________________
तन्दुलगैचारिकप्रकीर्णकम्
[१०९
शरीरं-वपुः 'पूइयमंति पूतिमत् अपवित्रमित्यर्थः, केन ?मांसशुक्रहड्डन, हड्डदेश्यमस्थिवाचीति, 'परिसंठवियंति विभूषितं सत 'सोहह'त्ति शोभते, केन ?-आच्छादनगन्धमाल्येन, तत्राच्छादनं-वस्त्रादि गन्धः-कपूरादिः माल्यंपुष्पमालादि, 'इमं चेव य' इत्यादि गद्यं, इदमेव च मनुजशरीर-वपुः शोषंघटीव मस्तकहड मेदश्व-अस्थिकृत् चतुर्थी धातुरित्यर्थः मज्जा च-शुक्रकरः षष्ठो धातुरित्यर्थं मांसं चपललं तृतीयो धातुरित्यर्थः, अस्थि च-कुल्यं पञ्चमो धातुरित्यर्थः मस्तुलुङ्गश्च-मस्तकस्नेहः शोणितं च-रुधिरं द्वितीयो धातुरित्यर्थः वालुण्डकश्च-अन्तरशरीरावयवविशेषः चर्मकोशश्च-छविकोषः नासिकासिवानश्च-घ्राणमलविशेषः धिङ्मलं च-अन्यदपि शरीरोद्भवं निन्द्यमलं तानि तेषामालयं-गृहमित्यर्थः अमनोज्ञकं-मनोज्ञभाववर्जितं शीर्षघटी-करोटिका तया भञ्जितं-आक्रान्तमित्यर्थः, गलनयनं कर्णोष्ठगण्डतालुकं अवालुया इति लोकोक्त्या अवालुखिल्लश्च खिल इति जनोक्तिः ताभ्यां चिक्कणं-पिच्छलमित्यर्थः 'चिलिचिलिय'मिति चिगचिगायमानं धर्मावस्थादौ दन्तानां मलं दन्तमलं तेन 'महल'त्ति मलिनं-मलीमसमित्यर्थः, बीभत्सं-भयङ्करं दर्शन-आकृतिरवलोकनं वा रोगादिना कृशावस्थायां यस्य वपुषस्तद् वीभत्सदर्शनं, 'अंसलग'त्ति अंसयोः-स्कन्धयोः 'बाहुलग'त्ति बाह्वोः-भुजयोः अगुलीनां-करशाखानां 'अंगुहग'त्ति अङ्गु