SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ तन्दुलगैचारिकप्रकीर्णकम् [१०७ पश्च कोष्ठकाः भवन्ति, षट्कोष्ठा स्त्री, कोष्ठकस्वरूपं सम्प्रदायादवगन्तव्यमिति, नवश्रोत्रः पुरुषः, तत्र कर्ण २ घ्राणद्वय २ मुख ७ पायू ८ पस्थ ह लक्षणानि इति, एकादशश्रोत्रा स्त्री भवति, पूर्वोक्तानि नव स्तनद्वययुक्तान्येकादश श्रोत्राणि स्त्रीणां भवन्तीत्येतन्मानुषीणामुक्तं, गवादीनां तु चतुःस्तनीनां त्रयोदश १३ शूकर्यादीनामष्टस्तनीनां सप्तदश १७ निर्व्याघाते एवं, व्याघाते पुनरेकस्तन्या अजाया दश १०, त्रिस्तन्याश्व गोर्द्वादशेति । 'पंच' पुरुषस्य पश्च पेसीशतानि भवन्ति ५०० त्रिंशदूनानि स्त्रियाः ४७० विंशत्यूनानि पश्च पेसीशतानि नपुंसकस्य ४८०, ८॥ सूत्रं १६ ॥ ___ उक्तं शरीरस्वरूपं, अथास्यैवासुन्दरत्वं दर्शयन्नाहअभितरंसि कुणिमंजो (जह) परिअत्तेउ बाहिरं कुज्जा। तं असुई द₹णं सयावि जणणी दुगु छिज्जा ॥ ८३ ॥ माणुस्सयं सरीर पूइयमं मंसमुक्कहड्डणं । परिसंठवियं सोहइ अच्छायणगंधमल्लेणं ॥ ८४ ॥ इमं चेव य सरोरं सीसघडी-मेयमन्जमंसडियमत्थुलुंगसोणियवालुडय-चम्मकोस-नासियसिंघाणयधीमलालयं अमणुनगं सीसघडीभंजियं गलंतनयणं कन्नुहगंडतालुयं अवालुयाखिल्लचिकणं चिलिचिलिगं दंतमलमइलं बीभच्छदरिसणिज्जं अंसुलग
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy