SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १२६ ] तन्दुलगैचारिकप्रकोर्णकम् कादिः कर्णमलः श्लेष्मा-कण्ठमुखश्लेष्मा 'सिंघाणउत्ति नासिकाश्लेष्मा चशब्दादन्योऽपि जिह्वामलगुह्यमलकक्षामलादिः, किंभूतः ?-'पूईओ य'त्ति पूतिको-दुर्गन्धस्तथाऽशुचिसर्वप्रकारैरशुभं मूत्रपुरीषं-प्रस्रावगूथं एषः-अनन्तरोक्तस्ते-तवात्मनो गन्धः ॥ १२१ ॥ अथ वैराग्योत्पादनार्थ स्त्रीचरित्रं दर्शयति, यथा जाओ चिय इमाओ इत्थियाओ अणेगेहिं कइवरसहस्सेहिं विविहपासपडिबद्धेहिं कामरागमोहहिं वनियाओ ताओऽवि एरिसाओ, तंजहा-पगइविसमाओ ? (पियरुसणाओ कतिपयइ-चडुप्परुन्नातो अवकहसिय-भासियविलासवीसंमभूयाओ अविणयवातुलीउ मोहमहावत्तिणीओ विसमाओ) १ पियवयणवल्लरीओ २ कइयवपेमगिरितडीओ ३ अवराहसहस्सघरणीओ ४ पभवो सोगस्स ५ विणासो बलस्स ६ सूणा पुरिसाणं ७ नासो लजाए ८ संकरो अविणयस्स ९निलयो नियडीणं १० खाणी वइरस्स ११ सरीरं सोगस्स १२ भेओ मजायाणं १३ आसाओ रागस्स १४ निलओ दुचरियाण १५ माईए संमोहो १६ खलणा नाणस्स १७ चलणं सोलस्स १८ विग्यो धम्मस्स १९ अरी साहूणं २० । दूसणं आयारपत्ताणं २१ आरामो कम्मरयस्स
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy