SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ५२ ] तन्दुलवैचारिकप्रकीर्णकम् ___पुनाई खलु आउसो ! किच्चाई करणिन्जाइ' पोइकराई वनकराइ' धणकराई. (जसकराई) कित्तिकराई, नो य खलु आउसो! एवं चिंतेयव्वंएस्संति खलु बहवे समया १ आवलिया २ खणा ३ आणापारण ४ थोवा ५ लवा ६ मुहुत्ता ७ दिवसा ८ अहोरत्ताह पक्खा १० मासा ११ रिऊ १२ अयणा १.३ संवच्छरा १४ जुगा १५ वाससया १६ वाससहस्सा १७ वाससयसहस्सा १८ वासकोडोओ १९ वासकोडाकोडीओ २०, १। जत्थ णं अम्हे बहूई सीलाई वयाई गुणाई वेरमणाई पञ्चक्खाणाई पोसहोववासाई पडिवजिस्सामो पट्टविस्सामो करिस्सामो, ता किमत्थं आउसो! नो एवं चिंतेयव्वं .भवह ?, अंतरायबहले खलु अयं जीविए, इमेय बहवे वाइयपित्तिय--सिंभिय-संनिवाइया विविहा रोगायंका फुसंति जीवियं २ ॥ सूत्रं १३ ॥ ___ 'पुन्नाइ' इत्यादि गद्यं, खलु निश्चये हे आयुष्मन् ! पुण्यानि-शुभप्रकृतिरूपाणि कृत्यानि-कार्याणि करणीयानिकत्त योग्यानि प्रीतिकराणीति-मित्रादिना सह स्नेहोत्पादकानि वर्णकराणि-एकदिग्व्यापिसाधुवादकराणीत्यर्थः, धनकराणि-सद्रत्नसमृद्धिकराणि कीर्तिकराणि-सर्वदिग्व्यापिसाधुवादकराणीत्यर्थः, नैव च खलु एवार्थत्वात् हे आयुष्मन् !
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy