस्राणि जीवन सार्धद्वाविंशति तन्दुलवाहान वक्ष्यमाणस्वरूपान् भुनक्ति । कथम् ? हे आयुष्मन् ! हे सिद्धार्थनन्दन ! साधद्वाविंशतितन्दुलवाहान् भुनक्ति संसारीति १, हे गौतम ! दुबैलिकया स्त्रिया खण्डितानां बलवत्या रामया छटितानां सूर्पादिना खदिरमुशलप्रत्याहतानामपगततुषकणिकानामखण्डानांसम्पूर्णावयवानामस्फुटितानां-राजिरहितानां 'फलगसरियाणं'ति फलकविनीतानां कर्करादिकर्षणेनैकैकवीजानां वीननार्थं पृथक् पृथक्कृतानामित्यर्थः, एवंविधानां सार्धद्वादशपलानां तन्दुलानां प्रस्थको भवति, 'णं' वाक्यालङ्कारे, पलमानं यथा-पञ्चभिगुञ्जाभिर्माषः षोडशमाः कर्षः अशीतिगुजाप्रमाण इत्यर्थः स यदि कनकस्य तदा सुवर्णसंज्ञः नान्यस्य रजतादेरिति, चतुर्भिः कः पलमिति विंशत्यधिकशतत्रयगुजाप्रमाणमित्यर्थः ३२०, सोऽपि च प्रस्थकः मगधे भवो मागध इत्युच्यते, 'कल्लं'ति श्वः प्रातःकाल इत्यर्थः, प्रस्थो भवति भोजनायेति १ 'साय'मिति सन्ध्यायां प्रस्थो
Page #91
--------------------------------------------------------------------------
________________
८६ ]
तन्दुलगैचारिकप्रकीर्णकम्
भोजनायेति २। एकस्मिन् मागधके प्रस्थके कति तन्दुला भवन्तीत्याह-'चउसहि०' चतुःषष्टितन्दुलसाहसिको मागधः प्रस्थो भवत्येकः, एकः कालः कतिभिः तन्दुलैः स्यादित्याहबिसाहस्सिएणं कवलोणं'ति द्विसाहसिकेण तन्दुलेन कवलो भवति, तत्र गुञ्जाः कति भवन्ति ?, यथा-एकविंशत्यधिकशतप्रमाणाः किश्चिन्यूना एका गुञ्जा चेति, अनेन कवलमानेन पुरुषस्य द्वात्रिंशत्कवलरूप आहारो भवति १ स्त्रिया अष्टाविंशतिकवलरूप आहारः २ पण्डकस्य-नपुसकस्य चतुर्विंशतिकवलरूप आहारः ३ 'एवामेव'त्ति उक्तप्रकारेण वक्ष्यमाणप्रकारेण च हे आयुष्मन् ! एतया गणनया एतत्पूर्वोक्तं मानं भवति ।
____ अथासत्यादिमानपूर्वकमष्टाविंशतिसहस्राधिकलक्षतन्दुलमानं चतुःषष्टिकवलप्रमाणं एवंविधं प्रस्थद्वयं प्रतिदिनं भुञ्जन् शतवर्षेण कति तन्दुलवाहान् कति तन्दुलांश्च भुनक्तीत्याह'दो असईउ पसई'इत्यादि, धान्यभृतोऽवाड्मुखीकृतो हस्तोऽसतीत्युच्यते द्वाभ्यामसतीभ्यां प्रसृतिः १ द्वाभ्यां प्रसृतिभ्यां सेतिका भवति २ चतसृभिः सेतिकाभिः कुडवः ३ चतुर्भिः कुडवैः प्रस्थः ४ चतुर्भिः प्रस्थैराढकः ५ षष्टयाऽऽढकैर्जघन्यकुम्भः ६ अशीत्याऽऽढकैमध्यमकुम्भः ७ आढकशतेनोत्कृष्टः कुम्भः ८, अष्टभिराढकशतैर्वाहो भवति है, अनेन वाहप्रमाणेन साधंद्वाविंशति तन्दुलवाहान भुनक्ति वर्षशतेनेति ।
Page #92
--------------------------------------------------------------------------
________________
तन्दुलवैचारिक प्रकीर्णकम्
[ ८७
ते य गणियनिद्दिट्ठा - चत्तारि य कोडिसया सहिं चेव य हवंति कोडीओ । असीइं च तंदुलसयसहस्साणि हवंतित्ति मक्खायं ४,६०,८०,००,०,०० ॥५५॥
तं एवं अडतेवीसं तंदुलवाहे भुंजतो अडछट्ठे मुग्गकुंभे भुजइ, अडडे मुग्गकुंभे भुजंतो चउवीसं नेहाढगसपाई भुजइ, चउवीसं नेहाढगसयाई' भुजतो छत्तीसं लवणपलसहस्साइ भुजइ, छत्तीसं लवणपलसहस्साइ भुजंतो छप्पडगसाडगसयाइ नियंसेइ, दोमासिएण परियहणं मासिएण वा परियहेणं बारस पडसाडगसयाइ' नियंसेइ, एवामेव आउसो ! वाससयाउयस्स सव्वं गणियं तुलियं मवियं नेहलवणभोयणच्छायणंपि । एवं गणियप्पमाणं दुविहं भणियं महरिसीहिं, जस्सत्थि तस्स गणिज्जइ जस्स नत्थि तस्स किं गणिज्जह ? || सू० १६ ॥
तश्चि वाप्रमाणतन्दुलान् गणयित्वा सङ्ख्यां कृत्वा निर्दिष्टाः -- कथिताः, यथा - चत्वारि कोटिशतानि षष्टिश्चैव कोटयः अशीतिस्तन्दुलशतसहस्राणि भवन्तीत्याख्यातं - कथितं १, कथं, एकेन प्रस्थेन चतुःषष्टितन्दुल सहस्राणि भवन्ति, प्रस्थद्वयेनाष्टाविंशतिसहस्राधिकं लक्षं भवति, प्रतिदिनं द्विर्भोजनेन उक्तप्रमाणान् तन्दुलान् भुक्ते इति, कथं अष्टाविंशतिसहस्रा - धिकलक्षं १ वर्षशतस्य षट्त्रिंशद्दिन सहस्रमानत्वात् षट्त्रिंशत्सह
Page #93
--------------------------------------------------------------------------
________________
८८ ]
तन्दुलगैचारिकप्रकीर्णकम् स्र गुण्यन्ते ४६०८ शून्यानि पञ्च भवन्ति, चत्वारि कोटिशतानि षष्टिः कोटयः अशीतिलेक्षाणि तन्दुलानामिति । 'तं एवं ति तदेवं सार्धद्वाविंशतिं तन्दुलवाहान् भुञ्जानः साधपञ्चमुद्कुम्भान् भुक्ते साधेपञ्चं मुगकुभान भुञ्जन् चतुर्विंशति स्नेहाढकशतानि भुक्ते चतुर्विंशतिस्नेहाढकशतानि भुञ्जन्षत्रिंशल्लवणपलसहस्राणि भुनक्ति, षटत्रिंशल्लवणपलसहस्राणि भुञ्जन् षट् पट्टकशाटकशतानि 'नियंसेइ'त्ति परिदधाति, द्वाभ्यां मासाभ्यां 'परियट्टएणं'ति परावर्त्तमानत्वेनेति वा अथवा मासिकेन परावर्तनेन द्वादश पट्टशाटकशतानि 'नियंसेइ'त्ति परिदधाति, 'एवामेवे ति उक्तप्रकारेण हे आयुष्मन् ! वर्षशतायुषः पुरुषस्य सर्वं गणितं तन्दुलप्रमाणादिना तुलितं पलप्रमाणादिना मवितमसतिप्रसृत्यादिना प्रमाणेन, तत् किमित्याह ?-स्नेहलवणभोजनाच्छादनमिति । एतत् पूर्वोक्तं गणितप्रमाणं द्विधा भणितं महर्षिभिः, यस्य जन्तोरस्ति तन्दुलादिकं तस्य गुण्यते, यस्य तु नास्ति तस्य किं गुण्यते ?, न किमपीति ।
ववहारगणिय-दिडं सुहमं निच्छयगयं मुणेयव्वं । जइ एवं नवि एवं विसमा गणणा मुणेयव्वा ॥५६॥ कालो परमनिरुद्धो अविभज्जो तं तु जाण समयं तु । समया य असंखिजा हवंति उस्सासनिस्सासे ॥५॥
Page #94
--------------------------------------------------------------------------
________________
तन्दुलगैचारिकप्रकीर्णकम् [ ८९ हहस्स अणवगल्लस्स, निरुवकिट्ठस्स जंतुणो । एगे ऊसासनीसासे, एस पाणुत्ति वुच्चह ॥५८॥ सत्त पाणूणि से थोवे, सत्त थोवाणि से लवे । लवाणं सत्तहत्तरीए, एस मुहुत्ते वियाहिए ॥ ५९॥
एगमेगस्स णं भंते ! मुहुत्तस्स केवइया
ऊसासा वियाहिया ?, गोयमा ! तिन्नि सहस्सा सत्त य सयाण तेवत्तरिं च ऊसासा । एस मुहुत्तो भणिओ सव्वेहिं अणंतनाणीहिं ॥६०॥ दो नालिया. मुहुत्तो सहि पुण नालिया अहोरत्तो। पन्नरस अहोरत्ता पक्खो पक्खा दुवे मासो ॥ ६१ ॥ दाडिमपुप्फागारा लोहमई नालिया उ कायव्वा । तीसे तलंमि छिदं छिद्दपमाणं पुणो वुच्छं ॥१२॥ छन्नउईपुच्छवाला तिवासजायाऍ गोतिहाणीए । असंवलिया उज्जा य नायव्वं नालियाछिदं ॥ १३ ॥ अहवा उ पुच्छवाला दुवासजायाऍ गयकरेणूए । दो वाला अन्भग्गा नायव्वं नालियाछिदं ॥ ६४ ॥ अहवा सुवन्नमासा चत्तारि सुवटिया घणा सूई । चउरंगुलप्पमाणा नायव्वं नालियाच्छिदं ॥६५॥ उदगस्स नालियाए हवंति दो आढयाउ परिमाणं । उदगं च भाणियव्वं जारिसयं तं पुणो वुच्छं॥६६॥
Page #95
--------------------------------------------------------------------------
________________
९० ] तन्दुलगैचारिकप्रकीर्णकम् | उदगं खलु नायव्वं कायव्वं दूसपट्टपरिपूयं । महोदगं पसन्नं सारइयं वा गिरिनईए ॥१७॥ बारस मासा संवच्छरो य पक्खा य ते उ चउवीसं । तिन्नेव य सहिसया हवंति राइंदियाणं च ॥ ६८ ॥ एगं च सयसहस्सं तेरस चेव य भवे सहस्साई। एगं च सयं नउयं हुंति अहोरत्तऊसासा ॥१९॥ तित्तीस सयसहस्सा पंचाणऊई भवे सहस्साई । सत्त य सया अरगुणा हवंति मासेण ऊसासा ॥ ७० ॥ चत्तारि य कोडीओ सत्तेव य हुँति सयसहस्साई। अडयालीससहस्सा चत्तारि सया य वरिसेणं ॥१॥ चत्तारिय कोडिसया सत्त य कोडिओ हुँति अवराओ। अडयाल सयसहस्सा चत्तालीसं सहस्सा य ॥७२॥ वाससयाउस्सेए उस्सासा इत्तिया मुणेयव्वा । पिच्छह आउस्स खयं अहोनिसं झिझमाणस्स ॥७३॥ राइंदिएण तीसं तु मुहुत्ता नव सयाई मासेणं । हायंति पमत्ताणं न य णं अबुहा वियाणंति ।।७४॥ तिन्नि सहस्से सगले छच्च सए उडुवरो हरइ आउं। हेमन्ते गिम्हासु य वासासु य होइ नायव्वं ॥ ७ ॥ वाससयं परमाऊ इत्तो पन्नास हरइ निदाए । इत्तो वीसइ हायई बालत्ते वुड्ढभावे य ॥७६ ॥
Page #96
--------------------------------------------------------------------------
________________
तन्दुलगैचारिकप्रकीर्णकम् [ ६१ सीउण्हपंथगमणे खुहापिवासा भयं च सोगे य।। नाणाविहा य रोगा हवंति तीसाइ पच्छडे ॥ ७७ ॥ एवं पंचासीई नट्ठा पण्णरसमेव जीवंति। जे हुंति वाससइया न य सुलहा वाससयजीवा ॥७८॥ एवं निस्सारे माणुसत्तणे, जीविए अहिवडते । न करेह चरणधम्म पच्छा पच्छाणु(तप्पिह)हा ॥७९॥ घुटुंमि सयं मोहे जिणेहिं वरधम्मतित्थमग्गस्स । अत्ताणं च न याणह इह जाया कम्मभूमीए ॥ ८॥ नइवेगसमं चंचलं जीवियं जुव्वणं च कुसुमसमं । सुक्खं च जमनियत्तं तिन्निवि तुरमाणभु(भ)जाइं॥८॥ एवं खु जरामरणं परिक्खिवह वग्गुरा व मियजूहं । न य णं पिच्छह पत्तं संमूढा मोहजालेणं ॥ ८२ ॥ _ 'ववहार'गाथा, व्यवहारगणितं एतद् दृष्टं-स्थूलन्यायमङ्गीकृत्य कथितं मुनिभिः सूक्ष्म-सूक्ष्मगणितं निश्चयगतं ज्ञातव्यं, यद्यतन्निश्चयगतं भवति तदेतद् व्यवहारगणितं नास्त्येव, अतो विषमा गणना ज्ञातव्येति ॥ ५६ ॥ ___अथ पूर्वोक्तं समयादिस्वरूपमाह-'कालो' यः कालः परमनिरुद्धः-अत्यन्तसूक्ष्मः अविभाज्यो-विभागीकत्त मशक्यस्तमेव कालं-समयं जानीहि त्वं, चशब्दादसङ्ख्यसमयात्मिकाऽऽवलिकाऽपि ज्ञेया, एकस्मिन्निःश्वासोच्छवासेऽसङ्कयेयाः समया भवन्ति ॥ ५७ ॥
Page #97
--------------------------------------------------------------------------
________________
९२ ]
तन्दुलवैचारिक प्रकीर्णकम्
'हड० ' हृष्टस्य - समर्थस्य 'अणवगल्लस्से'ति रोगर - हितस्य 'free fageसे 'ति क्लेशरहितस्य जन्तो:- जीवस्यैको निःश्वासोच्छ्वासः एषः प्राण इत्युच्यते इति ॥ ५८ ॥
'सन्त०' सप्तभिः प्राणैः स स्तोकः कथ्यते, सप्तभिः स्तोकैः स लवः कथ्यते, लवानां सप्तसप्तत्या एष मुहूर्त्तो
व्याख्यातः ।। ५६ ।।
'एग मे० ' एकैकस्य हे भदन्त ! मुहूर्त्तस्य कियन्त उच्छ्वासा व्याख्याताः १, हे गौतम ! ' तिन्नि' गाहा, त्रिभिः सहस्रः सप्तभिः शतैः त्रिसप्तत्योच्छ्वासैः ३७७३ एष मुहूर्त्तो भणितः सर्वैरनन्तज्ञानिभिः ॥ ६० ॥
'दो नालि० ' द्वाभ्यां नालिकाभ्यां - घटिकाभ्यां मुहूर्त्तः स्यात्, षष्ट्या नालिकाभिरहोरात्रः, पञ्चदशभिरहोरात्रः पक्षः, द्वाभ्यां पक्षाभ्यां मास इति भावार्थः ॥ ६१ ॥
अथ उक्तनालिकायाः - स्वरूपमाह - दाडिमे 'ति दाडिमपुष्पाकारा लोहमयी नालिका - घटिका कर्त्तव्या भवति, तस्या नालिकायास्तले - अधोभागे छिद्रं - रन्धं कृतं भवति, छिद्रप्रमाणं पुनः वक्ष्ये शिष्यज्ञानायेति ॥ ६२ ॥
9
'छन्न' त्ति षण्णवतिपुच्छवाला - लाङ्गुलकेशाः कस्याः'गोतिहाणीए 'त्ति गोवच्छिकायाः, किंभूतायाः - 'तिवासजायाए 'ति त्रिवर्षजातायाः, जन्मतो वर्षत्रयाणि जातानी
Page #98
--------------------------------------------------------------------------
________________
तन्दुलवैचारिक प्रकोर्णकम्
[ ९३
9
त्यर्थः किंभूताः केशाः १ - असंवलिताः न खितानखिटिकाकारा जाताः, अत एव ऋजुकाः - सरलाः एषां वालानां घनमेकीभूतानां यादृशं प्रमाणं भवति तादृशं नालिका च्छिद्रं ज्ञातव्यमिति ॥ ६३ ॥
'अहवा' अथवा पुच्छ्वालौ द्वौ, कस्याः ? - 'गयकरेए' त्ति गजकल भिकायाः किंभूताया ? - द्विवर्षजातायाः, किंभूतौ वालौ ? - अभग्नौ, अनेन वालद्वयमानेन नालिकाच्छिद्रं ज्ञातव्यमिति ॥ ६४ ॥
'अहवा सु०' अथवा चतुर्णा स्वर्णमाषाणां सूचिर्भवति, किंभूता सूचिः ! -सु-अतिशयेन वर्त्तिता - वर्त्त लीकृता सुबर्त्तिता घना - निविडा चतुरङ्गुलप्रमाणा, तत्र माषमानं पश्चगुञ्जाप्रमाणमित्युक्तप्रमाणेन नालिकाच्छिद्रं ज्ञातव्यमिति ॥ ६५||
इत्युक्तं घटिकाच्छिद्रप्रमाणम् । अथ घटयां जलप्रमाणमाह - 'उदगस्स ० ' नालिकायां-घटिकायामुदकस्य - जलस्य प्रमाणं द्वावादकौ भवतः, उदकं यादृशं भणितव्यं भवति तत्तादृशं पुनर्वक्ष्ये इति ॥ ६६ ॥
'जारिसगं' तं उदकं जलं खलु निश्चये ज्ञातव्यं कर्त्तव्यं चेति, कीदृशं कर्त्तव्यमित्याह - ' दूस पट्ट ० ' दूष्यपरिपूतं, वस्त्रगलितमित्यर्थः, मेघोदकं प्रसन्नमिति निर्मलं, वा अथवा 'सारय 'ति शरत्कालोद्भवं आश्विन कार्त्तिकोद्भवं यद् गिरिनद्या उदकं ज्ञातव्यं, तच्च स्वभावेन निर्मलं भवतीति ॥६७॥
Page #99
--------------------------------------------------------------------------
________________
९४ ] तन्दुलगैचारिकप्रकीर्णकम् ।
'बारस'द्वादशभिर्मासैः संवत्सरस्तस्मिन्संवत्सरे चतुविंशतिः पक्षा भवन्ति, तेषु षष्टयाऽधिकानि त्रीणि शतानि अहोरात्राणि भवन्ति ॥ ६८ ॥
'एगं च' एकं शतसहस्र-लक्षं त्रयोदश सहस्राणि नवत्यधिकं शतं चाहोरात्रेणैतावन्त उच्छ्वासा भवन्ति १,१३,१,६० इति ॥ ६६ ॥
'तित्तिस०' त्रयस्त्रिंशच्छतसहस्राणि लक्षाणि पश्चनवतिः सहस्राणि सप्तशतान्यन्यूनान्येतावन्तो मासेनोच्छ्वासा भवन्ति ३३,६५,७,०० इति ॥ ७० ॥ ___ 'चत्तारि०' चतस्रः कोटयः सप्त लक्षाणि अष्टचत्वारिंशत् सहस्राणि चत्वारि शतानि च ४,०७,४८,४,०० इयन्तः वर्षणोच्छ्वासा भवन्ति ॥ ७१ ॥
'चत्ता'। 'वासस०' । चत्वारि कोटिशतानि सप्तकोटयः अपराण्यष्टचत्वारिंशच्छतसहस्राणि चत्वारिंशत्सहस्राणि च ४,०७,४८,४०,००० ।। ७२ ॥
वर्षशतायुषः एते पूर्वोक्ता उच्छ्वासाः 'इत्तिय'त्ति इयन्तो ज्ञातव्या इति, भो भव्याः ! यूयं पश्यत-ज्ञानचक्षुषा विलोकयत आयुषः क्षयमहोरात्रं क्षीयमाणस्य-समये २ आवीचीमरणेन त्रुटयमानस्येति ।। ७३ ॥
'राइ.' अहोरात्रेण त्रिंशन्मुहर्ता भवन्ति, मासेन नव
Page #100
--------------------------------------------------------------------------
________________
तन्दुलणैचारिकप्रकीर्णकम्
[ ९५
शतानि मुहूर्त्तानि तानि प्रमत्तानां - मद्यादिप्रमादयुक्तानां सुभूमब्रह्मदत्तादीनामिव हीयन्ते, न चाबुधा मूर्खा विजानन्तीति ॥ ७४ ॥
'तिन्नि० ' त्रीणि सहस्राणि षट्शताधिकानि सकलानिसम्पूर्णानि मुहूर्तानि हेमन्ते - शीतकाले भवन्ति, एतत्प्रमाणमायुर्जीवानां हेमन्ते उडुवर :- सूर्यो हरति, एवं ग्रीष्मे वर्षासु च ज्ञातव्यं भवति, अत्र आर्षत्वेन ग्रीष्मशब्दः स्त्रीलिङ्गो बहुवचनान्तश्च, वर्षशब्दस्तु आवन्तत्वेन स्त्रीलिङ्गो बहुवचना
न्तश्च ॥ ७५ ॥
'वासस० ' साम्प्रतं जीवानां परमायुः - उत्कृष्टजीवितं वर्षशतं प्रवाहेण ज्ञातव्यम्, इतो - वर्षशतात् पञ्चाशद् वर्षाणि निद्रया हरति- गमयति जीवः, इतः - शेषपञ्चाशद्वर्षतः विंशतिर्वर्षाणि हीयन्ते - यान्ति प्रमादादिना, कथं १, बालत्वे दशकं वृद्धत्वे च दशकं चेति ॥ ७६ ॥
'सीउ ० ' शीतोष्णपथगमनानि तथा क्षुत्पिपासा भयं च शोकश्च नानाविधा रोगाश्च भवन्ति, त्रिंशतः पश्चार्थं त्रिंशत्पश्चार्धं पञ्चदशवर्षरूपं तस्मिन् को भावः १ - शेषत्रिंशतो मध्यात् पञ्चदश वर्षाणि जीवानां शीतोष्णपथगमनादिभिधा यान्तीति ॥ ७७ ॥
,
' एवं '० पूर्वोक्तप्रकारेण पञ्चाशीतिवर्षाणि नष्टानि,
Page #101
--------------------------------------------------------------------------
________________
६६ ]
तन्दुलनैचारिकप्रकीर्णकम्
विना विकथानिद्रालस्यवतां मुधा गतानि, कथं ?-निद्रया पञ्चाशद् वर्षाणि ५० बालत्वे दश १० वृद्धभावे दश १० शीतादिभिः पञ्चदश १५, एवं सर्वाणि ८५ इति, ये जीवाः वर्षशतिकाः-वर्षशतप्रमाणा भवन्ति ते जीवाः पञ्चदश वर्षाणि जीवन्ति, अन्येषां वर्षाणां धर्मत्वेनामृतप्रायत्वात् , न च वर्ष शवजीविनो जीवाः प्रायः सुलभाः, दुष्प्रापा इत्यर्थः, उक्तं च'आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्थं गतं, तस्यास्य परस्य चार्धमपरं बाल्ये च वृद्धे गतम् ।
शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते, जीवे वारितरगचञ्चलतरे सौख्यं कुतः प्राणिनाम् ॥ ७८ ॥
_ 'एवं०' एवमुक्तप्रकारेण निःसारे-असारे मानुषत्वेमनुजत्वे तथा जीविते-आयुषि रत्नकोटिकोटिभिरप्यप्राप्येऽधिपतति-समये २ क्षयं गच्छति सतीत्यर्थः न कुरुत यूयं चरणधर्म-ज्ञानदर्शनपूर्वकं देशसर्वचारित्रं, हा इति महाखेदे, पश्चाद्-आयुःक्षयानन्तरमायुःक्षयचरमक्षणे वा पश्चातापं-कायवाङ्मनोभिर्महाखेदं करिष्यथ नरकस्थशशिराजवदिति ॥ ७९ ॥ ___ भव्याः प्रश्नयन्ति-कथं वयं नात्मस्वरूपं जानीम इत्युक्ते गुरुराह'-घुटुंमि०' धर्मस्य जिनोक्तरूपस्य तीथ-पवित्रकरणस्थानकं तस्य मार्गो ज्ञानदर्शनचारित्ररूपः वरश्चासौ धर्म
Page #102
--------------------------------------------------------------------------
________________
तन्दुलगैचारिकप्रकोर्णकम् [९७ तीर्थमार्गश्च स तथा तस्मिन् , प्राकृतत्वात् विभक्तिपरिणामः, जिनैः-रागादिजेभिः स्वयं-आत्मना 'घुट्ठमीति कथितेनिरूपिते सति, आत्मानं न यूयं जानीत, क सति ?-मोहे सति-तीव्रमिथ्यात्वमिश्रमोहनीयकर्मोदये सतीत्यर्थः, इह कमभूमो जाता अपि, अपेर्गम्यमानत्वादिति, अस्या अर्थों अन्योऽपि सद्गुरुप्रसादात्कार्यः इति ॥ ८० ॥
'नह' नदीवेगसमं चपलं जीवितं-आयुः १ यौवनं कुसुमसमं-पुष्पसदृशं पणेन म्लानत्वापत्तेः २ च पुनः यत्सौख्यं तत् 'अनियत्तंति अनित्यं ३, एतानि त्रीण्यपि 'तुरमाणभुजाईति शीघ्र भोग्यानि 'भन्जा'इति पाठे तु शीघ्र भग्नयोग्यानि शीघ्र भङ्क्त्वा यान्तीत्यर्थः ।। ८१ ॥ ___ 'एयं एतज्जरामरणं 'ख' निश्चये जीवलोकं परिक्षिपति-परिवेष्टयति, (व)इवार्थे, यथा वागुरा मृगयूथं परिक्षिपति, न च पश्यत यूयं प्राप्तं जरामरणं मोहजालेन सम्मूढाः-मोहं गताः, श्रीगौतमप्रतिवोधितदेवशमद्विजवदिति ।। ८२ ॥ ____ उक्तमायुष्कापेक्षयानित्यत्वं, अथ शरीरापेक्षया दर्शयनाह
आउसो ! जंपि य इमं सरीरं इह कंतं पियं मणुन्नं मणाम मणभिरामं थिज्ज वेसासियं संमयं
Page #103
--------------------------------------------------------------------------
________________
९८ ]
तन्दुलगैचारिक प्रकोर्णकम्
बहुमयं अणुमयं भंडकरंडगसमाणं रयणकरंडओविव सुसंगोवियं चेलपेडाविव सुसंपरिवुडं तिल्लपेडाविव सुसंगोवियं (तेल्लेकेला इव सुसंगोविया) मा गं उण्हं मा णं सीयं मा णं वाला मा णं खुहा मा णं पिवासा मा णं चोरा मा णं दंसा मा णं मसगा मा णं वाइयपित्तियसिंभिय सनिवाइया विविहा रोगायंका फुसंतुत्तिकद्दु, एवंपि याई अधुवं अनिययं असासयं चयावचइयं विप्पणासधम्म पच्छा व पुरा व अवस्स विप्पचइयव्वं, एअस्सवियाई आउसो ! अणुपुव्वेणं अट्ठारस्स य पिटकरंडगसंघिओ बारस पांसुलि-करंडा छप्पंसुलिए कदाहं बिहथिया कुच्छी चउरंगुलिया गोवा चउपलिया जिन्भा दुपलियाणि अच्छीणि चउकवालं सिरं बत्तीसं दंता सत्तंगुलिया जीहा अधुट्टपलियं हिययं पणवीसं पलाइं कालिज्जं ।
दो अंता पंचवामा पण्णत्ता, तंजहा-थूलंते य तणुयंते य, तत्थ णं जे से थूलते तेण उच्चारे परिणमइ, तत्थ णं जे से तणुयंते तेणं पासवणे परिणमइ, दो पासा पगत्ता. तंजहा-वामे पासे दाहिणपासे य, तत्थ णं जे से वामे पासे से सुहपरिणामे, तत्थ णं जे से दाहिणे पासे से दुहपरिणामे २ ।
Page #104
--------------------------------------------------------------------------
________________
तन्दुलगैचारिकप्रकोणकम् [९९ आउसो! इमंमि सरीरए सहि संधिसयं सत्तत्तरं मम्मसयं तिनि अहिदामसयाई नव पहारुसयाई सत्त सिरासयाई पंच पेसीसयाइं नव धमणीओ नवनउइं च रोमकूवसयसहस्साई विणा केसमंसुणा, सह केसमंसुणा अधुढाओ रोमकूवकोडीओ ३ । __ आउसो ! इमंमि सरीरए सही सिरासयं नाभिप्पभवाणं उड्वगामिणीणं सिरमुवगयाणं जाओ रसहरणीओत्ति वुचन्ति जाणंसि निरुवघाएणं चक्खुसोयघाणजीहायलं च भवइ, जाणंसि उवघाएणं चक्खुसोयघाणजीहाबलं उवहम्मद, आउसो! इमंमि सरीरए सर्हि सिरासयं नाभिप्पभवाणं अहोगामिणोणं पायतलमुवगयाणं जाणंसि निरुवघाएणं जघावलं भवइ, ताणं चेव से उवघाएणं सीसवेयणा अडसीसवेयणा मत्थयसूले अच्छीणि अंधिज्जति ४। __ आउसो! इममि सरीरए सर्हि सिरासयं नाभिप्पभवाणं तिरियगामिणोणं हत्थतलमुवगयाणं जाणंसि निरुवघाएणं बाहुबलं हवइ, ताणं चेव से उवग्याएणं पासवेयणा (पोडवेयणा) पुट्टिवेयणा कुच्छिवेयणा कुच्छिसूले हवइ ५।
आउसो ! इमस्स जंतुस्स सष्टुिं सिरासयं नाभि
Page #105
--------------------------------------------------------------------------
________________
१०० ] तन्दुलगैचारिकप्रकीर्णकम् प्पभवाणं अहोगामिणीणं गुदप्पविट्ठाणं जाणंसि निरुवघाएणं मुत्तपुरीसवाउकम्मं पवत्तइ, ताणं चेव उवधाएणं मुत्तपुरोसवाउनिरोहेणं अरिसाओ खुम्भंति पंडुरोगो भवइ ६ । ___ आउसो! इमस्स जंतुस्स पणवीसं सिराओ सिंभधारिणीओ पणवीसं सिराओ पित्तधारिणीओ दस सिराओ सुकधारिणीओ, सत्त सिरासयाई पुरिसस्स, तोसूणाई इत्थियाए, वीसूणाई पंडगस्स७ ।
आउसो ! इमस्स जंतुस्स रुहिरस्स आढयं वसाए अडाढयं मत्थुलिंगस्स पत्थो मुत्तस्स आढयं पुरिसस्स पत्थो पित्तस्स कुडवो सिंभस्स कुडवो सुक्कस्स अडकुडवो, जं जाहे दुहुँ भवह तं ताहे अइप्पमाणं भवइ, पञ्चकोट्टे पुरिसे छक्कोट्ठा इत्थिया, नवसोए पुरिसे इकारससोया इत्थिया, पञ्च पेसीसयाइं पुरिसस्स तोसूणाई इत्थियाए वोसूणाई पंडगस्स ८॥ सूत्रं १६ ॥
'आउसो जं.' इत्याद्यालापकरूपं सूत्रं, हे आयुष्मन ! यदपिच इदं शरीरं-वपुः इष्टं इच्छाविषयत्वात् कान्तं कमनीयत्वात् प्रियं प्रेमनिबन्धनत्वात् मनसा ज्ञायते-उपादीयत इति मनोज्ञं मनसा अम्यते-गम्यते इति मनोऽमं मनसोऽभिरामं
Page #106
--------------------------------------------------------------------------
________________
सन्दुलगैचारिकप्रकीर्णकम् [१०१ मनोऽभिरामं सनत्कुम चक्रिवत् स्थैर्य-स्थैर्यगुणयोगात वैश्वासिक-विश्वासस्थानं संमतं तत्कृतकार्याणां संमतत्वात बहुमतं बहुष्वपि कार्येषु बहुर्वाऽनन्पतया-अस्तोकतया मतं बहुमतं अनु -विप्रियकरणात् पश्चान्मतमनुमतं भाण्डकरण्डकसमानंआभरणभाजनतुल्यमादेयमित्यर्थः रत्नकरण्डक इव सुसंगोपितं वस्त्रादिभिः चेलपेटेव-वस्त्रमञ्जूषेव सुष्ठु संपरिवृतं-निरुपद्रवे स्थाने निवेशितं, गृहस्थावस्थास्थशालिभद्रवपुर्वत , तैलपेटेवतेलगोलिकेव सुसंगोपितं भङ्गभयात् , 'तेल्लकेला इव सुसंगोविय'त्ति पाठान्तरं तैलकेला--तेलाश्रयो भाजनविशेषः सौराष्ट्रप्रसिद्धः सा च सुष्टु सङ्गोप्या--सङ्गोपनीया भवति अन्यथा लुठति ततश्च तैलहानिः स्यादिति, 'माणं.' माशब्दो निषेधार्थः 'णं' वाक्यालङ्कारे अथवा 'मा गंति मा इदं शरीरमिति व्याख्येयं, ततः सर्वेऽप्युष्णादयो मा स्पृशन्तु 'छुयंतु' भवन्त्वित्यर्थः, 'तिक?' इतिकृत्वा, अथवेत्यभिसन्धाय पालितमिति शेषः, तत्रोष्मत्वं-ग्रीष्मादावुष्णत्वं शीतंशीतकाले शीतत्वं व्यालाः-श्वापदाः सर्पा वा क्षद्-बुभुक्षा पिपासा--तृषा चौरा:--निशाचराः दंशाः मशकाः एते विकलेन्द्रियजन्तुविशेषाः वातिकपैत्तिकश्लेष्मिकसानिपातिका विविधरोगातङ्काः रोगा:-कालसहा व्याधयः आतङ्काः-त एव सद्योघातिनः 'एवंपि याइ'न्ति एवमुक्तप्रकारेण अपिचेत्यभ्युच्चये 'आई'इति वाक्यालङ्कारे, इदं शरीरं न ध्रुवमध्रुवं
Page #107
--------------------------------------------------------------------------
________________
१०२ ]
तन्दुलगैचारिकप्रकोर्णकम्
सूर्योदयवत् न प्रतिनियतकालेऽवश्यंभावि अनियतं--सुरूपादेरपि कुरूपादिदर्शनात् हरितिलकराजसुतविक्रमकुमारशरीरवत् अशाश्वतं--क्षणं क्षणं प्रति विनश्वरत्वात् सनत्कुमारशरीरवत् 'चयावचइयंति इष्टाहारोपभोगतया धृत्युपष्टम्भादौदारिकवर्गणापरमाणूपचयाचयस्तदभावे तद्विचटनादपचयः चयापचयौ विद्यते यस्य तच्चयापचयिकं पुष्टिगलनस्वभावमित्यर्थः, करकंडुप्रत्येकबुद्धवैराग्यहेतुवृषभशरीरवत , विप्रणाशो-विनश्वरो धर्म:-स्वभावो यस्य तद् विप्रणाशधर्म, 'पच्छा वत्ति पश्चाद् विवक्षितकालात् परतः 'पुरा वत्ति विवक्षितकालात् पूर्व च, यद्वा 'पच्छा पुरा यत्ति पाठे तु विवक्षितकालस्य पश्चात्पूर्व च सर्वदैवेत्यर्थः, अवश्यं 'विप्पचइयव्वंति विप्रत्यक्तव्यं त्याज्यमित्यर्थः। 'एयस्सवि याईति एतस्य एतस्मिन्नपि च वा वपुषः वपुषि वा 'आई'ति वाक्यालङ्कारे 'आउसो'त्ति हे आयुष्मन् ! आनुपूया-अनुक्रमेणाष्टादश पृष्ठिकरण्डकस्य-पृष्ठिवंशस्य सन्धयो ग्रन्थिरूपा भवन्ति, यथा वंशस्य पर्वाणि, तेषु चाष्टादशसु सन्धिषु मध्ये द्वादशभ्यः सन्धिभ्यो द्वादश पांशुलिकाः निर्गत्योभयपार्थावावृत्य वक्षःस्थलमध्योर्ववयस्थिनि लगित्वा पल्लकाकारतया परिणमन्ति, अत आह-'बारस.' शरीरे द्वादश पांशुलिकारूपाः करण्डका:-वंशका भवन्ति, तथा 'छप्पंसु०' तस्मिन्नेव पृष्ठिवंशे शेषषट्सन्धिभ्यः षट् पांशुलिका निर्गत्य पाखें
Page #108
--------------------------------------------------------------------------
________________
तन्दुलवैचारिक प्रकीर्णकम्
[ १०३
द्वयमानृत्य हृदयस्योभयतो वक्षः पञ्जरादधस्तात् शिथिलकुक्षेस्तूपरिष्टात्परस्परासं मिलिता स्तिष्ठन्ति, अयं च कटाह इत्युच्यते, द्वे वितस्ती कुक्षिर्भवति, चतुरङ्गुलप्रमाणा ग्रीवा भवति, तौल्येन मगधदेशप्रसिद्ध पलेन चत्वारि पलानि जिह्वा भवति, अक्षिमांसगोलको द्वे पले भवतः, चतुर्भिः कपालैः - अस्थिखण्डरूपैः शिरो भवति, मुखेऽशुचिपूर्णे प्रायो द्वात्रिंशद्दन्ता अस्थिखण्डानि भवन्ति, 'सत्तं गु० ' जिह्वा - मुखाभ्यन्तरवर्तिमांसखण्डरूपा दैयेणात्माङ्गुलतः सप्ताङ्गुला भवति 'अद्घुट्ट' हृदयान्तरवर्ति मांसखण्डं सार्धपलत्रयं भवति, 'पणवी० कालिज्जं' वक्षोऽन्तगू ढमांसविशेषरूपं पञ्चविंशतिः पलानि स्युः १ ।
द्वे अत्रे प्रत्येकं पञ्च पञ्चवामप्रमाणे प्रज्ञप्ते जिनैः, तद्यथा - स्थूलान्त्रं १ तन्वन्त्रं २, तत्र यत् तत् स्थूलान्त्रं तेनोचारः परिणमति, तत्र च यत्तन्वन्त्रं तेन प्रस्रवणं - मूत्रं परिणमति, 'दो पा०' द्वे पार्श्वे प्रज्ञप्ते, तद्यथा - वामपार्श्व १ दक्षिणपार्श्व २ च तत्र - तयोर्मध्ये यत्तत् वामपार्श्व तत् शुभपरिणामं भवति, तत्र च यत्तदक्षिणपार्श्व तद्दुःखपरिणामं भवति २ ।
तथा 'आउसो !' हे आयुष्मन् ! अस्मिन् शरीरे षष्टिः सन्धिशतं ज्ञातव्यं, तत्र सन्धयः - अङ्गुल्याद्य स्थिखण्डमेलाप
Page #109
--------------------------------------------------------------------------
________________
१०४ ] तन्दुलगैचारिकप्रकीर्णकम् कस्थानानि, 'सत्तुत्तरे' सप्तोत्तरं मर्मशतं भवति, तत्र मर्माणिशङ्खाणिकावियरकादीनि 'तिनि.' त्रीण्य स्थिदामशतानिहड्डमालाशतानि भवन्ति, 'नव पहारसयाईति स्नायूना-अस्थिवन्धनशिराणां नव शतानि, 'सत्त०' सप्त शिराशतानि-स्नसाशतानि, पञ्च पेसीशतानि, 'नव ध०' नव धमन्यो-रसवहनाडयः 'नव.' नवनवतिः रोमकूपशतसहस्राणि रोम्णां-तनुरुहाणां कूपा इव कूपा रोमकूपाः रोमरन्ध्राणीत्यर्थः तेषां नवनवतिलक्षा इति, विना केशश्मभिः, केशश्मश्रभिः सह पुनः सार्धास्तिस्रो रोमकूपकोट्यो भवन्ति मनुष्यशरीरे इति ३।
अथ पूर्वोक्तानि शिरासप्तशतानि कथं भवन्तीति सूत्रकार एवाह-'आउसो०' हे आयुष्मन् ! अस्मिन् शरीरे 'सहि' इह पुरुषशरीरेनाभिप्रभवाणि शिराणां-स्नसानां सप्त शतानि भवन्ति, तत्र षष्टयधिकं शतं शिराणां नाभिप्रभवाणामूर्ध्वगामिनीनां शिरस्युपागतानां भवन्ति, यास्तु रसहरण्य इत्युच्यन्ते, 'जाणं सित्ति यासामूर्ध्वगामिनीनां शिराणां 'से' तस्य जीवस्य निरुपघातेन-अनुग्रहेण चक्षुः १ श्रोत्र २ घाण ३ जिह्वा ४ बलं भवति, यासां 'से' तस्योपघातेनविघातेन चक्षुःश्रोत्रघ्राणजिह्वाबलमुपहन्यते, तथा 'आउसो' हे आयुष्मन् ! अस्मिन् शरीरे षष्टयधिकं शतं १६० शिराणां नाभिप्रभवाणां नाभेरुत्पन्नानामित्यर्थः अधोगामिनीनां पाद
Page #110
--------------------------------------------------------------------------
________________
तन्दुलमैचारिकप्रकीर्णकम् [ १०५ तले उपगताना-प्राप्तानां भवति, यासां निरुपघातेन जवाबलं भवति, तासां चैव 'से' तस्य जीवस्योपघातेन-विकारप्राप्तेन शीर्षवेदना-सर्वमस्तकपीडा अर्धशीर्षवेदना मस्तकशूलं च भवति, 'अच्छिणि त्ति अक्षिणी-लोचने 'अंधिज्जति त्ति अन्धीभवत इत्यर्थः ४ ।
तथा 'आउसो.' हे आयुष्मन् ! अस्मिन् प्रत्यक्ष शरीरे षष्टयधिकं शतं शिराणां नाभिप्रभवाणां तिर्यग्गामिनीनां हस्ततले उपागतानां भवति, यासां निरुपघातेन-निरुपद्रवेण बाहुबलं भवति, तासां चैव 'से' तस्योपघातेन-उपद्रवेण पाव वेदना पृष्ठिवेदना कुक्षिवेदना कुक्षिशूलं च भवति ५।
तथा 'आउ०' हे आयुष्मन् ! अस्य जन्तोः षष्टयधिक शतं शिराणां नाभिप्रभवाणामधोगामिनीनां गुदप्रविष्टानां भवति, यासां निरूपघातेन-उपद्रवाभावेन मूत्रपुरीषवातकर्मप्रस्रवणकर्म विष्ठाकर्म वायुकर्म प्रवर्तते, मूत्रादिकं सुखेन कत्तुं शक्यत इत्यर्थः, तासां चैव गुदप्रविष्टशिराणामुपघातेन मूत्रपुरीषवातनिरोधो भवति, निरोधेनाांसि-गुदाकुराः 'हरस' इति लोकोक्तिः क्षुभ्यन्ति-क्षोभं यान्ति, परमपीडाकरं रुधिरं मुश्चन्तीत्यर्थः, भवभावनोक्तकालर्षिवत् पाण्डुरोगश्च भवति ६ ।
तथा 'आउसो.' हे आयुष्मन् ! अस्य जन्तोः पञ्चविंशतिः शिराः 'सिंभधारिणी'त्ति श्लेष्मधारिण्यो भवन्ति,
Page #111
--------------------------------------------------------------------------
________________
१०६ ] तन्दुलौचारिकप्रकोर्णकम् 'पंच०' पञ्चविंशतिः शिराः पित्तधारिण्यः, दश शिराः शुक्रधारिण्यः, 'सत्त सि०' पुरुषस्योक्तप्रकारेण सप्त शिराशतानि भवन्ति, कथम् ?, शरीरेऊर्ध्वगामिन्यः १६० अधोगामिन्यः १६० तियग्गामिन्यः१६० अधोगामिन्यो गुदप्रविष्टाः १६० श्लेष्मधारिण्यः २५ पित्तधारिण्यः २५ शुक्रधारिण्यः १० एवं सर्वाः ७०० शिराः भवन्ति पुरुषाणां शरीर इति । 'तीसू०' पुरुषोक्ताः यास्तास्त्रिंशदूनाः स्त्रियाः भवन्ति, सप्तत्यधिकानि षट् शतानि भवन्तीत्यर्थः ६७०, 'वीसू०' पुरुषोक्ता यास्ताः विंशत्यूनाः पाण्डकस्याशीत्यधिकानि षट् शतानि भवन्तीत्यर्थः ६८०, ७ ।।
अथ शरीरे रुधिरादिमानमाह-'आउसो' हे आयुष्मन् ! अस्य जन्तोः रुधिरस्याढकं भवति, वसाया अर्धाढकं, 'मत्थुलिंगस्से'ति मस्तकभेज्जकस्य फिप्फिसादेर्वा प्रस्थः मूत्रस्याढकं पुरीषस्य प्रस्थः पित्तस्य कुडवः श्लेष्मणः कुडवः शुक्रस्याधकुडवो भवति, एतच्चाढकप्रस्थादिमानं बालकुमारतरुणादीनां 'दो असईओ पसई दो पसईयो य सेइआ होइ चत्तारि सेईया कुलओ चत्तारि कुलओ पत्थो चत्तारि पत्था आढग'मित्यात्मीय २ हस्तेनानेतव्यमिति, 'जं जाहे' यद् रुधिरादिकं यदा दुष्टं भवति तत्तदाऽतिप्रमाणं भवति, अयमाशयःउक्तमानस्य शुक्रशोणितादेहींनाऽऽधिक्यं स्यात्तत्तत्र वातादिदूषितत्वेनावसेयमिति । 'पंच' पञ्चकोष्ठः पुरुषः, पुरुषस्य
Page #112
--------------------------------------------------------------------------
________________
तन्दुलगैचारिकप्रकीर्णकम् [१०७ पश्च कोष्ठकाः भवन्ति, षट्कोष्ठा स्त्री, कोष्ठकस्वरूपं सम्प्रदायादवगन्तव्यमिति, नवश्रोत्रः पुरुषः, तत्र कर्ण २ घ्राणद्वय २ मुख ७ पायू ८ पस्थ ह लक्षणानि इति, एकादशश्रोत्रा स्त्री भवति, पूर्वोक्तानि नव स्तनद्वययुक्तान्येकादश श्रोत्राणि स्त्रीणां भवन्तीत्येतन्मानुषीणामुक्तं, गवादीनां तु चतुःस्तनीनां त्रयोदश १३ शूकर्यादीनामष्टस्तनीनां सप्तदश १७ निर्व्याघाते एवं, व्याघाते पुनरेकस्तन्या अजाया दश १०, त्रिस्तन्याश्व गोर्द्वादशेति । 'पंच' पुरुषस्य पश्च पेसीशतानि भवन्ति ५०० त्रिंशदूनानि स्त्रियाः ४७० विंशत्यूनानि पश्च पेसीशतानि नपुंसकस्य ४८०, ८॥ सूत्रं १६ ॥ ___ उक्तं शरीरस्वरूपं, अथास्यैवासुन्दरत्वं दर्शयन्नाहअभितरंसि कुणिमंजो (जह) परिअत्तेउ बाहिरं कुज्जा। तं असुई द₹णं सयावि जणणी दुगु छिज्जा ॥ ८३ ॥ माणुस्सयं सरीर पूइयमं मंसमुक्कहड्डणं । परिसंठवियं सोहइ अच्छायणगंधमल्लेणं ॥ ८४ ॥
इमं चेव य सरोरं सीसघडी-मेयमन्जमंसडियमत्थुलुंगसोणियवालुडय-चम्मकोस-नासियसिंघाणयधीमलालयं अमणुनगं सीसघडीभंजियं गलंतनयणं कन्नुहगंडतालुयं अवालुयाखिल्लचिकणं चिलिचिलिगं दंतमलमइलं बीभच्छदरिसणिज्जं अंसुलग
Page #113
--------------------------------------------------------------------------
________________
१०८ ] तन्दुलगैचारिकप्रकोर्णकम् बाहुलग-अंगुलीअंगुट्ठग-नहसंधिसंघाय--संधियमिणं बहुरसियागारं नालखंधच्छिराअणेगण्हारु-बहुधमणिसंधिनद्धं पागड उदरकवालं कक्खनिक्खुडं कक्खगकलियं दुरंतं अद्विधमणिसंताणसंतयं सवओ समंता परिसवंतं च रोमकूवेहिं सयं असुई सभावओ परमदुग्गंधि कालिजय-अंतपित्तजरहिययफोप्फिसफेफसपिलिहोदर-गुज्झकुणिम-नवछिड्डधिविधिवंतहिययं दुरहिपित्त-सिंभमुत्तोसहाययणं सव्वओ दुरंतं गुज्झोरुजाणु-जंघापाय-संघायसंधियं असुइ कुणिमगंधि, एवं चिंतिजमाणं बोभत्थदरिसणिज्ज अधुवं अनिययं असासयं सडणपडणविडंसणधम्म पच्छा व पुरा व अवस्स चइयव्वं निच्छयओ सुट्टजाण एवं आइनिहणं एरिसं सचमणुयाणं देह, एस परमत्थओ सभावो ॥ सूत्रं १७॥ ___ 'अभितर०' गाथा, 'अभितरंसी'ति शरीरमध्यप्रदेशे 'जो'त्ति यत् 'कुणिमं' अपवित्रं मांसं वर्तते तन्मांसं 'परियत्तेउत्ति परावय-परावर्त कृत्वा यदि बहिः-वहिर्भागे कुर्यात् तदा तन्मांसं 'असुइ' अशुचि-अपवित्रं दृष्टा स्वका अपि आत्मीया अपि अन्या आस्तां स्वजननी-स्वाम्बा 'दुगु छिन्त्र'त्ति जुगुप्सां कुर्यात्-हा ! किं मयाऽपवित्रं दृष्टमिति ॥१॥ 'माणुस्सयं' गाथा, मानुष्यकं-मनुष्यसम्बन्धि
Page #114
--------------------------------------------------------------------------
________________
तन्दुलगैचारिकप्रकीर्णकम्
[१०९
शरीरं-वपुः 'पूइयमंति पूतिमत् अपवित्रमित्यर्थः, केन ?मांसशुक्रहड्डन, हड्डदेश्यमस्थिवाचीति, 'परिसंठवियंति विभूषितं सत 'सोहह'त्ति शोभते, केन ?-आच्छादनगन्धमाल्येन, तत्राच्छादनं-वस्त्रादि गन्धः-कपूरादिः माल्यंपुष्पमालादि, 'इमं चेव य' इत्यादि गद्यं, इदमेव च मनुजशरीर-वपुः शोषंघटीव मस्तकहड मेदश्व-अस्थिकृत् चतुर्थी धातुरित्यर्थः मज्जा च-शुक्रकरः षष्ठो धातुरित्यर्थं मांसं चपललं तृतीयो धातुरित्यर्थः, अस्थि च-कुल्यं पञ्चमो धातुरित्यर्थः मस्तुलुङ्गश्च-मस्तकस्नेहः शोणितं च-रुधिरं द्वितीयो धातुरित्यर्थः वालुण्डकश्च-अन्तरशरीरावयवविशेषः चर्मकोशश्च-छविकोषः नासिकासिवानश्च-घ्राणमलविशेषः धिङ्मलं च-अन्यदपि शरीरोद्भवं निन्द्यमलं तानि तेषामालयं-गृहमित्यर्थः अमनोज्ञकं-मनोज्ञभाववर्जितं शीर्षघटी-करोटिका तया भञ्जितं-आक्रान्तमित्यर्थः, गलनयनं कर्णोष्ठगण्डतालुकं अवालुया इति लोकोक्त्या अवालुखिल्लश्च खिल इति जनोक्तिः ताभ्यां चिक्कणं-पिच्छलमित्यर्थः 'चिलिचिलिय'मिति चिगचिगायमानं धर्मावस्थादौ दन्तानां मलं दन्तमलं तेन 'महल'त्ति मलिनं-मलीमसमित्यर्थः, बीभत्सं-भयङ्करं दर्शन-आकृतिरवलोकनं वा रोगादिना कृशावस्थायां यस्य वपुषस्तद् वीभत्सदर्शनं, 'अंसलग'त्ति अंसयोः-स्कन्धयोः 'बाहुलग'त्ति बाह्वोः-भुजयोः अगुलीनां-करशाखानां 'अंगुहग'त्ति अङ्गु
Page #115
--------------------------------------------------------------------------
________________
११० ] तन्दुलवैचारिकप्रकोर्णकम् ष्ठयोरगुलयोः नखानां महाराजानां ( करजानां ) ये सन्धयस्तेषां सङ्घातेन-समूहेन सन्धितमिदं वपुः 'बहु' बहुरसिकागारं 'नालखं०' नालेन स्कन्धशिराभिः-अंसधमनीभिः 'अणेगण्हार'त्ति अनेकस्नायुभिः-अस्थिबन्धनशिराभिः बहुधमनिभिः-अनेकशिराभिः सन्धिभिः-अस्थिमेलापकस्थानश्च 'नई'ति नियन्त्रितं प्रकट-सर्वजनदृश्यमानमुदरकपालं-जठरकडहल्लकं यत्र तत्प्रकटोदरकपालं, कक्षैवदोमू लमेव निष्कुटं-कोटरं जीर्णशुष्कवृक्षवद् यत्र तत् कक्षनिष्कुटं कक्षायां गच्छन्तीति कक्षागाः अधिकारात्तद्गतकुत्सितवालास्तैः कलितं-सदा सहितं कक्षागकलितं यद्वा कक्षायां भवाः काक्षिका:-तद्गतकेशलतास्ताभिः कलितं, 'दुरंतंति दुष्टः अन्तो-विनाशः प्रान्तो वा यस्य तद्दुरन्तंदुष्पूर, अस्थिधमन्योः सन्तानेन-परम्परया 'संत'ति व्याप्तं यत्तदस्थिधमनिसन्तानसन्ततं, सर्वतः-सर्वप्रकारैः समन्ततः-सर्वत्र रोमकूपै-रोमरन्धैः परिस्रवत्-गलगलत् सर्वत्र सच्छिद्रघटवत् चशब्दादन्यैरपि नासिकादिरन्धैः परिस्रवत् 'सगं'ति स्वयमेवाशुचि-अपवित्रं 'सभावउ'त्ति स्वभावेन परमदुष्टगन्धीति 'कालिजयअंतपित्तजरहिययफोप्फसफेफसपिलिह'त्ति प्लीहा-गुल्म 'उदर'त्ति जलोदरं गुह्यकुणिमं-मांसं नव छिद्राणि यत्र तत् तथा 'थिविथिवंत'त्ति द्रिगद्रिगायमानं 'हियय'त्ति हृदयं यत्र तत् परमयावत् हृदयं
Page #116
--------------------------------------------------------------------------
________________
तन्दुलौचारिकप्रकीर्णकम् [१११ नव छिद्राणि तु नयनद्वयकर्णद्वयनासिकाद्वयजिह्वाशिश्नापानलक्षणानि 'दुरहि'त्ति दुर्गन्धानां पित्तसिंभमूत्रलक्षणानामौषधानामायतनं-गृहं सर्वोषधायतनं, रोगादावस्मिन् सवौषधप्रक्षेपात , सर्वत्र-सर्वभागे दुष्टोऽन्तो-विनाशः प्रान्तो वा यस्य तत् सर्वतोदुरन्तं, 'गुह्यो०' गुह्योरुजानुजङ्घापादसङ्घातसन्धितं-उपस्थसक्थिनलकीलनलकिनीक्रमणपरस्परमीलनसमूहसीवितं, अशुचिकुणिमस्य-अपवित्रमांसस्य गन्धो यत्र तदशुचिकुणिमगन्धि 'एवं चि.' एवं-पूर्वोक्तप्रकारेण चिन्त्यमानं बीभत्सदर्शनीयं भयङ्कररूपं 'अधुवं अनिययं असासयं' चेति पदत्रयस्य व्याख्या पूर्ववत् , 'सडण०' शटनपतनविध्वंसनधर्म, तत्र शटनं-कुष्ठादिनाऽङ्गुल्यादेः पतनं बाहादेः खड्गच्छेदादिना विध्वंसनं-सर्वथा क्षयः एते धर्माः-स्वभावा यस्य तत्तथा, 'पच्छा व पुरा व अवस्स चइयव्वं'त्ति पूर्ववत् 'निच्छ०' निश्चयतः सुष्ठु भृशं त्वं 'जाणं'त्ति जानीहि एतन्मनुष्यशरीरं 'आइनिहणं'ति आदिनिधनं सादिसान्तमित्यर्थः, ईदृशं पूर्ववर्णितं वक्ष्यमाणं वा सर्वमनुजाना-समस्तमनुष्याणां देहः-शरीरं एषः पूर्वोक्तः शरीरस्य परमार्थतः-तत्त्वतः स्वभावः ॥ सूत्रं १७॥
अथ विशेषतः शरीरादेरशुभत्वं दर्शयतिसुक्कंमि सोणियंमि य संभूओजणणिकुच्छिमज्झंमि। तं चेव अमिज्झरसं नवमासे घुटियं संतो ॥ ८५॥
Page #117
--------------------------------------------------------------------------
________________
११२ ]
तन्दुलवैचारिक प्रकीर्णकम्
जोणीमुहनिप्फिडिओ थणगच्छीरेण वडिओ जाओ । पगईअमिज्झमइओ कह देहो धोइउं सको ? ॥ ६८ ॥ हा असुइसमुप्पन्ना य निग्गया य जेण चैव दारेणं । सत्ता मोहपसत्ता रमंति तत्थेव असुइदारंमि ॥ ८७ ॥
'सुक्कंमि' इत्यादि यावदस्थिमलो तावत् पद्यं, 'सुक्कं०' जननीकुक्षिमध्ये - मातृजठरान्तरे शुक्र-वीर्ये शोणिते - लोहिते चशब्दादेकत्र मिलिते सति प्रथमं सम्भूतः - उत्पन्नस्तदेवामेध्यरसं - विष्ठारसं 'घु' टियं'ति पिवन् सन् नव मासान् यावत् स्थित इति ॥ ८५ ॥
'जोणि०' योनिमुखनिस्फिटितः - स्मरमन्दिरकुण्ड निर्गतः 'थणगं' ति स्तनकक्षीरेण वर्धितः - पयोधरदुग्धेन वृद्धिं गतः, प्रकृत्या अमेध्यमयो जातः, एवंविधो देहः कहं 'धोइउं' ति धौतुं - क्षालयितुं शक्यः १ ॥ ८६ ॥
'हा अ० ' हा इति खेदे अशुचिसमुत्पन्ना - अपवित्रोत्पन्नाः येनैव द्वारेण निर्गताः चशब्दात् यौवनमापन्नाः सत्त्वा जीवाः मोहप्रसक्ताः - विषयरक्ताः - रमन्ति--क्रीडन्ति तत्रैव अशुचिद्वारे छेदोक्तसमुद्रप्रसूतकुमारवदिति ॥ ८७ ॥
एवं शरीराशुचित्वे सति शिष्यः प्रश्नयतिकिह ताव घरकुडीरी कईसहस्सेहिं अपरितंतेहिं । वन्निज्ज असुइबिलं जघणंति सकज्जमूढेहिं ॥ ८८ ॥
Page #118
--------------------------------------------------------------------------
________________
तन्दुलपैचारिकप्रकोर्णकम् [११३ रागेण न जाणंतिय वराया कलमलस्स निडमणं । ताणं परिणंदंति फुल्लं नीलुप्पलवणं व ॥ ८९ ॥ कित्तियमित्तं वन्ने? अमिज्झमइयंमि वचसंघाए। रागो हु न कायव्यो विरागमूले सरीरंमि ॥१०॥ किमिकुलसयसंकिपणे असुइमचुक्खे असासयमसारे । सेयमलपुव्वडंमी निव्वेयं वच्चइ सरोरे दंतमलकण्णगूहग-सिंघाणमले य लालमलबहले। एयारिसे बीभच्छे दुगुणिज्जमि को रागो ? ॥९२।। को सडणपडणविकिरिण-विद्धंसणचयणमरणधम्ममि । देहमि अहीलासो ? कुहियकढिणकट्ठभूयंमि ॥१३॥ कागसुणगाण भक्खे किमिकुलभत्ते य वाहिभत्ते य । देहमिमच्चु(मच्छ)भत्ते सुसाणभत्तंमि को रागो ? ९४ असुईअमिझपुन्नं कुणिमकलेवरकुडि परिसवंति । आगंतुय संठवियं नवच्छिद्दमसासयं जाण (जाणे)।९५। पिच्छसि मुहं सतिलयं सविसेसं रायएण अहरेणं । सकडक्खं सविआरं तरलच्छि जुव्वणित्थीए॥१६॥ पिच्छसि बाहिरमटुं न पिच्छसी उज्झरं कलिमलस्स। मोहेण नच्चयंतो सीसघडीकंजियं पियसि ॥७॥ सीसघडीनिग्गालं जं निट्ठहसि दुगुछसी जं च । तं चेव रागरत्तो मूढो अइमुच्छिओ पियसि ॥९८॥
Page #119
--------------------------------------------------------------------------
________________
११४ ] तन्दुलमैचारिकप्रकोर्णकम् पूइयसीसकवालं पूइयनासं च पूइदेहं च । पूइयछिड्डविछिड्डे पूहयचम्मेण य पिनई ॥ ९९ ।। अंजणगुणसुविसुद्ध पहाणुव्वदृणगुणेहिं सुकुमालं । पुप्फुम्मीसियकेसं जणेइ बालस्स तं रागं ।। १०० ।। जं सोसपूरउत्तिय पुप्फाइं भणंति मंदविन्नाणा । पुप्फाई चिय ताइं सीसस्स पूरयं सुणह ॥ १०१ ।। मेओ वसा य रसिया खेले सिंघाणए य छुभ एवं
(छुभए अ)। अह सोसपूरओ भे नियगसरीरम्मि साहीणो ।१०२।। सा किर दुप्पडिपूरा वच्चकुडी दुप्पया नवच्छिद्दा । उक्कडगंधविलित्ता बालजणो अइमुच्छियं गिडो ।१०३। जं पेमरागरत्तो अवयासेऊण गूढ (थ)मुत्तोलिं। दंतमलचिकणंगं सीसघडीकजिगं पियसि ।।१०४॥ दंतमुसलेसु गहणं गयाण मंसे य ससयमीयाणं । वालेसु य चमरीणं चम्मनहे दीवियाणं च । १०५॥ पूइयकाए य इह चवणमुहे निच्चकालवीसत्थो। आइक्खसु सम्भावं किम्हिऽसि गिडो तुमं मूह !।१०६ दंतावि अकजकरा वालाविव वड्डमाण बीभच्छा। चम्मपि य बीभच्छंभण किं तसितं गओरागं ?।१०७ सिंभे पित्ते मुत्ते गृहमि वसाइ दंतकुडीसु। भणसु किमत्थं तुझं असुइंमि विवडिओरागो १।१०८
तत्या
।
।
Page #120
--------------------------------------------------------------------------
________________
तन्दुलौचारिकप्रकीर्णकम् [ ११५ जंघडियासु ऊरू पहडिया तडिया कडीपिट्ठी। कडियहिवेढियाइं अट्ठारस पिडिअट्ठीणि ॥१०९॥ दो अच्छिअद्वियाई सोलस गीवडिया मुणेयव्वा । पिट्ठीपइडियाओ पारस किल पंसुली हुँति ॥ ११०॥ अडियकढिणे सिरण्हारुबंधणे मंसचम्मलेमि। विट्ठाकोहागारे को वच्चघरोवमे रागो? ॥१११ ॥ जह नाम वचकूवो निच्चं भिणिभिणिभणंतकायकली। किमिएहिं सुलुसुलायइ सोएहि य पूइयं वहइ ॥११२॥ ___'किह ता०' हे पूज्याः ! कथं तावत् गृहकुड्याः स्त्रीदेहस्येत्यर्थः 'अपरितते.' अपरितान्तैः-अश्रान्तैः-परिश्रममगणयद्भिः स्वकार्यमूढः-स्वस्वार्थमौढयगतैः कविसहस्रः 'जघणं'ति स्त्रीकटेरग्रभागं भगरूपमित्यर्थः वण्यते-वचनविस्तरेण विस्तार्यते, किंभूतं जपनं ?-'अशुचिबिल' परमापवित्रं विवरम् , उक्तं च- .
"चर्मखण्डं सदाभिन्नं, अपानोद्गारवासितम् । तत्र मूढाः क्षयं यान्ति, प्राणैरपि धनैरपि ॥१॥"
तत्र प्राणैः सत्यक्यादयः क्षयं गताः धनैम्मिल्लादयः इति ।। ८८ ॥ _ 'रागे.' हे शिष्य ! रागेण-तीव्रकामरागेण न जानन्ति हृदये चशब्दादन्येषां न कथयन्ति वराका:-तपस्विनः कलम
Page #121
--------------------------------------------------------------------------
________________
तन्दुलनैचारिकप्रकीर्णकम् लस्य-अपवित्रमलस्य निर्धमनं खालू इति 'ता णं'ति 'ण' वाक्यालङ्कारे तत्-जघनं 'परिणंदंतित्ति परमविषयासक्ता वर्णयन्ति, कथम् ?-वकार इवार्थे, इवोत्प्रेक्षते, फुल्लं-प्रफुल्लं विकसितमित्यर्थः नीलोत्पलवनं-इन्दीवरकाननम् ॥ ८६ ॥ ___'कित्तिय.' कियन्मात्रं-कियत्प्रमाणं 'वन्नेत्ति वर्णयामि शरीरे-वपुषि, किंभृते ?-अमेध्यं प्रचुरमस्मिन्नित्यमेध्यमये-गूथात्मके इत्यर्थः, वर्चस्कसङ्घाते-परमापवित्रविष्ठासमूहे 'विरागमूले'त्ति विरुद्धो रागः विरागः मनोजराग इत्यर्थः तस्य मूलं-कारणं कामासक्तानामगारवतीरूपदर्शने चन्द्रप्रद्योतनस्येव, यद्वा विगतो-गतो रागो-मन्मथभावो यस्मात्स विरागः वैराग्यमित्यर्थः तस्य मूलं-कारणं, काष्ठश्रेष्ठेरिव (श्रेष्टिन इव) तस्मिन् विरागमूले हु यस्मादेवं तस्माद्रागो न कर्तव्यः, स्थूलभद्रवज्रस्वामिजम्बूस्वाम्यादिवत् ॥९० ॥
'किमि०' कृमिकुलशतसङ्कीर्णे 'असुइमचुक्खे'त्ति अशुचिके-अपवित्रमलव्याप्ते अचुक्षे-अशुद्धे सर्वथा पवित्रीकतु मशक्यत्वात् , अशाश्वते क्षणं क्षणं प्रति विनश्वरत्वात् , असारे--सारवर्जिते 'सेयमलपुव्वडंमिति दुर्गन्धस्वेदमलचिगचिगायमाने, एवं विधे शरीरे हे जीवाः ! यूयं निवेदंवैराग्यं व्रजत-गच्छत, विक्रमयशोनृपस्येवेति॥११॥
Page #122
--------------------------------------------------------------------------
________________
तन्दुलगैचारिकप्रकीर्णकम् [११७ 'दंतम०' दन्तमलकर्णमलगूथकसिंघानमले चशब्दः शरीरगतानेकप्रकारमलग्रहणसूचनार्थः लालामलषहुले एतादृशे बीभत्से-जुगुप्सनीये सर्वथा निन्द्ये वपुषि को रागः ॥१२॥ __को सड०' देहे-शरीरे कः अभिलाष:--वाञ्छा ?, किंभूते १-शटनपतनविकिरणविध्वंसनच्यवनमरणधर्म, तत्र शटनं कुष्ठादिनाऽङ्गुल्यादेः पतनं बाहादेः खड्गच्छेदादिना विकिरणं-विनश्वरत्वं विध्वंसनं-रोगज्वरादिना जर्जरीकरणं च्यवनं-हस्तपादादेर्दैशक्षयः मरणं--सर्वथा क्षयः, पुनः किंभूते ?--कुथितकठिनकाष्ठभूते--विनष्टकर्कशदारुतुल्ये ॥६॥ ___'कागसु०' देहे को रागः १, किंभूते ?--काकश्वानयोः-- घूकारिभषणयोः भक्ष्ये--खाद्य कृमिकुलभक्ते च व्याधिभक्ते च मत्स्यभक्ते च कचिन्मच्चुभत्तेत्ति मृत्युभक्तमिति श्मशानभक्ते ॥ १४॥
_ 'असुइ' अशुचि-सदाऽविशुद्धममेध्यपूर्ण-विष्ठाभूतं कुणिमकलेवरकुडिं--मांसशरीरहड्डयोगृहं 'परिसवंति'त्ति परित्रवत्--सर्वतो गलत् , आगन्तुकसंस्थापितं--मातापित्रोः शोणितपुद्गलेनिष्पादितं नवच्छिद्रं--नवरन्ध्रोपेतमशाश्वतं-अस्थिर एवंविधं वपुस्त्वं जानीहीति ॥ १५॥ ___'पिच्छसि 'जुव्वणित्थीए'त्ति यौवनस्त्रियाः-तरुण्याः मुखं-तुण्डं त्वं पश्यसि नन्दिषेणशिष्य १ अर्हनक २
Page #123
--------------------------------------------------------------------------
________________
११८ ] तन्दुलगैचारिकप्रकीर्णकम् स्थूलभद्रसतीर्थ्यक३वत् , किंभूतं :-सतिलक--सपुण्ड्र सविशेषं--कुकुमकजलादिविशेषसहितं, केन सह ?-रागेण--ताम्बूलादिरागवताऽधरेण--ओष्ठेन सह सकटाक्षं--अर्धवीक्षणसहितं सविकार-भ्र चेष्टासहितं, यथा तपस्विनामपि मन्मथविकारजनक, तरले-चपले काकलोचनवत् अक्षिणी यत्र तत्तरलाक्षि इति ॥६६॥ ___ 'पिच्छ०' एवं त्वं वहिमृष्टं-बहिर्भागमठारितं पश्यसि-- सरागदृष्टयाऽवलोकयसि, न पश्यसि-अन्धवन विलोकयसि 'उजरं'ति मध्यगतं कलिमलं--अपवित्रं यद्वा न पश्यसि कलिमलस्य--अपवित्रस्य 'उज्जरंति निर्जरणं मोहेन--रतिमोहोदयेन नृत्यन्-भूतावेष्टित इव चेष्टां कुर्वन् 'सीसघडीकंजियं पियसित्ति मस्तकघटीरसमपवित्रं पिबसि--पानं करोषि चुम्बनादिप्रकारेणेति ॥ ७॥ _ 'सीस.' मस्तकोद्भवापवित्ररसं यनिष्ठीवयसि--फत्करोषि जुगुप्ससे--कुत्सां करोषीत्यर्थः यच्च त्वं तदेव 'रागरत्तो' विषयासक्तः मूढो--महामोहं गतः अतिमूञ्छितः-तीव्रगृद्धिं गतः पिबसि ॥ ८॥ ___ 'पूइय०' पूतिकशीर्षकपालं--दुर्गन्धिमस्तककपरं पूतिकनासं--अपवित्रनासिकं पूतिदेहं-दुर्गन्धिगात्रं पूतिकच्छिद्रविवृद्धं--अपवित्रलघुविवरवृद्धविवरं पूतिकचर्मणा--अशुभाजिनेन पिनद्धं-नियन्त्रितम् ।। ६8 ।।
Page #124
--------------------------------------------------------------------------
________________
तन्दुलगैचारिक प्रकीर्णकम्
[ ११९
'अंजण' अञ्जनगुणसुविशुद्धं--तत्राञ्जन-लोचने कज्जलं गुणा--नाडकगोफण कराखडिकादयः तैः सुष्ठु विशुद्धं-- अत्यर्थ शोभायमानं स्नानोद्वर्तनगुणैः सुकुमालं तत्र स्नानमनेकधा क्षालनमुद्वर्त्तनं-पिष्टिकादिना मलोत्तारणं गुणाः-धूपनादिप्रकाराः यद्वा स्नानोद्वर्तनाभ्यां गुणास्तैमृदुत्वं गतं, पुष्पोमिश्रितकेशं-अनेककुसुमवासितकुन्तलं-एवं विधं तन्मुखं मस्तकं शरीरं वा बालस्य-मन्मथककशवाणविद्धत्वेन गतसदसद्विवेक(स्य)विकलस्य जनयति-उत्पादयति रागं-मन्मथपारवश्यं येन गुर्वादिकमपि न गणयति, नन्दिषेणाऽऽषाढभूतिमुन्यादिवत् ॥ १०॥ ___'जं सी०' मन्दविज्ञाना मन्मथग्रहग्रथिलीकृताः 'जं'ति यानि पुष्पाणि-कुसुमानि शीर्षपूरक-मस्तकाभरणमिति 'भणंति' कथयन्ति पुष्पाण्येव तानि शीर्षस्य पूरकं शृणुत यूयमिति ॥ १०१॥ ___'मेउव०' मेद:-अस्थिकृत वसा-विस्नसा चशब्दोऽनेकशरीरान्तर्गतावयवग्रहणार्थः रसिका-व्रणाद्युत्पन्ना 'खेले'त्ति कण्ठमुखश्लेष्मा 'सिंघाणए यत्ति नासिकाश्लेष्मा 'एयंति एतन्मेदादिकं 'छुभ'त्ति क्षुपध्वं-मस्तके प्रक्षेपयत अथ शीर्षपूरको 'भे' भवतां निजकशरीरे स्वाधीनः-स्वायत्तोवर्तते ॥१०२॥ __'सा किर०' सा वर्चस्ककुटी-विष्ठाकुटीरिका 'किर'त्ति निश्चयेन दुष्प्रतिपूरा पूरयितुमशक्येत्यर्थः, किंभूता ?-द्विपदा
Page #125
--------------------------------------------------------------------------
________________
१२० ]
तन्दुलवैचारिक प्रकीर्णकम्
नवच्छिद्रा, उत्कटगन्धविलिप्ता - तीव्र दुर्गन्धव्याप्ता, एवंविधा शरीरकुटी वर्त्तते, तां च बालजनो - मूर्खलोकः अतिमृच्छितं यथा स्यात् तथा गृद्धो-लम्पटत्वं गतः ॥ १०३ ॥
कथं गृद्ध इत्याह-- 'जं पेम ० ' यस्मात् प्रेमरागरक्तःकामरागग्रथिलीकृतो लोकः 'अवयासेऊण 'त्ति अवकाश्य-प्रकाश्य-- प्रकटीकृत्येर्थ ः 'गूढमुत्तोलिं'ति अपवित्रं रामाभगं पुंचिह्न वा जुगुप्सनीयं, दन्तानां मल:--पिप्पिका दन्तमलस्तेन सह 'चिक्कणंगं' चिकणाङ्ग --चिगचिगायमानमङ्ग - शरीरमालिङ्गय च शीर्षघटीकाञ्जिकं - कपालकपैरखट्टरसं चुम्बनादिप्रकारेण 'पियसि 'त्ति पिबसि, अतृप्तवत् घुटयसि ॥ १०४ ॥
--
'दंतमु ० ' गजानां दन्तमुशलेषु 'गहणं 'ति ग्रहणं -- आदानं लोकानां वर्त्तते मांस चशब्दात् स्नसाशृङ्गादौ शशकमृगाणां ग्रहणं वर्त्तते, चमरीणां वालेषु ग्रहणं, द्वीपिकानांचित्रकव्याघ्रादीनां चर्मनखेषु ग्रहणं, चशब्दादनेकतिरश्चामवयवग्रहणं वर्त्तते । को भावः १--यथा गजादीनां तिरवां दन्तादिकं सर्वेषां भोगाय भवति तथा मनुष्यावयवो न भोगाय भवति पश्चादतः कथ्यतेऽनेनादौ जिनधर्मो विधेय इति ॥ १०५ ॥
I
'पूइ० ' इह पूतिककाये -- अपवित्रवपुषि च्यवनमुखे - मरणसम्मुखेनित्यकाल विश्वस्तः सदा विश्वासं गतः 'आइक्खसु ० '
M
Page #126
--------------------------------------------------------------------------
________________
तन्दुलगैचारिकप्रकीर्णकम् [ १२१ आख्याहि--कथय सद्भाव-हार्द 'किम्हिऽसित्ति कस्मादसि गृद्धस्त्वं मूढो--मूर्खः, यद्वा हे मूढ !-मूर्ख ब्रह्मदत्तदशमुखादिवत् ।। १०६ ।। ___ 'दंता०' दन्ता अप्यकार्यकराः वाला अपि विवर्धमानाः सर्पवद् बीभत्सा भयङ्कराः चर्मापि बीभत्सं भण-कथय किं 'तसि०'ति तस्मिन् शरीरे 'त'मिति त्वं रागं गतः ॥१०७॥
'सिंभे'त्ति० कफे पित्त-मायुषि मूत्र-प्रस्रवणे गूथेविष्ठायां 'वसाइ'त्ति वसायां स्नसायां 'दंतकुडीसुत्ति हड्डभाजने, यद्वाऽनुस्वारोऽलाक्षणिकः दन्तकुडयां, यद्वा 'दंतकुडीसुत्ति दंष्ट्रासु भण-कथय किमथ तवाशुचारपि वर्धितो रागः ? ।। १०८।
'जंघ.' 'जंघट्टियासु ऊरू'त्ति जवास्थिकयोहरू प्रतिष्ठितो 'पहडिया तट्ठिया कडीपिट्ठी'त्ति अत्रायं पदसम्बन्धः-तयोख्वोः स्थिता तत्स्थिता कटि:-श्रोणिर्भवति, कट्यां प्रतिष्ठिता स्थिता 'पिट्ठी'त्ति पृष्ठिभवति कट्यस्थिवेष्टितान्यष्टादश १८ पृष्ठयस्थीनि भवन्ति शरीरे इति ॥१०॥
'दो अ०' द्वे अक्ष्यस्थिनी भवतः, षोडश ग्रीवास्थीनि ज्ञातव्यानि, पृष्ठिप्रतिष्ठिताः द्वादश किलेति प्रसिद्ध पंशुल्यो भवन्ति ॥ ११ ॥
'अट्टिय.' अस्थिभिः 'कढिणे' कठिनेऽस्थिकठिने
Page #127
--------------------------------------------------------------------------
________________
१२२ ]
तन्दुलवैचारिक प्रकोर्णकम्
•
यद्वा- कठिनान्यस्थिकानि यत्र तत्तथा तस्मिन् शिरास्नसानां लध्वितराणां बन्धनं यत्र तत्तथा तस्मिन, मांसचर्मलेपे विष्ठाकोष्ठागारे - वर्चस्कगृहोपमे कलेवरे हे जीव ! तव को रागः ? ॥ १११ ॥
'जह' यथेति दृष्टान्तोपदर्शने नामेति कोमलामन्त्रणे सम्भावने वा 'वचकूवो 'त्ति वर्चस्ककूपो विष्ठाभृतकूपो भवति, किंभूतः १ - भिणिभिणी'ति शब्द 'भणंत'त्ति भणतांभृशं कथयतां काकानां कलिः - वायसानां सङ्ग्रामो यत्र स भिणिभिणिभणत्काककलिः, कृमिकैः - विष्ठानीलंगुभिः सुलुसुलेत्येवं शब्दं करोतीतिसुलुसुलायते, स्रोतोभिश्व रेल्लकैः पूतिकंपरमदुर्गन्धं वहति - स्रवतीत्यर्थः विष्ठाकूपः, तथेदमपि शरीरं ज्ञातव्यं मृतावस्थायां रोगाद्यवस्थायां वेति ॥ ११२ ॥
अथ शरीरस्य शवावस्थां दर्शयति गाथात्रयेण - उडियनयणं खगमुह विकट्टियं विप्पइन्नबाहुलयं । अंतविकट्टियमालं सोसघडीपागडीघोरं ॥ ११३ ॥ भिणिभिणिभणत सद्दं विसप्पियं सुलुसुचिंतमं सोडं । मिसिमिसिभिसंत किमियं विविधिविधिवितबीभच्छं ॥ पागडियपसुलोयं विगरालं सुक्कसंधिसंघायं । पडियं निच्चेयणयं सरोरमेयारिसं जाण (णे) ॥ ११५ ॥ वच्चाउ असुइतरं नवहिं सोएहिं परिगलंतेहिं । आमगमल्ल गरूवे निव्वेयं वच्चह सरीरे ॥ ११६ ॥
Page #128
--------------------------------------------------------------------------
________________
तन्दुलठौचारिकप्रकीर्णकम् [ १२३ दो हत्था दो पाया सीसं उच्चपियं कबंधमि। कलमलकोट्ठागारं परिवहसि दुयादुयं वच्चं ॥११७ ॥ तं च किर रूववंतं वच्चंत रायमग्गमोइण्णं । परगंधेहिं सुगधय मन्नंतो अप्पणो गंधं ॥ ११८ ॥ पाडलचंपयमल्लिय-अगरुयचन्दणतुरुकवामीसं। गंधं समोयरंतं मन्नतो अप्पणी गधं ॥११९ ॥ सुहवाससुरहिगंधं वायसुहं अगुरुगंधियं अंगं । केसा पहाणसुगंधा कयरो ते अप्पणो गंधो ? ॥१२०॥ अच्छिमलो कन्नमलो खेलो सिंघाणओ य पूओ अ। असुई मुत्तपुरीसो एसो ते अप्पणो गंधो ॥ १२१ ॥
'उद्धि० भिणि० पाग.' उद्धृते-निष्कासिते काकादिभिनयने-लोचने यस्य यस्मिन् यस्माद्वा तदुद्धृतनयनं, खगमुखैः-विहगतुण्डैः 'विकट्टियं ति विकर्तितं-विशेषेण स्थाने स्थाने पाटितं खगमुखविकर्तितं, विप्रकीणों-अवकीणौँ विरलावित्यर्थः 'बाहुलयंति बाहू--प्रवेष्टौ यस्य शवस्य तद् विप्रकीर्णबाहु 'अंतविकटियमालं ति विकर्षितान्त्रमालं शृगालादिभिरिति 'सोसघडीपागडी'त्ति प्रकटया शीर्षघटिकया--तुम्बालिकया घोरं-रौद्रं ।। ११३ ॥
'भिणि.' 'भिणिभिणिभणंत'त्ति धातूनामनेकार्थत्वादुत्पद्यमानः शब्दो यत्र तत् भिणिभिणभणच्छब्दं मक्षिका
Page #129
--------------------------------------------------------------------------
________________
१२४ ] तन्दुलगैचारिकप्रकोर्णकम् दिभिगणगणायमानमित्यर्थः, विसर्पद्-अङ्गादिशिथिलत्वेन विस्तारं व्रजत् 'सुलुसुलिंतमंसोडति सुलुसुलायमानमांसपुटं 'मिसिमिसिमिसंतकिमियंति मिसिमिसित्ति मिसन्तः शब्दं कुर्वन्तः कृमयो यत्र तत् मिसिमिसिमिसत्कृमिक थिविथिविथिविअंतबीभच्छंति छबछबायमानैरन्त्रैर्वीभत्संरौद्रमित्यर्थः ॥ ११४ ॥
'पग.' प्रकटिता:-प्रकटत्वं प्राप्ताः पांशुलिका यत्र तत्प्रकटितपांशुलिकं, विकरालं-भयोत्पादक, शुष्काश्च ताः सन्धयश्च शुष्कसन्धयस्तासां सङ्घातः-समुदायो यत्र तच्छुकसन्धिसङ्घातं, पतितं गर्तादौ निश्चेतनक-चैतन्यविवर्जितं शरीरं-वपुः एतादृशं-पूर्वोक्तधर्मयुक्तं त्वं 'जाण'त्ति जानीहि, 'जाणे'इति पाठे तु निश्चेतनकं शरीरमहमीदृशं जानामीति ॥ ११५॥ __ 'वचाउ.' नवभिः स्रोतोभिः परिगलद्भिः वर्चस्कात्गूथात् अशुचितरं-अपवित्रतमं 'आमगमल्लगरूवेत्ति अपक्कशरावतुल्ये शरीरे निवेदं --वैराग्यं व्रजत, विष्णुश्रोशरीरे विक्रमयशोराजस्येव ॥ ११६ ॥ ___ 'दो हत्था०' द्वे हस्ते द्वे पादे 'सीसं उच्चंपियंति शीर्षमुत्-प्राबल्येन चम्पितं यत्र तच्छी!चम्पितं तस्मिन् , यद्वा--शीषणोत--प्राबल्येन चम्पितं--आक्रमितं यत्तत् तथा
Page #130
--------------------------------------------------------------------------
________________
तन्दुलौचारिकप्रकीर्णकम् [ १२५ तस्मिन् , प्राकृतत्वादनुस्वारः, कलमलकोष्ठागारे एवंविधे कबन्धे 'दुयादुयंति शीघ्र शीघ्र किं वर्चस्कं परिवहसि त्वमिति, अत्र यथायोगं विभक्तिपरिणामो ज्ञय इति ॥११७।। _ 'तं च कि०' च पुनस्तच्छरीरं 'किर'त्ति सम्भावना रूपवत् बजत् राजमार्ग 'ओइन्नति प्राप्तं, तत्र परगन्धैःपाटलचम्पकादिभिः सुगन्धकं जातं, तत्र च त्वमात्मनो गन्धं 'मन्नतो'त्ति जानन हर्षेयसीति ॥ ११८ ॥
परगन्धं दर्शयति-'पाड' पाटलचम्पकमल्लिकाऽगुरुकचन्दनतुरुष्कमिश्रं वा-अथवा मिश्रं-संयोगोत्पन्नं यक्षकदमादिकं गंधं कस्तूर्यादिकं किं भूतं ?-'समोयरंत'ति सर्वतो विस्तरत् , एवंविधं परगन्धमात्मनो गन्धमिति 'मन्नतो'त्ति जानन् हषयसीति ॥ ११६ ॥ ___ 'सुहवा०' शुभवासैः-सुन्दरचूर्णैः सुरभिगन्धो-सुष्ठुगन्धो यत्र तत् शुभवाससुरभिगन्धं वातैः शीतलादिभिः सुखं शुभं वा यत्र तत् वातसुखं, अगुरुगन्धो धूपनादिप्रकारेण जातोऽस्येति अगुरुगन्धि, तत् एवं विधं अङ्ग-गानं वर्तते 'केसा ण्हाणसुगंध'त्ति ये च केशा:-कचास्ते स्नानेनसवनेन सुगन्धा वर्तन्ते, अथ कथय त्वं कतरः-कतमस्ते-तव आत्मनो गन्ध इति १ ॥ १२०॥
आत्मगन्धं दर्शयति यथा-'अच्छि.' अचिमलो-दूषि
Page #131
--------------------------------------------------------------------------
________________
१२६ ] तन्दुलगैचारिकप्रकोर्णकम् कादिः कर्णमलः श्लेष्मा-कण्ठमुखश्लेष्मा 'सिंघाणउत्ति नासिकाश्लेष्मा चशब्दादन्योऽपि जिह्वामलगुह्यमलकक्षामलादिः, किंभूतः ?-'पूईओ य'त्ति पूतिको-दुर्गन्धस्तथाऽशुचिसर्वप्रकारैरशुभं मूत्रपुरीषं-प्रस्रावगूथं एषः-अनन्तरोक्तस्ते-तवात्मनो गन्धः ॥ १२१ ॥
अथ वैराग्योत्पादनार्थ स्त्रीचरित्रं दर्शयति, यथा
जाओ चिय इमाओ इत्थियाओ अणेगेहिं कइवरसहस्सेहिं विविहपासपडिबद्धेहिं कामरागमोहहिं वनियाओ ताओऽवि एरिसाओ, तंजहा-पगइविसमाओ ? (पियरुसणाओ कतिपयइ-चडुप्परुन्नातो अवकहसिय-भासियविलासवीसंमभूयाओ अविणयवातुलीउ मोहमहावत्तिणीओ विसमाओ) १ पियवयणवल्लरीओ २ कइयवपेमगिरितडीओ ३ अवराहसहस्सघरणीओ ४ पभवो सोगस्स ५ विणासो बलस्स ६ सूणा पुरिसाणं ७ नासो लजाए ८ संकरो अविणयस्स ९निलयो नियडीणं १० खाणी वइरस्स ११ सरीरं सोगस्स १२ भेओ मजायाणं १३ आसाओ रागस्स १४ निलओ दुचरियाण १५ माईए संमोहो १६ खलणा नाणस्स १७ चलणं सोलस्स १८ विग्यो धम्मस्स १९ अरी साहूणं २० ।
दूसणं आयारपत्ताणं २१ आरामो कम्मरयस्स
Page #132
--------------------------------------------------------------------------
________________
तन्दुलगैचारिकप्रकीर्णकम्
[१२७
२२ फलिहो मुखमग्गस्स २३ भवणं दरिदस्स २४, अवि याओ इमाओ आसीविसो विव कुवियाओ २५ मत्तगओ विव मयणपरवसाओ २६ वग्घी विव दुहृहिययाओ २७ तणच्छन्नकूवोविव अप्पगासहिययाभो २८ मायाकारओ विव उवयारसयाबंधणपउत्तीओ २९ आयरियसविधपिव बहुगिज्झसब्भावाओ ३० फुफुयाविव अंतोदहणसीलाओ ३१ नग्गयमग्गो विव अणवडियचित्ताओ ३२ अंतो दुहवणो विव कुहियहिययाओ ३३ किण्हसप्पोविव अविस्ससणिजाओ ३४ संघारोविव छन्नमायाओ ३५ संज्झन्भरागो विव मुहुत्तरागाओ ३६ समुद्दवीचि विव चलस्सभावाओ ३७ मच्छो विव दुप्परियत्तणसीलाओ ३८ वानरो विव चलचित्ताओ ३९ मच्चूविव निव्विसेसाओ ४०।
कालो विव निरणुकंपाओ ४१ वरुणो विव पासहत्थाओ ४२ सलिलमिव निन्नगामिणीओ४३ किवणी विव उत्ताणहत्थाओ ४४ नरओ विव उत्तासणिजाओ ४५ खरो विव दुस्सीलाओ ४६ दुट्ठस्सो विव हुद्दमाओ ४७ बालो इव मुहुत्तहिययाओ ४८ अंधपारमिव दुप्पवेसाओ ४९ विसवल्लीविव अणल्लियणिजाओ ५० दुग्गाहा इव वापी अणवगाहाओ५१
Page #133
--------------------------------------------------------------------------
________________
१२८ ] तन्दुलगैचारिकप्रकोर्णकम् ठाणभट्ठो विव इस्सरो अप्पसंसणिज्जाओ ५२ किंपाग. फलमिव मुहमहुराओ ५३ रित्तमुट्ठी विव बाललोभणिज्जाओ५४ मंसपेसीगहणमिव सोवद्दवाओ ५५ जलियचुडिलो विव अमुच्चमाणदहणसीलाओ ५६ अरिहमिव दुल्लंघणिज्जाओ ५७ कूडकरिसावणो विव कालविसंवायणसीलाओ ५८ चंडसीलो विव दुक्खरक्खियाओ ५९ अइविसाओ ६० ।
दुगुछियाओ ६१ दुरुवचाराओ ६२ अगंभीराओ ६३ अविस्ससणिजाओ ६४ अणवत्थियाओ ६५ दुक्खरक्खियाओ ६६ दुक्खपालियाओ ६७ अरइकराओ ६८ कक्कसाओ ६९ दढवेराओ ७. स्वसोहग्गमओमत्ताओ ७१ भुयगगइकुडिलहिययाओ ७२ कंतारगइट्ठाणभूयाओ ७३ कुलसयणमित्तभेयणकारिकाओ ७४ परदोसपरगासियाओ ७५ कयग्याओ ७६ बलसोहियाओ ७७ एगंतहरणकोलाओ ७८ चंचलाओ ७९ जोह (जाइय) (जच) भंडोवरागो विव मुहरागविरागाओ ८० ।
अवियाइं ताओ अंतरं गभंगसय ८१ अरज्जुओ पासो ८२ अदारुया अडवी ८३ अणालस्स निलओ ८४ अगइक्खा वेयरणी ८५ अणामिओ वाही ८६ अविओगो विप्पलाओ ८७ अरु उवसगो ८८ रहवंतो
Page #134
--------------------------------------------------------------------------
________________
तन्दुलगैचारिक प्रकोणकम् [ १२६ चित्तविभमो ८९ सव्वंगओ दाहो ९०, अणभया (अप्पसुया) वजासणी ९१ असलिलप्पवाहो ९२ समुह(ड)रओ ९३ । १। ___ 'जाओ चिय इमाओ' इत आरभ्य 'असिन्ध छिजिउंजे' इति पर्यन्तं गद्यं, या एव इमाः-वक्ष्यमाणाः स्त्रियः अनेकः कविवरसहस्रः विविधपाशप्रतिबद्धैः कामरागमोहै:-मन्मथरागमूढः ‘वनियाउ'त्ति वर्णिताः शृङ्गारादिवर्णनप्रकारेणेति 'ताओवित्ति ता अपि ईदृश्यः-वक्ष्यमाणस्वरूपा ज्ञातव्याः, तद्यथा-'पगाविसमाओ'त्ति प्रकृत्या-स्वभावेन विषमा-चक्रभावयुक्ताः, आवश्यकोक्तपतिमारिकादिवत् १"पिय' प्रियवचनवनय:-मिष्टवाणीमायः ज्ञातोकजिनपालितजिनरक्षितोपसर्गकारिणीरत्नदीपदेवीवत् २'कइ.' कैतवप्रेमगिरिनद्यः, कुशिष्यकूलवालुकपातिकामागधिकागणिकावत् ३ 'अवरा०' अपराधसहस्त्रगृहरूपाः, ब्रह्मदत्तमातृचुलनीवत् ४ 'पभवो०' अयं स्त्रीरूपो वस्तुस्वभावः प्रभव:-उत्पत्तिस्थानं, कस्य ?-शोकस्य, सीतागपने रामस्येव ५।
"विणा०' विनाशो वलस्य-पुरुषवलस्य, क्षयहेतुत्वाद् ; उक्तश्च"दर्शने हरते चित्तं, स्पर्शने हरते पलम् । सङ्गामे हरते वीर्य, नारी प्रत्यक्षराक्षसी ॥१॥"
Page #135
--------------------------------------------------------------------------
________________
१३० ] तन्दुलौचारिकप्रकोर्णकम्
यद्वा-विनाशः-क्षयः, कस्य ?-बलस्य-सैन्यस्य कूणिकस्त्रीपद्मावतीवत् ६ 'सूणा०' पुरुषाणां शुना-बधस्थानं सूरीकान्ताराज्ञीवत् ७ नाशो लजायाः, लज्जारहितत्वात् , लक्ष्मणप्रार्थनकारिकासूर्पणखावत् , यद्वा लज्जानाशः अस्याः सङ्ग पुरुषस्य लज्जानाशो भवति, गोविन्दद्विजपुत्रवत् , यद्वा नाश:-क्षयः 'लज्जाए'त्ति लज्जायाः-संयमस्याषाढभूतियतिचारित्ररत्नलुण्टिकानटपुत्रिकावत् ८ 'संक०' शंकर:-अवकरः उकरडो इति जनोक्तिः , कस्य ?-अविनयस्य, श्वेतागुल्यादिपुरुषाणां भार्यावत् ह 'निल.' निलयो-गृहं, कासां १-निकृतीनां--आन्तरदम्भानामित्यर्थः, चण्डप्रद्योतप्रेषिताभयकुमारवश्चिकावेश्यावत् १० । ___ 'खणी०'ति खनिः--आकरः, कस्य ?-वैरस्य, जमदग्नितापसस्त्रीरेणुकावत् ११ शरीरं शोकस्य वीरककान्दविकस्त्रीवनमालावत् १२ भेदो-नाशः मर्यादायाः-कुलरूपायाः श्रीपतिश्रेष्ठिपुत्रीवद यद्वा मर्यादायाः संयमलक्षणायाः विनाशः, आर्द्रकुमारसंयमस्य आर्द्रकुमारपूर्वभवस्त्रीवत् १३ 'आसाउ०'त्ति आशा-वाञ्छा रागस्य-कामरागस्य तद्वेतुकत्वात् , यद्वा आश्रयः--स्थानं रागस्य, उपलक्षणत्वात् द्वेषस्यापि, आपत्वादाकारः, यद्वा आ--ईषदपि अ इति निस्वादः आ अस्वादः, कस्य १--रागस्येति-धर्मरागस्य १४ 'निल.' निलयो--गेहं, केषां ?--दुश्चरित्राणां भूयङ्गमचौरभगिनीवीरमतीवत् १५ ।
Page #136
--------------------------------------------------------------------------
________________
तन्दुलचारिक प्रकोर्णकम्
[ १३१
'माई ० ' मातृकायाः समूहः कमल श्रेष्ठसुतापद्मिनीवत् १६ 'ख०' स्खलना -- खण्डना ज्ञानस्य - श्रुतज्ञानादेः, उपलक्षणाचारित्रादेः रण्डा कुरण्डामुण्डिकादिबहुप्रसङ्ग तदभावस्वाद कक्षुल्लकवत् १७ 'चल०' चलनं शीलस्य -- ब्रह्मव्रतस्य, ब्रह्मचारिणां तस्याः सङ्ग तन्न तिष्ठतीतिभावः १८ ' विग्घो० 'त्ति विघ्नः -- अन्तरायः धर्मस्य - श्रुतचारित्रादेः १६ 'अरि०' अरिःनिर्दयो रिपुः, के -- साधूनां - मोक्षपथसाधकानां चारित्रप्राणविनाशहेतुत्वात् महानरककारागृहप्रक्षेपकत्वाच फूलवालुकस्य मागधिका वेश्यावत् २० ।
'दूष' दूषणं- कलङ्कः, केषां ! -- आया० ' ब्रह्मव्रताद्याचारोपपन्नानां २१ आरामः -- कृत्रिमवनं, कस्य १--कर्मरजसः - कर्मपरागस्य, यद्वाकर्म च - निविड मोहनीयादि रथ- कामः चव - चौरः कर्मरचं तस्यारामो - वाटिका २२ 'फलिहो'त्ति अर्गला यद्वा झंपकः मोक्षमार्गस्य - शिवपथस्य २३ भवनं -- गृहं दारिद्रयस्य कृतपुण्यका श्रितवेश्यावत् २४ 'अवि याओ इमाओ'त्ति अपि च इमा - वक्ष्यमाणाः स्त्रियः एवंविधाः भवन्ति, 'आसीविसो विव कु०' वियशब्दो इवार्थे, आशीविषवत् - दंष्ट्राविषभुजङ्गमवत् कुषिताः -- कोपं गताः भवन्ति २५ ।
मत्तगज-- उन्मत्तमतंगज इव मदनपरवशा मन्मथविह्वला भवन्ति, अभयाराज्ञीवत् २६ ' वग्घी ० ' व्याघ्रीवत् दुष्टह
Page #137
--------------------------------------------------------------------------
________________
१३२ ] तन्दुलौचारिकप्रकोर्णकम् दया:--दुष्टचित्ताः, पालगोपालापरमातामहालक्ष्मीवत् २७ 'तण०' तृणछन्नकूप इव--तृणसमूहाच्छादितान्धुवत् अप्रकाशहदयाः, शतकश्रावकमारवतीवत् २८ 'माया' मायाकारक इव--परवश्चकमृगादिबन्धक इवोपचारशतेन बन्धनशतप्रयोक्न्यः, तत्रोपचारशतानि--औपचारिकवचनचेष्टादिशतानि बन्धनानि रज्जुस्नेहादिबन्धनशतानीव तेषां 'पउत्तीउ' त्ति-कर्व्यः २६ 'आयरि०' अत्रापि विवशब्द इवाथै, आचार्यसविधमित्र--अनुयोगकृत्समीपमिव बहुभिः-अनेकप्रकारैरनेकपुरुपैर्वा ग्राह्यः--ग्रहीतुं शक्यः यद्वाऽऽत्वात् 'अगिझु'त्ति अग्राह्यः सर्वथा ग्रहीतुमशक्यः सद्भाव:--आन्तरचित्ताभिप्रायो यासां ताः बहुग्राह्यसद्भावाः बहुअग्राह्यसद्भावा वा ३० । ___'फुफु' फुफुका-करीषाग्निः कोउ इतिजनोक्तिस्तद्वत अन्तो दहनशीलाः पुरुषाणामन्तो दुःखाग्निज्वालनात , उक्तश्च--
"पुत्रश्च मूखों विधवा च कन्या, शठं च मित्रं चपलं कलत्रम् । विलासकालेऽपि दरिद्रता च, विनाऽग्निना पश्च दहन्ति देहम् । १॥" ३१ ॥ 'नग्ग' विषमपर्वतमार्गवत् अनवस्थितचित्ताः नैकत्रस्थापितान्तःकरणा इत्यर्थः, अनङ्ग सेनसुवर्णकारजीवस्त्रीवत् , यद्वा नग्नकमार्गवत्--जिनकल्पिपन्थवत् नैकत्रचित्ताः यद्वा नग्नकमार्गवत्--भूतावेष्टिताचारवत् नैकत्रचित्ताः ३२
Page #138
--------------------------------------------------------------------------
________________
तन्दुलगैचारिकप्रकीर्णकम् [१३३ 'अंतोदु.' अन्तर्दुष्टवणवत् कुथितहृदयाः, तिलभटोन्मसरामावत् ३३ 'किण्ह.' कृष्णसर्पवत् 'अवि०' विश्वासं कत्तुं मयोग्या इत्यर्थ ३४ 'संघा०' संहारवत्-बहुजन्तुचयवत 'छन्नमाया०' प्रच्छन्नमातृकाः ३५ 'संश' सन्ध्याभ्ररागवत मुहूत्तरागाः तथाविधदुष्टवेश्यावत् ३६ 'समुद्द०' समुद्रवीचिवत-सागरतरङ्गवत् चलस्वभावा:-चश्चलस्वाभिप्रायाः ३७ 'मच्छो' मत्स्यवत् दुष्परिवर्तनशीलाः महता कष्टेन परिवर्तनं-पश्चाद् वालयितुं शीलं-स्वभावो यासा तास्तथा ३८ 'वान' वानरवत् चलचित्ताः-चञ्चलाभिप्रायाः ३६ 'मच्चुवि०' मृत्युवत्-मरणवत् निर्विशेषाः-विशेषवर्जिताः ४० ।
'कालो ति दुर्भिक्षकालः एकान्तदुष्षमाकालो वा यद्वा लोकोक्तौ दुष्टसर्पः तद्वनिरनुकम्पा:-दयांशवर्जिताः, कीर्तिधरराजभार्यासुकोसलजननीवत् ४१ 'वरु०' वरुणवत् पाशहस्ताः पुरुषाणामालिङ्गनादिभिः कामपाशबन्धनहेतुहस्तत्वात ४२ 'सलिल.' सलिलमिव-जलमिव प्रायो नीचगामिन्यः स्वकान्तपनदीप्रक्षेपिकाधमपङ्गुकामुकीराज्ञीवत् ४३ 'किव०' कृपणवत् उत्तानहस्ताः सर्वेभ्यो मातापितृबन्धुकुटुम्बादिभ्यो विवाहादावादानहेतुत्वात् ४४ 'नरउ०' नरकवत उत्त्रासनीयाः, दुष्टकमेकारित्वात् महाभयङ्कराः लक्षणासाध्वीजीववेश्यादासीघातिकाकुलपुत्रभावित ४५।
'खरो०' खरवत्-विष्ठाभक्षकगर्दभवत् दुःशीला:-दुष्टा
Page #139
--------------------------------------------------------------------------
________________
१३४ ] तन्दुलचारिकप्रकीर्णकम् चाराः, निर्लज्जत्वेन यत्र तत्र ग्रामनगरारण्यमार्गक्षेत्रगृहोपा. श्रयचैत्यगृहग वाटिकादौ पुरुषाणां वाञ्छाकारित्वात् , तथाविधवेश्यादुष्टदासीरण्डिकामुण्डिकादीनामिव ४६ 'दुट्ट. स्सो०' दुष्टाश्ववत्-कुलक्षणघोटकवत् दुर्दमाः सर्वप्रकारनिर्लज्जीकृताः, अपि-पुनः पुरुषसंयोगे स्वकामाभिप्रायकपणहेतुत्वात् ४७ 'घालो' बालवत्-शिशुवत् मुहूर्त्तहृदयाः, मुहूर्तानन्तरं प्रायोऽन्यत्र रागधारकत्वात् , कपिलब्राह्मणासक्तदासीवत् ४८ 'अंधका.' कृष्णभूतेष्टादिभवमन्धकार अरुणवरसमुद्रोद्भवतमस्कायं वा तद्वद् दुष्प्रवेशा मायामहान्धकारगहनत्वेन देवानामपि दुष्प्रवेशत्वात् ४६ 'विस' विषवल्लीवत्-हालाहल विषलतावत् 'अण' अनाश्रयणीयाःसर्वथा सङ्गादिकत्तु मयोग्याः, तत्कालप्राणप्रयाणहेतुत्वात् , पर्वतकराज्ञो नंदपुत्रीविषकन्यावत् ५० ।। ___ 'दुट्ठ०' दुष्टग्राहा-निदयमहामकरादिजलजन्तुसेवितवापीवत् अनवगाह्याः-महता कष्टेनापि अप्रवेशयोग्याः सुदर्शनश्रेष्ठिवत् ५१ 'ठाण.' स्थानभ्रष्टः ईश्वरो-ग्रामनगरादिनायकस्तद्वत् यद्वा स्थानं-चारित्रगुरुकुलवासादिकं तस्मात् भ्रष्टः ईश्वरः-चारित्रनायकः साधुरित्यर्थः तद्वत् , यद्वा स्थानंसिद्धान्तव्याख्यानरूपं तस्मात् भ्रष्टः, उत्सूत्रप्ररूपणेन, ईश्वरोगणनायक आचार्य इत्यर्थः तद्वत् , यद्वा स्थानम्रष्टो-दुष्टाचारे रक्त इत्यर्थः, ईश्वरः- सत्यकीविद्याधरस्तद्वत् , अप्रशं
Page #140
--------------------------------------------------------------------------
________________
तन्दुलचारिकप्रकोर्णकम् [१३५ सनीयाः-साधुजनैः प्रशंसां कत्तुं योग्या नेत्यर्थः ५२ 'किंपाग.' किंपाकफलमिव-विषवृक्षफलमित्र मुखे-आदौ मधुराः महाकामरसोत्पादकाः परं पश्चाद्विपाकदारुणाः ब्रह्मदत्तचक्रिवत् ५३ 'रित्तमुट्ठो' रिक्तमुष्टिवत् पोलकमुष्टिवत् बाललोभनीया:-अव्यक्तजनभोलनयोग्याः वल्कलचीरितापसवत् ५४ 'मंस.' मांसपेसीग्रहणमिव सोपद्रवाः, यथा केनापि सामान्यपक्षिणा कुतश्चित्स्थानात् मांसपेसी प्राप्ता तस्यान्यदुष्टपक्षिकृताः अनेके शरीरपीडाकारिण उपद्रवा भवन्ति तथा रामाग्रहणेऽनेके इहमवे परभवे च दारुणा उपद्रवा जायन्ते, यद्वा यथा मत्स्यानां मांसपेसीग्रहणं सोपद्रवं तथा नराणामपि स्त्रीग्रहणमित्यर्थः ५५ । ___'जलि.' अमुश्चन्ती-अत्यज्यमाना 'जलियचुडिलीविव' प्रदीप्ततृणपूलिकेव 'दहनसीला' ज्वालनस्वभाका ५६ 'अरि०' अरिष्ठमिव निविडपापमिव दुर्लन्नीयाः ५७ 'कूड०' कूटकार्षापण इव असत्यनाण कविशेष इव कालविसंवादनशीला:-कालविघटनस्वभावाः अकालचारिण्य इत्यर्थः ५८ 'चंड०' चण्डशील इव-तीवकोपीव दुःखरक्षिताः ५६ 'अतिविसाउ'त्ति अतिविषादाः दारुणविषादहेतुत्वात् , यद्वा 'अतीति अतिक्रान्तो गतोऽकार्यकरणे विषादः-खेदो यासां तास्त था, यद्वा अतीति-भृशं विषं अतिविषं अतिविष आसमन्तात् ददति पुरुषाणां सूरीकान्तावत् . यास्ताः अति
Page #141
--------------------------------------------------------------------------
________________
१३६ ] तन्दुलनेचारिकप्रकार्णकम् विषादाः, यद्वा अतीति भृशं 'वी'ति नानाविधः स्वादोविषयलाम्पट्य यासां ता अतिविस्वादाः, अथवा अतिविषयातप्रबलपञ्चेन्द्रियलाम्पट्यात् षष्ठीं नरकभूमि यावत् सुसढमामृवत् गच्छन्ति यास्ता अतिविषयगाः, प्राकृतत्वाद्यकारलोपे सन्धिः, यद्वा स्वेन्द्रिय विषयाप्राप्तौ अतिविषादः-तीव्रखेदो यासां ताः अतिविषादाः, यद्वा अतिकोपात् अतिविषं-तीव्रविषमदन्ति-भक्षयन्तीति अतिविषादा इति, यद्वा अतिवृषतीनं पुण्यं येषां ते अतिवृषा-मुनयस्तेषामा--समन्तात् वसत्यन्तो बहिश्च 'कायते' यमायंते यम इवाचरंति चारित्रप्राणकर्षणत्वेन यास्ता अतिवृषाकाः, यद्वा--'कायंति' अनयन्ति समितिगृहज्वालनेन यास्ता अतिवृषाकाः, यद्वा-लोकानामतिवृषे-तीव्रपुण्यथने आ-भृशं चायंति--चौर इवाचरन्ति यास्ता अतिवृषाचाः ६० । ___ 'दुगु० जुगुप्सनीया जुगुप्सां कत्तु योग्याः मुनीनां ६१ 'दुरु०' दुरुपचाराः दुष्टोपचारा-दुष्टोपचारान्वितवचनादिविस्तारो यासां तास्तथा ६२ अगंभीराः--गांभीर्यादिगुणरहिताः ६३ 'अवि.' अविश्वसनीया विश्रम्भं कत्तुं योग्या न ६४ 'अण.' अनवस्थिता, नैकस्मिन् पुरुषे तिष्ठन्तीत्यर्थः ६५ दुःखरक्षिताः-कष्टेन रचणयोग्या यौवनावस्थायाम ६६ दुःखपालिता-दुःखेन पालयितु शक्याः बालावस्थायाम् ६७ अरतिकरा:-उद्वेगजनकाः ६८ कर्कशाः-इह परत्र च कर्कशदुः
Page #142
--------------------------------------------------------------------------
________________
तन्दुलनैचारिकप्रकीर्णकम् [ १३७ खोत्पादकत्वात् ६६ दृढवैराः-इह परत्र च दारुणवैरकारणत्वात् ७०।
रूपसौभाग्यमदोन्मत्ताः, तत्र रूप-चार्वाकृतिः सौभाग्यंस्वकीर्तिश्रवणादिरूपं मदो-मन्मथजगर्वः ७१ 'भु०' भुजगगतिवत् कुटिलहृदयाः ७२ 'कंता०' कान्तारगतिस्थानभूताः कान्तारे-दुष्टश्वापदाकुले महारण्ये गतिश्च-एकाकित्वेन गमनं स्थानं च-एकाकित्वेन वसनं तयोभूताः-तुल्याः, दारुणमहाभयोत्पादकत्वात् ७३ 'कुल.' कुलस्वजनमित्रभेदनकारिकाः-वंशज्ञातिसुहृद्विनाशजनिकाः ७४ 'पर०' परदोषप्रकाशिका:--अन्यदोषप्रकटकारिकाः ७५।
'कय०' कृतं वस्त्राभरणपात्रादि प्रदत्तं घ्नन्ति--सर्वथा नाशंयन्तीत्येवंशीलाः कृतघ्नाः ७६ 'पलसों०' बलं-- पुरुषवीर्य प्रति सङ्गऽसङ्ग वा शोधयन्ति-गालयन्तीत्येवंशीलाः बलशोधिकाः, यद्वा बलेन-स्वसामर्थ्यलक्षणेन निशादौ जारपुरुषादीनां शोधिका:- तच्छुद्धिकारिकाः बलशोधिकाः यद्वा ववयो रलयोरैक्यात वरशोधिकाः स्वेच्छया पाणिग्रहणकारित्वात् धम्मिल्लस्त्रीवृन्दवत् ७७ 'एकं.' एकान्ते-विजने हरणं नेतन्यपुरुषाणां विषयार्थमेकान्तहरणं यद्वा एकान्ते-दूरग्रामनगरदेशादौ स्वकुटुम्बादिजनरहिते हरणंतत्र पुरुषाणां विषयार्थ लावा गमनमित्यर्थः, तत्र कोला:--
Page #143
--------------------------------------------------------------------------
________________
१३८ ] तन्दुलगैचारिकप्रकोणकम् वनशूकरतुल्याः, यथा शूकरः कमपि सारं कन्दादिकं भक्ष्य प्राप्य विजने गत्वा भक्षयति तथेमाः ७८ चञ्चलाः-- चपलाः ७६ "जोइभंडोवरागो विव मुहरागविरागाओ'त्ति ज्योतिर्भाण्डोपरागवत्--अग्निभाजनसमीपरागवत् मुखरागविरागाः यथाऽग्निभाजनसमीपं मुखं रागवत् भवति अन्ते विरागं तथेमाः यद्वा 'जोइभंडो विव रागाओत्ति०' पाठे तु ज्योतिर्भाण्डस्येवोपरागाः, यथा ज्योति
भण्डं--अग्निभाजनं उप-समीपे रागवत् भवति तथैमा वस्त्रादिभिरुप--समीपे रागवत्यो भवन्तीत्यर्थः ८० ।
'अवि याइंति.' अपिचेत्यभ्युच्चये 'आई'ति वाक्यालङ्कारे 'ताओ' ताः स्त्रियः 'अंतरं' अन्तरङ्गभङ्गशतं--अभ्यन्तरविघटनशतमस्याः पक्षपाते पुरुषस्य परस्परं मैच्यादिविनाशहेतुत्वात् , यद्वा अन्तः-मध्ये 'रंग'ति पुरुषाणां ब्रह्मव्रतचारित्रादिरागस्तस्य भङ्गशतं तस्य विघ्नहेतुत्वात् ८१ अरज्जुकः पाशः रज्जुकं विना बन्धनमित्यर्थः ८२ 'अदारुय'त्ति अदारुका-काष्ठादिरहिता अटवी-कान्तारं, यथा
१. 'जाइअभंडोवगारोविव मुहरागविरागाओ' इत्यपि पाठः व्याख्या
च तत्र-जात्यभाण्डोपकारवत् मुखरागविरागाः यथा जातिभाण्डस्य उपकारावसरे स्तुतिकरणरूपो मुखरागो भवति अन्तश्च विरागो-रागाभावः एवं स्त्रीजनस्यापीतिभावः, युक्तश्वायं पाठः ।
Page #144
--------------------------------------------------------------------------
________________
तन्दुलवैचारिक प्रकीर्णकम्
[ १३६
अदारुकाऽटवी मृगतृष्णाहेतुर्भवति तथेमाः यद्वा काष्ठादिरहिताऽटवी कदापि न ज्वलति तथेमाः पापं कृत्वा न ज्वलन्ति, न पश्चात्तापं कुर्वन्तीत्यर्थः, वृषभकलङ्कदात्री श्रावकभार्यावत् ८३ 'अणाल०' न आलस्यं - अनुत्साहोऽनालस्यं तस्य निलयः, अकार्यादौ सादरं प्रवृत्तिहेतुत्वात् ८४ 'अइक्ख०' ईच दर्शनाङ्कनयो' रितिवचनात् अनीक्ष्यवैतरणी - अदृश्यवैतरणी परमाधार्मिकविकुर्वितनरकनदी तत्सङ्ग े तदवाप्तिहेतुत्वात्, अतीक्ष्णवतरणी वा ८५ ।
'अणा०' अनामिको -- नामरहितो व्याधिः -- असाध्य रोगः इह परत्र च तत्कारणत्वात् ८६ 'अविओ०' न विद्यते वियोग:-- पुत्रमित्रादिविरहो यत्र सः अवियोगः एवंविधो विप्रलापः--परिदेवनं ८७ 'अरु० ' अरुक्-- रोगरहितः उपसर्गः, यद्वाऽऽर्षत्वाद् वकारलोपे अरूपो - रूपरहितः उपसर्गः - उपपातः ८८ 'रह' रतिः -- कामप्रिया विद्यते अस्येति रतिमान् कन्दपोऽयमिति चित्तभ्रमः चित्तभ्रमकारणत्वात्, यद्वा रतिमान् - सुखदायी मनोभ्रमो -- मनोविकारः यह 'सव्वंग ०' सर्वाङ्ग:सर्वेशरीरव्यापी दाहः ६० ।
'अणभया वज्जासणी'ति अनभ्रका - अभ्रकरहिता वज्राशनिः -- विद्युत्, यद्वा इयं स्त्री 'असणी 'त्ति अशनि:विद्युत्, किंभूता १--अनभ्रका - - आकाशरहिता मेघरहिता वा,
-
Page #145
--------------------------------------------------------------------------
________________
१४० ]
तन्दुलगैचारिकप्रकीर्णकम्
पुनः किंभूता ?--वज्रा-वज्रतुल्येत्यर्थः, दारुणविपाकहेतुत्वात् , 'अपसूया वजासणी'ति पाठे अप्रसूता--अपत्यजन्मरहिता वज्जेति वर्या-सुन्दराकारा एवंविधा रामा असणीति-अशनिःविद्युत् , बालानां नरकादौ दारुणदहनहेतुत्वात् 'अप्पसूया वजासुणी'त्ति पाठे तु अप्रसूता-नवयौवना परिणीता अपरिणीता वा सालङ्कारा अनलङ्कारा वा मुण्डा अमुण्डा वा एवंविधा रामा 'सुणी'ति हडकिलाशुनीवत्-मण्डलीवत् 'वज्जेति वा सर्वथा साधुभिर्मोक्षकाङ्क्षिभिः ब्रह्मचारिभिश्च-चतुर्थव्रतरक्षाकाक्षिभिः वर्जनीयेत्यर्थः कायवाङ्मनोभिरिति ६१ ।
'असलि.' अजलप्रवाहः 'असलिलप्पलावो'त्ति पाठान्तरं अजलप्लावः-जलं विना रेल्लिरित्यर्थः ६२ ‘समुद्दरउ'त्ति समुद्रवेगः केनापि धत्तु मशक्यत्वात् 'समद्धरउ'त्ति पाठे तु सम्यक् अर्ध यस्मात् स समर्थः, एवं विधः 'रअ'त्ति वेगः परमस्नेहवतां बान्धवानां परस्परं स्त्रीकलहे सति गृहाधधकरणहेतुत्वात् , भद्रातिभद्राख्यौ श्रेष्टिपुत्राविव ६३॥ १ ॥
अवि याई तासिं इत्थियाणं अणेगाणि नामनिरुत्ताणि पुरिस कामरागप्पडिबढे नाणाविहेहिं उवायसयसहस्सेहिं वहबंधणमाणयंति पुरिसाणं नो अन्नो एरिसी अरी अथित्ति नारीओ, तंजहा-नारीसमा न नराणं अरोओ नारीओ १ । नाणाविहेहिं
Page #146
--------------------------------------------------------------------------
________________
तन्दुलगैचारिकप्रकोर्णकम् [१४१ कम्मेहिं सिपियाईहिं पुरिसे मोहंतित्ति महिलाओ २ पुरिसे मत्ते करंतित्ति पमयाओ ३, महंतं कलिं जणयंतित्ति महिलियाओ ४, पुरिसे हावभावमाईहिं रमंतित्ति रामाओ ५, पुरिसे अंगाणुराए करंतित्ति अंगणाओ ६, नाणाविहेसु जुद्धभंडणसंगामाडवीसु मुहाणगिण्हणसोउण्हदुक्खकिलेसमाइएमु पुरिसे लालंनित्ति ललणाओ ७, पुरिसे जोगनिओएहिं वसे ठावंतित्ति जोसियाओ८, पुरिसे नाणाविहेहिं भावेहिं वण्णंतित्ति वणियाओ ९, काई पमत्त भावं काई पणयं सविन्भमं काई ससई सासिव्व ववहरंति काई सत्तव्व रोरो इव काई पयएसु पणमंति काई उवणएसु उवणमंति काई कोउयनमंति १०, काई सुकदक्वनिरिक्खिएहिं सविलासमहुरेहिं उवहसिएहिं उवग्गूहिएहिं उवसद्देहिं ११, गुरु(गुज्झ)गदरिसणेहिं १२, भूमिलिहणविलिहणेहिं च आरुहणनट्ट
हिं च बालयउवगृहणेहिं च अंगुलिफोडणथणपीलणकडितडजायणाहिं तज्जणाहिं च १३, अवि याई ताओ पासो विव सिउं जे पंकुव्व खुप्पिङ जे मच्चव मरिउं जे अगणिव्व डहिउं जे असिव्व छिजिउं जे १४, २॥ सूत्रं १८ ॥
'अवि याईति पूर्ववत् 'तासिं इ०' तासामुक्तवक्ष्यमा
Page #147
--------------------------------------------------------------------------
________________
१४२ ]
तन्दुलनैचारिकप्रकीर्णकम्
णानां स्त्रीणामधमाधमानां दासीकुरण्डादीनामनेकानि-विविधप्रकाराणि नामनिरुक्तानि-नामपदभञ्जनानि भवंति, 'पुरिसे' इत्यादि यावत् 'नारीउ'त्ति 'नारीभी'त्ति खण्डयति, कथम् ?-ना आ अरी इति, ना इति नानाविधैरुपायशतस हस्रः कामरागप्रतिबद्धान पुरुषान् वधबन्धनं प्रति आ इति-- आणयंति-प्रापयन्ति अरीति पुरुषाणां च नान्य ईदृशः अरि:शत्रः अस्तीति नायः, 'तंजह'त्ति तत्पूर्वोक्तं यथेतिदर्शयति'नारी' नारीणां समा न नराणामरयः सन्तीति नार्यः १ नानाविधैः कर्मभिः-कृषिवाणिज्यादिभिः शिल्पकादिभिश्चकुम्भकार १ लोहकार २ तन्तुवाय ३ चित्रकार ४ नापित ५ विज्ञानैः पुरुषान्मोहयन्तीति-मोहं प्रापयन्तीति धातूनामनेकार्थत्वात विडम्बयंतीत्यर्थः इति महिलाः, यद्वा नानाविधैः कर्मभिः-मैथुनसेवादिभिः शल्यादिभिश्च मस्तकादौ कबर्यादिविज्ञानैः पुरुषान-बाल नरान् मोहयन्तीति-आत्मसान्कुर्वन्तीति स्वस्वार्थ पूरणायेति महिलाः २ 'पुरि०' पुरुषान् मत्तान्उन्मत्तान मुक्तगुरुजनकजननीबान्धवभगिनीमित्रादिलजादीन कुर्वन्तीति प्रमदाः ३ महान्तं कलि-राटिं जनयन्ति-उत्पादयन्तीति महिलिकाः ४ 'पुरि०' पुरुषान् हावभावादिभिः मकारोऽलाक्षणिकः रमयन्ति-क्रीडयन्तीति रामाः, श्रीअरिष्टनेमिना सह गोविंदनितम्बिनीवत् , तत्र हावा:-कामविकाराः भावाः-भावसूचका अभिप्रायाः आदिशब्दात
Page #148
--------------------------------------------------------------------------
________________
तन्दुलगैचारिकप्रकोणकम् [ १४३ विलासा नेत्रविकारादयः ५।
"पुरि०' पुरुषान् , किंभूतान् ? अङ्ग स्वशरीरे पयोधरनितम्बजघनस्म कूपिकादिरूपे अनुरागो येषां ते अनुरागास्तानङ्गानुरागान् कुर्वन्तीत्यङ्गनाः ६ 'नाणा०' नानाविधेषु युद्धभण्डनसभामाटवीषु मुधार्णग्रहणशीतोष्णदुःखक्लेशादिषु पुरुपान लालयन्ति-विविधं कदर्थयन्तीति ललनाः, तत्र युद्धंमुष्टयादिना परस्परताडनं, भण्डनं-वाकलहः, सङ्ग्राम:कुन्तादिना महाजनसमचकलहः, अटवी-अरण्यं तत्र भ्रामणादिकारापणेन मुधा-निष्फलं ऋणं-उद्धारस्तवकारापणेन यद्वा सुधा-निष्फलं 'अण' मिति शब्दकरणगाल्यादिप्रदानं तेन गिण्हणन्ति कामातुरादिप्रकारेण पुरुषग्रहणं तेन शीतेन कोपाटोपात् माघमासादौ वस्त्रोदालनगृहबहिःकरणादिना उष्णेन-स्वकार्यकारापणेनातपादौ भ्रामयन्ति दुःखेनापत्यादिभरणादिपीडादर्शनेन क्लेशेन-रामाद्वियादियोगे सति परस्परकलहोत्पादनेन, आदिशब्दादन्यैरप्यनाचारसेवाद्यनर्थोत्पादनः पुरुषान् पीडयन्तीति ललनाः ७ 'पुरि०' पुरुषान् योगाः-वाहाः स्ववाकायोदयव्यापाराः हास्यकरणाङ्गविक्षेपादयः नियोगा:-आन्तराः स्वमनसि भवाः कामविकारादयस्तैोगनियोगः वशे-स्ववशे स्थापयन्ति-रक्षयन्तीति योषितः, यद्वा पुरुषान् योगनियोगैः-कार्मणवशीकरणादिप्रकारैः स्ववशे स्थापयन्तीति योषितः ८ 'पुरि०' पुरुषान् नानाविधैः
Page #149
--------------------------------------------------------------------------
________________
१४४ ]
तन्दुलवैचारिक प्रकोर्णकम्
भावैः-अभिप्रायविलासादिभिर्वर्णयन्ति कामोद्दीपन गुणान विस्तारयन्तीति वनिताः ६ 'काई पमत्तभावं ० 'ति काश्चित कामिन्यः प्रकर्षेण मत्तभावं - उन्मत्तभावं व्यवहरन्ति - प्रवर्त्त - यन्ति पुरुषाणां पातनार्थं 'काई' काश्रित' प्रकर्षेण जनं नम्रत्वं प्रणतं कुर्वन्ति, किंभूतं ? - सह विभ्रमेण - सविलासेन वर्त्तते यत्तत्सविभ्रमं पुरुषाणां पाशबन्धनार्थं 'काई०' 'सस सासिव्व ववहरंति'त्ति काश्चित् सशब्दं यथा स्यात्तथा व्यवहरन्ति-स्वचेष्टां दर्शयन्तीत्यर्थः क इव ? - ' सासिव्व' श्वासोच्छ्वासरोगिवत् पुरुषाणां स्नेहभावोत्पादनार्थं, 'काई ० ' काश्चित् शत्रुवत् प्रवर्त्तयन्ति मारणार्थं मर्मस्थानग्रहणेन, यद्वा स्वर्त्रादीनां भयोत्पादनार्थ रिपुवत् प्रवर्त्तयन्ति, 'रोरो इव का०' काश्चित्कामतृष्णातृषिता रोर इव - रङ्क इव रंकपुरुषाणामपि पादयोः पादान् वा प्रणमन्ति-लगन्तीत्यर्थः, 'काई ० ' काश्चिदुपनतैः नृत्यप्रकारैरुपनमन्ति सकलाङ्गादिदर्शनार्थं, 'काई ० कोउ ० ' काचित् कौतुकं - वचननयनादिभावं कृत्वा विधाय नमन्ति नराणां हास्याद्युत्पादनार्थं १० ।
9
'काइ' इति पदमग्रेऽपि योज्यम् 'सुकडनिरिक्खिएहिं' ति काश्चित् सुकटाक्ष निरीक्षितैः- सुष्ठुनेत्र विकारनिरीक्षणैः बालान् पातयन्तीति शेषः, 'सविलासमहुरे हिं'ति सविला -
१. काश्चित् सेविता लासं प्रणयं स्नेहं व्यवहरन्ति पुरुषाणां पाशबन्धनार्थं इत्यपि ।
Page #150
--------------------------------------------------------------------------
________________
तन्दुलगैचारिकप्रकोर्णकम् [१४५ सानि च-विलाससहितानि मधुराणि च सविलासमधुराणि एवंविधानि गीतानि वचनानि चेति शेषस्तैः काश्चित् पुरुपान् मोहयन्तीति, 'उपहसिएहिन्ति उपहसितैः काश्चित् हास्यचेष्टाकरणैः कामिनां हास्यमुत्पादयन्तीति, 'उवग्गहिएहिं'ति उपगृहितानि-पुरुषस्यालिङ्गनलिङ्गग्रहणकरग्रहणादीनि तेः काश्चित् नराणां स्वप्रेमभावं दर्शयन्तीति, 'उवसद्देहिति उपशब्दानि-सुरतावस्थायां वलवलायमानादीनि प्रच्छन्नसमीपशब्दकरणानि वा तैः काश्चित् कामिनां कामरागं प्रकटयन्तीति ११ ।
'गुरुगदरिसणेहित्ति गुरुकाणि च प्रौढानि-पयोधरनितम्बादीनि स्थूलोच्चत्वात् सुन्दराणि वा यानि दर्शनानि चआकृतयस्तानि गुरुकदर्शनानि तेदूरस्था एव काश्चित् कामिनः स्ववशे कुर्वन्तीति १ यद्वा 'गु'इति गुह्यप्रकाशनेन पुरुषं पातयन्ति, यद्वा गु-इति गुरु स्वजनकभादिकमपि विप्रतार्याकार्य प्रवर्तयन्ति, 'रु'इति रुदनकरणेन पुरुषं सस्नेह कुर्वन्ति २ 'ग'इति स्वपितुहगमनादिप्रस्तावे पुरुषमत्यन्तं रागवन्तं कुर्वन्तीति ३ 'द'इति दर्शनेन रक्तकृष्णादिदन्तदर्शनेन कामिनो मोहयन्तीति ४ 'रि'इति सम्भाषणे रे मां मुश्च रे! मां मा कदर्थयेत्यादिकथनेन कुरामाः पुरुषं सकामं कुर्वन्तीति आषत्वात् 'रि'इति यद्वा अरि इति रतिकलहे-अरे मया सह मा कुरूपहासमित्यादिरतिकलहकरणेन पुरुष क्रीड
Page #151
--------------------------------------------------------------------------
________________
१४६ ]
तन्दुलगैचारिकप्रकोर्णकम्
यन्तीति आषेत्वात अरि इति ५ 'स'इति अन्योक्तशृङ्गारगीतादिशब्दकरणेन साधूनपि सकामान् कुर्वन्तीति ६ 'ण'इति सकज्जलसविकारसजलाभ्यां, नेत्राभ्यां पुरुषं सकामं स्ववशं सगद्गदं स्वकार्यकर्तारमपराधमोक्तारं कुर्वन्तीति गुरुगदरिसणेहि १२ । ____'भूमिलिहणविलिहणेहिं चेति भूमिलिखनानिभूमौ पादादिनाऽक्षरलेखनानि विलिखनानि-विशेषतो रेखास्वस्तिकादिकरणानि तैः स्वगुह्य पुरुषाणां ज्ञापयन्ति इति भूमि (लेखनवि लेखनैरिति चकारौ अत्र समुच्चयाथौँ 'आरहणनट्टणेहिं च'त्ति आरुहणानि--वंशाग्रादिचटनानि-नर्तनानि-भूमौ नृत्यकरणानि तैः आरुहणनर्तनः पुरुषादिकमाश्चर्यवन्तं कुर्वन्तीति, बालयउवगृहणेहिं चेति बालकाः-मूर्खाः कामिन इत्यर्थः तेषामुपगूहनानि--प्रच्छन्नरक्षणादीनि तैlलकोपगृहनैः कुरण्डाः स्वकामेच्छां पूरयन्तीति, यद्वा बालकाः केशकलापास्तेषामुपगृहनानि-रचनास्वच्छवस्त्राच्छादितादीनि तैमन्मथग्रस्तानधमाधमान स्ववशे कृत्वा बलिवर्दवत् वाहयन्तीति, चशब्दात् कपिवत् भ्रामयन्ति, अश्ववारयन्ति श्रेणिकभार्याधनश्रीराज्ञीवत् , स्वार्थाप्राप्तौ प्राणत्यागमपि कुर्वन्तीति, 'अंगुलि०' अगुलिस्फोटनानि--कडिकाकरणानि यद्वा अङ्गुलीनां परस्परं 'ताडनानि' स्तनपीडनानि--कराभ्यां पयोधरचम्पनानि हस्ताभ्यां कुचमदनानि
Page #152
--------------------------------------------------------------------------
________________
तन्दुलगैचारिकप्रकीर्णकम् [१४७ वा कटितटयातनानि--श्रोणिभागपीडनानि कराभ्यां वक्रगत्या वा तैः कामिनां चित्तान्यान्दोलयन्तीति, 'तज्जणाहिं चेति तर्जनानि-अङ्गुलिमस्तकतृणादिचालनानि तैमन्मथपीडामुत्पादयन्ति कामिनां, चशब्दादुद्भटनेपथ्यकरणैराभरणशब्दोत्पादनः सविलासगत्या चतुष्पथादौ प्रवर्त्तनैरित्याउनेकप्रकारैनैरान् बइल्लतुल्यान् कुर्वन्त्यतः संयमार्थिभिः साधुभिरासां सङ्गस्त्याज्यः सर्वथा सर्व देव इति १३ । ___ तथा 'अवि याईति पूर्ववत् 'ताओ पासो व ववसिउं जे'इति 'जे'इतिप्राकृतत्वात् लिङ्गव्यत्ययः या कुरण्डादयः स्त्रियः सन्ति जगति 'ताउत्ति ताः पुरुषान् पाशवत्नागपाशवागुरादिवन्धनवत् 'ववसितु' धातूनामनेकार्थस्वात् बन्धितु वतन्ते, इह परभवे नराणां बन्धनकारणत्वात् , 'पंकुव्व खुप्पि जे'त्ति 'ताउ'त्ति अग्रेऽप्यनुवर्तते, याः कुलटादयः मन्ति विश्वे ताः नरान् पकवत्--अगाधाबहुलसमुद्रादिकर्दमवत् 'खुप्पिउं० क्षेप्तु खूचयितु वर्तन्ते, 'मच्चुव्व मरिसं जे'त्ति याः स्वैरिण्यादयः सन्ति ताः नरान् मृत्युवत्--कृतान्तवत् 'मत्तु' मारणार्थमित्यर्थः मारयितु प्रवर्तन्ते, 'अगणिव्व डहिउ जे'त्ति या जगति गणिकादयः सन्ति ताः कामिनः अग्निवत् दग्धु-ज्वालयितु परिभ्रमन्ति, 'असिव्व छिजिउजेत्ति याः तरुणीपरिवाजिकादयः सन्ति ताः कौटिल्यकरण्डाः साधूनप्यसिवत--
Page #153
--------------------------------------------------------------------------
________________
१४८ ]
तन्दुलवैचारिक प्रकीर्णकम्
खड्गवत् छेत्तुं--द्विधाकत्तु 'मुत्सहते १४, २ ॥ सू० १८ ॥ अथ स्त्रीवर्णनं पद्येन वर्णयति यथा
असिमसिसारिच्छीणं कंतारकवाडचारयसमाणं । घोर मिउरं धकंदर - चलंतबोभच्छभावाणं ॥ १२२ ॥ दोससयगागरीणं अजससयविसप्पमाणहिययाणं । कइयवपन्नत्तीणं ताणं अन्नायसीलाणं ॥ १२३ ॥ अन्नं स्यंति अन्नं रमंति अन्नस्स दिंति उल्लावं । अन्नो कडअंतरिओ अन्नो पडयंतरे ठविओ ॥ १२४ ॥ गंगाऍ वालुयाए सायरे जलं हिमवओ य परिमाणं । उग्गस्स तवस्स गईं गव्भुप्पत्तिं च विल (वाणि) याए । १२५
सीहे कुड बुयारस्स पुट्टलं कुक्कुद्दा इयं अस्से । जाणंति बुद्धिमंता महिलाहिययं न जाणंति ॥ १२६ ॥ एरिसगुणजुत्ताणं ताणं कइयव्वसंठियमणाणं । न हु भे वीससियन्वं महिलाणं जीवलोगंमि ॥ १२७ ॥ निडन्नयं च वलयं पुष्फेहिं विवज्जियं व आरामं । निदुडियं च धेणु लोएचि अतिल्लियं पिंडं ॥ १२८ ॥ जेणंतरेणं निमिसंति लोयणा तक्खणं च विगसंति । तेणंतरेवि हिययं चित्तं सहस्साउलं होई ॥१२९ ॥
'असिमसि०' नारीणां सर्वथा विश्वासो न विधेयः, किंभूतानाम् ? -- असिमपीसहक्षीणां -करवालकज्जलतुल्यानां,
Page #154
--------------------------------------------------------------------------
________________
तन्दुलवैचारिक प्रकीर्णकम्
[ १४६
,
9
अयमाशयः-यथा खड्गः पण्डितेतरान् नरान् निर्दयतया छेदयति तथाsनार्या नार्योऽपि नरानिह परत्र दारुणदुःखोत्पादनेन छेदयन्ति यथा च कज्जलं स्वभावेन कृष्णं अस्य श्वेतपत्रादिसङ्गमे सति तस्य कृष्णत्वं जनयति तथोन्मत्तनारी स्वभावेन कृष्णा दुष्टान्तःकरणत्वात् तत्सङ्गमे उत्तमकुलोत्पन्नानामुतमानामपि कृष्णत्वमुत्पादयति यशोधनक्षयराजविटम्बनादिहेतुत्वात् पुनः किंभूतानां ? - कान्तारकपाटचारकसमानां - अरण्यकपाटकारागृहतुल्यानाम्, अयमाशयः - यथा गहनवनं व्याघ्राद्याकुलं जीवानां भयोत्पादकं भवति तथा नराणां नार्योऽपि भयं जनयन्ति, धनजीवितादिविनाशहेतुत्वेनेति, यथा प्रतोत्यां कपाटे दत्ते केनापि गन्तुं न शक्यते तथा हृदयप्रतोल्यां नारीरूपे कपाटे दत्ते सति केनापि कुत्रापि धर्मनादौ गन्तु ं न शक्यते, यथा च जीवानां कारागृहं दुःखोत्पादकं भवति तथा नराणां नार्योऽपीति, पुन किंभूतानां :-- 'घोरनि०' घोरो - रौद्रः प्राणनाशहेतुत्वात् निकुरम्बं - घनमगावमित्यर्थः यत्कमिति जलं तस्मादिव दरो--भयं यस्मात् भावात् साङ्केतपुराधिपदेवरतिराजस्येव स निकुरम्बकन्दरः कमित्यव्ययशब्दः उदकवाचकः, चलन् --पुरुषं पुरुषं प्रति भ्रमन् बीभत्सो -- भयङ्करः, इह परत्र महाभयोत्पादकत्वात्, एवंविधो भावः -- आन्तरमायावक्रस्वभावो यासां ताः घोरनिकुरम्बकन्दरचलदूबीभत्सभावास्तासां घोरभावानाम् ॥ १२२ ॥
10 B
Page #155
--------------------------------------------------------------------------
________________
१५० ]
तन्दुलगैचारिकप्रकोर्णकम् 'दोससय०' दोषशतगर्गरिकाणां दोषाः--परस्परकलहमत्सरगालिप्रदानमर्मोद्घाटनकलङ्कप्रदानाजल्प्यजल्पनशापप्रदानस्वपरमाणघातचिन्तनादयस्तेषां शतानि तेषां गगरिकाः भाजनविशेषास्तासां दोषशतगर्गरिकाणां, 'अजस.' यशसः शतानि यशःशतानि न यशःशतान्ययशःशतानि तेषु विसपत--विस्तारं गच्छत् हृदयं--मानसं यासां ता अयशःशतविसर्पहृदयास्तासां तथा 'कइयवत्ति कैतवानि कपटानि नेपथ्यभाषामार्गगृहपरावादीनि ‘पन्नत्ती'ति प्रज्ञाप्यन्तेप्ररूप्यन्ते याभिस्ताः कैतवप्रज्ञप्तयः, यद्वा कैतवानां दम्भानां प्रकृष्टाः ज्ञप्तयो--ज्ञानानि कमलश्रेष्टिसुतापद्मिनीवत् यासु ताः कैतवप्रज्ञप्तयः, यद्वा कैतवेषु प्रज्ञाया-बुद्धराप्तिः--आदानं यासां ताः कैतवप्रज्ञाप्तयस्तासां कैतवप्रज्ञप्तीनां २ कैतवप्रज्ञातीनां वा, तथा 'ताणं'ति तासां नारीणामज्ञातशीलानांपण्डितैरप्यज्ञातस्वभावानां, यदुक्तं'देवाण दाणवाणं मंतं मंतंति मंतनिउणा जे। इत्थीचरियंमि पुणो ताणवि मंता कहं नहा? ॥१॥ जालंधरेहिं भूमीहरेहिं विविहाहिं अंगरक्खेहिं । निवरक्खियावि लोए रमणी दीसइ पभहमजाया॥२॥ मच्छपयं जलमज्झे आगासे पंखियाण पयपंती। महिलाण हिययमग्गो तिन्निवि लोए न दीसंति॥३॥"
इति, यद्वा न ज्ञातं--नाङ्गीकृतं शीलं-ब्रह्मस्वरूप
Page #156
--------------------------------------------------------------------------
________________
तन्दुलगैचारिकप्रकीर्णकम्
[ १५१
याभिस्ताः अज्ञातशीलास्तासां, यद्वा ननः कुत्सार्थत्वात् कुत्सितं ज्ञातं शीलं साध्वीनां याभिः परिवाजिकाभिः योगिन्यादिभिस्ता अज्ञातशीलास्तासां मुनिवरैः प्रसङ्ग कान्तजल्पनैकत्रवासविश्वाससहचलनादिव्यापारो वर्जनीय इति ॥१२३॥
'अन्नं रयंति०' द्विव्यादिपुरुषसम्भवेऽन्यं-स्वभावसमीपस्थं नरं रजंति--अर्थवीक्षणादिना कामरागवन्तं कुर्वन्तीत्यर्थः, पल्लीपतिलघुभ्रातरं प्रति अगडदत्तस्त्रीमदनमञ्जरीवत् , यद्वा स्वकुशीलत्वे केनापि ज्ञाते सति 'अन्नं रयंति'त्ति अन्यद्-विषभक्षणकाष्ठभक्षणादिकं रचयन्ति-कपटेन निष्पादयन्ति यद्वा जारस्य स्वान्तःकरणज्ञापनाय 'अन्नं रयन्ति'त्ति अन्यदात्मव्यतिरिक्तं-तणतन्तुदंडादि रदन्ति-उत्पाटनं कुर्वन्तीत्यर्थः, 'रद विलेखने' इति विलेखनमुत्पाटनमिति, 'अन्नं रमंति'त्ति अन्यं-स्वकान्तव्यतिरिक्तं नरं रमन्तिमैथुनतत्पराः क्रीडन्तीत्यर्थः, पातालसुन्दरीवत्, यद्वा 'अन्नं रयंति'त्ति अन्यं-स्वकान्तव्यतिरिक्तं पुत्रभातृकान्तमित्रादिकं प्रति रामा-अधमकामाः रयि गतौ खु गतौ च रयते रम्बन्ति वा गच्छन्ति तथा द्यूतादिप्रकारेण क्रीडयन्ति वा 'अन्नस्स दिति उल्लावंति अन्यस्य-उक्तव्यतिरिक्तस्य ददति-प्रयच्छन्ति 'उल्लावंति वचनं-बोलरूपं यद्वा अनेकनरपरिवृता अप्यन्यस्य नरस्य मार्गादि गच्छतः स्थितस्य वोत्-प्राबल्येनोल्लापं-मन्मथोद्दीपनशब्दं ददतीति, 'उल्लायंति पाठे तु
Page #157
--------------------------------------------------------------------------
________________
१५२ ]
तन्दुलवैचारिक प्रकोर्णकम्
कामिनरद्वित्र्यादिसम्भवे सति उन्मत्ताः कुरामाः अन्यस्य ददति उल्लातं - प्रबलपादप्रहारमित्यर्थः तथा अन्यः कश्चिद् बलिवद्दरूपः कटान्तरितः - कटान्तर्वर्त्ती प्रच्छन्नरक्षितो भवतीति, तथा अन्यस्तत्कटाक्षवाणसमूहेन ग्लानीकृतः पटकान्तरे - वस्त्रविशेषान्तरे स्थापितो भवेत् ग्लानवदिति ॥ १२४ ॥
'गंगाए० सोहे कु०' अनयोर्व्याख्या - गङ्गायां वालुकां - वेलुकणान् सागरे - समुद्रे जलं - जलपरिमाणमित्यर्थः हिमवतो - महाहिमवन्नगस्य परिमाणम् - ऊर्ध्वाधस्तिर्य परिधिप्रतरघनमानं, उग्रस्य - तीव्रस्य तपसो गतिं -- फलप्राप्तिरूपां गर्भोत्पत्तिं च 'विलयाए 'ति वनिताया- नार्याः सिंहे कुण्डबुकारमिति रूढिगम्यं पुट्टलं - निजजठरोद्भवं 'कुक्कुहाइयंति गतिकाले शब्दविशेषं अश्वे--घोटके जानन्ति - अवगच्छन्ति बुद्धिमन्तः -- प्रज्ञावन्तः महिलायाः कूटकपटद्रोहपरवञ्चनपरायाः प्रबलमन्मथाग्निधगधगायमानायाः अतर्कितातुच्छोच्छलितकलकण्ठोद्गीयमानमधुरगेयध्वनिमृगीकृतमुनिवराया ललाटपट्टतटघटितघनश्रीखण्डतिलकचन्द्रचकोरीकृतचतुरायाः पीनपयोधरपीठलुठनिर्मलामलकस्थूलमुक्ताफलहारश्वेतदृग्विषभुजङ्गमग
,
तविवेक चैतन्यकृतानेकपण्डितायाः हृदयं -- गूढान्तःकरणं न जानन्ति -- न सम्यगवगच्छन्तीति, उक्तश्च — "स्त्री जातौ दाम्भिकता भीरुकता भूयसी वणिग्जातौ रोषः क्षत्रियजातौ द्विजातिजाती पुनर्लोभः ॥ १ ॥ "
Page #158
--------------------------------------------------------------------------
________________
तन्दुलगैचारिकप्रकीर्णकम् [ १५३ न स्नेहेन न विद्यया न च धिया रूपेण शौर्येण वा, नेाचाटुभयार्थदानविनयक्रोधक्षमामाईवैः। लज्जायौवनभोगसत्यकरुणासत्त्वादिभिर्वा गुणगुयन्ते न विभूतिभिश्च ललना दुःशीलचित्ता यतः" ॥ १॥ १२५-१२६ ॥ _ 'एरिसगुण.' ईदृशगुणयुक्तानां-उक्तवक्ष्यमाणलक्षणावितानां तासां नारीणां कपिकवत्-वानरवत् (अ)संस्थितमनसां नैव 'भे' भवद्भिः विश्वसितव्यं महिलानां जीवलोके इति ॥ १२७ ॥ ___'निडन्नयं०' यादृशमिति गम्यते, निर्धान्यकं-धान्यकणविवर्जितं 'खलयंति धान्यपवित्रीकरणस्थानं तादृशं महिलामण्डलमरमणीयत्वात् सुखधान्यकणाभावाच, यादृशं पुष्पैः-सुगन्धिकुसुमैर्विवर्जितं चारामं तादृशं तरुणीमण्डलं शुभभावनाकुसुमरहितत्वात् , यादृशा निर्दु ग्धिका-दुग्धरहिता धेनुः-गौस्तादृशा भ्रष्टव्रतिनी धर्मध्यानदुग्धाभावात् , तथा लोके अपिशब्दः पूरणार्थ यादृशं 'अतिल्लियंति सर्वथा तैलांशरहितं पिण्ड--खलखण्डं तादृशं महिलाव्याघ्रीमण्डलं परमाथन स्नेहतैलविवर्जितत्वात् ॥ १२८॥
जेणंत.' स्त्रीणां येन परमवल्लमेन सर्वार्थसम्प्राप्तिकारकेणान्तरेण-विना लोचनानि-प्रफुल्लनेत्राणि तत्क्षणे निमि
Page #159
--------------------------------------------------------------------------
________________
१५४ ]
तन्दुलगैचारिकप्रकोर्णकम् संति०' सङ्कुचितभावं गच्छन्तीत्यर्थः, च पुनस्तेनैव परमवल्लभेन स्वार्थप्राप्त्यकारकेणान्तरेण-विना विकसन्ति-प्रफुलनेत्राणि भवन्तीत्यर्थः, 'तेणंतरे०' इति प्राकृतत्वात् तृतीया) सप्तमी, अपिशब्द एवार्थे, तथा कुस्त्रीणां हृदयं कदाचित् स्ववल्लभे ( न प्रवर्तते स्ववल्लभे) सत्यपि कदाचित् तासां चित्तं-स्त्रमानसं सहस्राकुलं-स्वकान्तव्यतिरिक्तपुरुषान्तरसहस्रेषु आकुलं मन्मथभावेन परिभ्रमद् भवतीत्यर्थः, शाकिनीवत् , अतो मुनिवरैः-रत्नत्रयरक्षणपरैमुक्तगृहारम्भमरैरासां कुरण्डामुण्डीदासीयोगिन्यादीनां यथा कथञ्चित् परिचयो न कार्य इति । अस्या अन्यदपि व्याख्यान्तरं सद्गुरुप्रसादात् कार्यमिति ॥ १२६ ।। अथोपदेशान्तरं दददाहजड्डाणं वड्डाणं निव्विन्नाणं च निव्विसेसाणं। संसारसूयराणं कहियंपि निरत्थयं होइ ॥१३० ॥ किं पुत्तेहिं पियाहिं वा अत्थेणवि पिंडिएण षहएणं । जो मरणदेसकाले न होइ आलेषणं किंचि ॥१३१॥ पुत्ता चयंति मित्ता चयंति भजाविणं मयं चयह । तं मरणदेसकाले न चयह सुविअजिओ धम्मो॥१३२॥ ____'जड्डाणं व.' जड्डाना-द्रव्यभावमूर्खाणां वड्डानांकेपांचित् मठपारापतसदृशानां वृद्धानां निर्विज्ञानाना-विशिष्टज्ञानरहितानां निर्विशेषाणां-अपवादोत्सर्गज्येष्ठेतरादिविशेपरहितानां संसारशूकराणां एवं विधानां गृहस्थानां साध्वा
Page #160
--------------------------------------------------------------------------
________________
तन्दुलगैचारिकप्रकोर्णकम् [१५५ भासानामपि कथितमपि-उक्तं वक्ष्यमाणं निरर्थकं भवति, ब्रह्मदत्तोदाईपमारकादिवत् ॥ १३० ॥
'किं पुत्ते' पुत्रैः-अङ्गजैः किं १, न किश्चित् , पितृभिर्वा किं १, अर्थेनापि पिण्डितेन मीलितेन बहु केन-प्रभूतेन किं १, नन्दमम्मणादीनामिव योऽङ्गजादिकलापः मरणदेशकाले-मरणप्रस्तावे न भवत्यालम्बनं-आधाररूपं किश्चिदिति ॥ १३१ ॥ ___ 'पुत्ता च०' मातापितरौ पुत्रास्त्यजन्ति 'मित्तं' मित्राणि त्यजन्ति, सहजमित्रपर्व मित्रवत् , भार्याऽपीमं-प्रत्यक्षं जीवन्तमित्यर्थः मृतं वा स्वकान्तं त्यजति, यद्वा भार्याऽपि णमिति वाक्यालङ्कारे आपत्वादकारविश्लेषेऽमयमिति अमृतं-जीवन्तं त्यजति जीवन्तमेव स्वकान्तं मुक्त्वाऽन्यत्-पुरुषान्तरं भतत्वेन प्रतिपद्यते वनमालावत् , यस्मिन् प्रस्तावे ते पुत्रादयस्त्यजन्ति 'त'मिति तस्मिन् प्रस्तावे मरणदेशकाले च न त्यजति 'सु'इति जिनाज्ञापूर्वकदृढभावेन 'वी'ति विशेषेण निरन्तरकरणेनार्जितो आरित्ररूप इति ॥ १३२॥
अथ गाथाचतुष्टयेन धर्ममाहात्म्यं वर्णयन्नाहधम्मी ताणं धम्मो सरणं धम्मो गई पहा य । धम्मेण सुचरिएण य गम्मद अजरामरं ठाणं ॥१३३॥
Page #161
--------------------------------------------------------------------------
________________
१५६ ] तन्दुलगैचारिकप्रकीर्णकम् पीइकरो वनकरो भासकरो जसकरो य । अभयकरो निव्वुइकरो य
सययं पारित्तबिइज्जओ धम्मो ॥१३४।। अमरवरेसु अणोवमरूव भोगोवभोगरिडी य । विन्नाणनाणमेव य लम्भइ सुकरण धम्मेण ॥१३॥ देविंदचकवत्तिणाई रज्जाइं इच्छिया भोगा। एयाई धम्मलाभा फलाइं जं चावि निव्वाणं ॥१३६॥ ____ 'धम्मोत्ता.' धर्मः-सम्यग्ज्ञानदर्शनचरणात्मकः त्राणंअनर्थप्रतिहन्ता अर्थसम्पादकश्च तद्धतुत्वात् धर्मः शरणंरागाधरिभयभीरुकजनपरिरक्षणं, धर्मो गम्यते-दुःस्थितैः सुस्थितार्थमाश्रीयते इति गतिः, धर्मः प्रतिष्ठा-संसारगर्तापतत्प्राणिवगस्याधारः, धर्मण सुचरितेन-सुष्ठु सेवितेन चशब्दादनुमोदनेन साहाय्यदानादिना गम्यते-अवश्यं प्राप्यते अजरामरं स्थानं-मोक्षलक्षणमित्यर्थः देवकुमारवत् ॥ १३३ ॥ ___'पीइकरो' प्रीतिकरः-परमप्रीत्युत्पादकः वर्णकरःएकदिग्व्यापिकीर्तिकरः यद्वा वपुषिः गौरत्वादिवर्णकरः यद्वा शुद्धाक्षरात्मकज्ञानकरः भाकरः-कान्तिकरः यद्वा भाषाकरःवचनपटुत्वमाधुर्यादिगुणकर इत्यर्थः, यशःकरः-सर्वदिग्व्यापिकीर्तिकरः, चशब्दाच्श्लाघाशब्दकरः, तत्र श्लाघातत्स्थान एव साधुवादः शब्दः-अधदिग्व्यापीति, अभयकरो-निर्भय
Page #162
--------------------------------------------------------------------------
________________
तन्दुलगैचारिकप्रकोर्णकम् [१५७ करः निवृत्तिकरः-सर्वकर्मक्षयकरः ‘पारित्तषिइज्जत्ति परत्रद्वितीयः, जीवानां परलोके द्वितीय इत्यर्थः ॥ १३४ ॥ ___ 'अमरवर०' अमरवरेषु-महामहधिकदेवेषु-अनुपमरूपं भोगोपभोगऋद्धयश्च विज्ञानं ज्ञानमेव च लभ्यते सुकृतेन धर्मेण प्रदेशिराजमेघकुमारधन्यानगारानन्दादीनामिव, तत्र भोगाः-गन्धरसस्पर्शाः, यद्वा सकृद् भोज्या अन्नादयः उपभोगा:-शब्दरूपविषयाः यद्वा सकृद् भोगाः पुनः पुनः उपभोगाः ते च वस्त्रपात्रादयः ऋद्धयो-देवदेव्यादिपरिवारभूताः, विज्ञानं-अनेकप्रकाररूपादिकरणं, ज्ञानं-मतिश्रुतावधिरूपं, यदा देवेषु रूपादयः प्राप्यन्ते, इह च 'विन्नाण'त्ति केवलज्ञानं 'नाणं'ति ज्ञानचतुष्कं त्रिकं द्विकं चेति ॥१३५॥
'देविंद.' देवेन्द्रचक्रवर्तित्वानि राज्यानि गजाश्वरथपदातिभाण्डागारकोष्ठागारवप्रलक्षणानि, यद्वा स्वाम्य १ मात्य २ जनपद ३ दुर्ग ४ बल ५ शस्त्र ६ मित्राणीति ७, इप्सिता भोगाः, एतानि धर्मलाभात् फलानि भवन्ति, यच्चापि निर्वाणमिति ॥ १३६ ॥ अथात्रोक्तं निरुपयति
आहारो १ उच्छासो २ संधि ३ सिराओ य ४ रोमकूवाइं ५। पित्तं ६ रुहिरं ७ सुक्कं ८ गणियं गणियप्पहाणेहिं ॥ १३७॥
Page #163
--------------------------------------------------------------------------
________________
१५८ ] तन्दुलगैचारिकप्रकोणकम् एयं सोउं सरीरस्स वासाणं गणियप्पागडमहत्थं । मुक्खपउमस्स इहह सम्मत्तसहस्सपत्तस्स ॥१३८।। एवं सगडसरीरं जाइजरामरणवेयणायहुलं । तह घत्तह काउं जे जह मुच्चह सव्वदुक्खाणं ॥१३९॥
॥ इह तन्दुलवेयालीयपइण्णां सम्मत्तं ।। 'आहारो०' अत्र-प्रकीर्णके जीवानां गर्भे आहारस्वरूपं १ गर्भ उच्छ्वासपरिमाणं २ शरीरे सन्धिस्वरूपं ३ शरीरे शिराप्रमाणं ४ वपुषि रोमकूपानि ५ पित्तं ६ रुधिरं ७ शुक्र ८ चशब्दान्मुहर्तादिकमेतत्पूर्वोक्तं गणितं-सङ्ख्या प्रमाणतो निरूपितं, कैः ?-गणितप्रधानैः-तीर्थंकरगणधरादिभिः॥१३७॥
'एयं सोउं०' एतत्पूर्वोक्तं श्रुत्वा-आकर्ण्य शरीरस्य तथा वर्षाणां गणितं प्रकटं श्रुत्वा, किंभूतं ?-महान् अर्थोज्ञानवैराग्यादिको यस्मात् स महार्थस्तत् यूयं मोक्षपद्ममीहतबाग्छत, किंभूते ? - 'सम्मत्त'त्ति अनन्तज्ञानपर्यायानन्तदर्शनपर्यायानन्तागुरुलघुपर्यायादिसहस्रपत्राणि यत्र तत्सम्यक्त्वसहस्रपत्रं. अत्र-कर्मणि षष्ठी ।। १३८ ।।
'एवं स.' एतच्छरीरशकटं जातिजरामरणवेदनाबहुलं तह धत्तहत्ति तथा यतध्वं-तथा यत्नं कुरुतेत्यर्थः, यद्वा तथा खेटयत 'काउं' कृत्वा-विधाय तपासंयमादिकमिति
................
Page #164
--------------------------------------------------------------------------
________________
तन्दुलवैचारिक प्रकीर्णकम्
[ १५९
शेषः, 'जे' इति पादपूरणे, यथा मुञ्चत, केभ्यः ? - सर्वदुःखेभ्यः, बलसारराजर्षिवदिति ॥ १३६ ॥
॥ इति श्रीहीर विजयसू रिसेवितचरणेन्दीवरे श्रीविजयदानसूरीश्वरे विजयमाने वैराग्यशिरोमणीनां मुक्तशिथिलाचाराणां घनभावघनभव्य शिलीमुख सेवितक्रमण बिसप्रसूनानां श्री आनन्दविमलसूरीश्वराणां शिष्याणुशिष्येण विजयविमलाख्येन पण्डितश्रीगुण सौभाग्य गणिप्राप्ततन्दु लवैचारिकज्ञानांशेन श्रीतन्दुलवैचारिकस्येयमवचूरिः समर्थिता | अत्र मया मूर्खशिरोमणिना जिनाज्ञाविरुद्धं यद् व्याख्यातं लिखितं च तन्मयि रङ्क परमदयां कृत्वाऽऽगमज्ञैः संशोध्यमिति भद्रम् ॥
। इति तन्दुलवेयालिगं विवृत्तितः समाप्तम् ॥
Page #165
--------------------------------------------------------------------------
Page #166
--------------------------------------------------------------------------
________________ मुद्रकःगौतम आर्ट प्रिन्टर्स, नेहरू गेट बाहर, ब्यावर (राज.)