________________
७६ ]
तन्दुलवैचारिक प्रकीर्णकम्
खुज्जे ४ वामणे ५ हुँडे ६, संपइ खलु आउसो ! मणुयाणं हुँडे संठाणे वइ || सू० १४ || संघयणं संठाणं उच्चत्तं आउयं च मणुयाणं । अणुसमयं परिहायह ओसप्पिणिकालदो सेणं ॥ ५० ॥ कोहमयमायलोमा उस्सन्नं वढए य मणुयाणं । कूडतुलकूडमाणा तेणऽणुमाणेण सव्वंति ॥ ५१ ॥ विसमा अज्ज तुलाओ विसमाणि य जणवएसु माणाणि विसमा रायकुलाइ, तेण उ विसमाई वासाई ॥५२॥ विसमेसु य वासेसु हुँति असाराइ ओसहिबलाइ । ओसहिदुब्बल्लेण य, आउं परिहायइ नराणं ॥ ५३ ॥ एवं परिहायमाणे लोए चंद्रव्य कालपक्वम्मि | जे धम्मिया मणुस्सा सुजीवियं जीवियं तेसिं ॥ ५४ ॥
तथा 'आसी य समणा' आसन हे श्रमण ! हे गौतम ! हे आयुष्मन् ! पूर्वं मनुजानां षड्विधानि 'संघयणे' त्तिं संहननानि दृढदृढतरादयः शरीरबन्धा इत्यर्थः, तद्यथा - वज्रमनाराचं १ ऋषभनाराचं २ नाराचं ३ अर्द्धनाराचं ४ कीलिका ५ सेवा ६, वज्रादीनां कोऽर्थः १ - ऋषभः - अस्थिद्वयस्याष्टकः पट्टः १ वज्रमिव वज्रं - - कीलिका २ नाराचंउभयतो मर्कटबन्धः ३ ततो द्वयोरस्थ्नोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेनास्थ्ना वेष्टितयोरुपरि तदस्थि