SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १४८ ] तन्दुलवैचारिक प्रकीर्णकम् खड्गवत् छेत्तुं--द्विधाकत्तु 'मुत्सहते १४, २ ॥ सू० १८ ॥ अथ स्त्रीवर्णनं पद्येन वर्णयति यथा असिमसिसारिच्छीणं कंतारकवाडचारयसमाणं । घोर मिउरं धकंदर - चलंतबोभच्छभावाणं ॥ १२२ ॥ दोससयगागरीणं अजससयविसप्पमाणहिययाणं । कइयवपन्नत्तीणं ताणं अन्नायसीलाणं ॥ १२३ ॥ अन्नं स्यंति अन्नं रमंति अन्नस्स दिंति उल्लावं । अन्नो कडअंतरिओ अन्नो पडयंतरे ठविओ ॥ १२४ ॥ गंगाऍ वालुयाए सायरे जलं हिमवओ य परिमाणं । उग्गस्स तवस्स गईं गव्भुप्पत्तिं च विल (वाणि) याए । १२५ सीहे कुड बुयारस्स पुट्टलं कुक्कुद्दा इयं अस्से । जाणंति बुद्धिमंता महिलाहिययं न जाणंति ॥ १२६ ॥ एरिसगुणजुत्ताणं ताणं कइयव्वसंठियमणाणं । न हु भे वीससियन्वं महिलाणं जीवलोगंमि ॥ १२७ ॥ निडन्नयं च वलयं पुष्फेहिं विवज्जियं व आरामं । निदुडियं च धेणु लोएचि अतिल्लियं पिंडं ॥ १२८ ॥ जेणंतरेणं निमिसंति लोयणा तक्खणं च विगसंति । तेणंतरेवि हिययं चित्तं सहस्साउलं होई ॥१२९ ॥ 'असिमसि०' नारीणां सर्वथा विश्वासो न विधेयः, किंभूतानाम् ? -- असिमपीसहक्षीणां -करवालकज्जलतुल्यानां,
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy