SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ तन्दुलगैचारिकप्रकीर्णकम् [१४७ वा कटितटयातनानि--श्रोणिभागपीडनानि कराभ्यां वक्रगत्या वा तैः कामिनां चित्तान्यान्दोलयन्तीति, 'तज्जणाहिं चेति तर्जनानि-अङ्गुलिमस्तकतृणादिचालनानि तैमन्मथपीडामुत्पादयन्ति कामिनां, चशब्दादुद्भटनेपथ्यकरणैराभरणशब्दोत्पादनः सविलासगत्या चतुष्पथादौ प्रवर्त्तनैरित्याउनेकप्रकारैनैरान् बइल्लतुल्यान् कुर्वन्त्यतः संयमार्थिभिः साधुभिरासां सङ्गस्त्याज्यः सर्वथा सर्व देव इति १३ । ___ तथा 'अवि याईति पूर्ववत् 'ताओ पासो व ववसिउं जे'इति 'जे'इतिप्राकृतत्वात् लिङ्गव्यत्ययः या कुरण्डादयः स्त्रियः सन्ति जगति 'ताउत्ति ताः पुरुषान् पाशवत्नागपाशवागुरादिवन्धनवत् 'ववसितु' धातूनामनेकार्थस्वात् बन्धितु वतन्ते, इह परभवे नराणां बन्धनकारणत्वात् , 'पंकुव्व खुप्पि जे'त्ति 'ताउ'त्ति अग्रेऽप्यनुवर्तते, याः कुलटादयः मन्ति विश्वे ताः नरान् पकवत्--अगाधाबहुलसमुद्रादिकर्दमवत् 'खुप्पिउं० क्षेप्तु खूचयितु वर्तन्ते, 'मच्चुव्व मरिसं जे'त्ति याः स्वैरिण्यादयः सन्ति ताः नरान् मृत्युवत्--कृतान्तवत् 'मत्तु' मारणार्थमित्यर्थः मारयितु प्रवर्तन्ते, 'अगणिव्व डहिउ जे'त्ति या जगति गणिकादयः सन्ति ताः कामिनः अग्निवत् दग्धु-ज्वालयितु परिभ्रमन्ति, 'असिव्व छिजिउजेत्ति याः तरुणीपरिवाजिकादयः सन्ति ताः कौटिल्यकरण्डाः साधूनप्यसिवत--
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy