SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ तन्दुलवैचारिकप्रकीर्णकम् [७९ कुडवसेतिकादिप्रमाणानि विषमाणि-असमानि जातानि, चशब्दादनेकप्रकारवञ्चनानि, तथा विषमाणि-अनेकान्यायकारकाणि राजकुलानि वर्तन्ते, अथ तेन कारणेन तुशब्दोऽप्यर्थः वर्षाण्यपि-संवत्सराण्यपि विषमाणि-दुःखरूपाणि जातानीति ॥ ५२ ॥ ___ 'विसमे०' विषमेषु वर्षेषु सत्सु भवन्ति असाराणिसारवर्जितानि औषधिबलानि-गोधूमादिवीर्याणि, औषधिदुर्बलत्वेन नराणामन्येषामपि आयु:-जीवितं परिहीयते-शीघ्र क्षीयते इति ।। ५३ ॥ ___ 'एवं' एवमुक्तप्रकारेण परिहीयमाने लोके कृष्णपक्ष चन्द्रवत् ये धार्मिकाः-धर्मयुक्ताः मनुष्यास्तेषां जीवितं-जीवितकालः सुजीवितं-सुष्टु जीवितं ज्ञातव्यमिति ॥ ५४ ॥ अथ शतवर्षायुःपुरुषस्य कियंतो युगायनादयो भवन्तीति दर्शयन्नाह___ आउसो ! से जहा नामए केह पुरिसे ण्हाए कयपलिकम्मे कयकोउय-मंगलपायच्छित्ते सिरसि पहाए कंठेमालकडे आविडमणिसुवन्ने अहयसुमहग्यवत्थपरिहिए चंदणोकिन-गायसरीरे सरससुरहिगंधगोसीस-चंदणाणु लित्तगत्ते सुहमालावनग-विलेषणे कप्पियहारडहार-तिसरय-पालंबपलंघमाणे कडि--
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy