________________
११८ ] तन्दुलगैचारिकप्रकीर्णकम् स्थूलभद्रसतीर्थ्यक३वत् , किंभूतं :-सतिलक--सपुण्ड्र सविशेषं--कुकुमकजलादिविशेषसहितं, केन सह ?-रागेण--ताम्बूलादिरागवताऽधरेण--ओष्ठेन सह सकटाक्षं--अर्धवीक्षणसहितं सविकार-भ्र चेष्टासहितं, यथा तपस्विनामपि मन्मथविकारजनक, तरले-चपले काकलोचनवत् अक्षिणी यत्र तत्तरलाक्षि इति ॥६६॥ ___ 'पिच्छ०' एवं त्वं वहिमृष्टं-बहिर्भागमठारितं पश्यसि-- सरागदृष्टयाऽवलोकयसि, न पश्यसि-अन्धवन विलोकयसि 'उजरं'ति मध्यगतं कलिमलं--अपवित्रं यद्वा न पश्यसि कलिमलस्य--अपवित्रस्य 'उज्जरंति निर्जरणं मोहेन--रतिमोहोदयेन नृत्यन्-भूतावेष्टित इव चेष्टां कुर्वन् 'सीसघडीकंजियं पियसित्ति मस्तकघटीरसमपवित्रं पिबसि--पानं करोषि चुम्बनादिप्रकारेणेति ॥ ७॥ _ 'सीस.' मस्तकोद्भवापवित्ररसं यनिष्ठीवयसि--फत्करोषि जुगुप्ससे--कुत्सां करोषीत्यर्थः यच्च त्वं तदेव 'रागरत्तो' विषयासक्तः मूढो--महामोहं गतः अतिमूञ्छितः-तीव्रगृद्धिं गतः पिबसि ॥ ८॥ ___ 'पूइय०' पूतिकशीर्षकपालं--दुर्गन्धिमस्तककपरं पूतिकनासं--अपवित्रनासिकं पूतिदेहं-दुर्गन्धिगात्रं पूतिकच्छिद्रविवृद्धं--अपवित्रलघुविवरवृद्धविवरं पूतिकचर्मणा--अशुभाजिनेन पिनद्धं-नियन्त्रितम् ।। ६8 ।।