________________
तन्दुलवैचारिकप्रकीर्णकम्
[७१
समुदयसमिइसमागमेणं सा एगा उसण्हसण्हियाति वा अट्ठ उसण्हसण्डियाउ सा एगा सहसण्हिया अट्ठ सहसण्हिया सा एगा उद्धरेणू अट्ट उद्धरेणू सा एगा तसरेणू अट्ठ तसरेणु खा एगा रहरेणू अट्ठरहरेणूहि एगे देवकुरुउत्तरकुराणं मणुपाणं वालग्गे अट्ठ देवकुरुउत्तरकुरुवालग्गा से एगे हरिवासम्मगवासाणं मणुयाणं वालग्गे, एवं रम्मयहेरण्णहेमवएरण्णबयाणं मणुस्साणं पुनविदेहअवरविदेहाणं मणुस्साणं, अट्ठ अवविदेहाणं मणुस्साणं वालग्गा सा एगा लिक्खा अट्ठ लिक्खाओ सा एगा जूया अट्ट जूआओ से एगे जत्रमज्मे अट्ठ जवमझे से एगे अंगुले एतेणं अंगुलपमाणेणं छ अंगुलाइं पाओ बारस अंगुलाई वितत्थी चउवीस अंगुलाई रयणी अडयालीसअंगुलाई कुच्छी छण्णउअंगुलाई से एगे अक्खेति पा दंडेति वा धणुति वा जुएति वा मुसलेति वा नालियाति पा, एतेणं धणुप्पमाणेणं दो धगुस्सहस्साइं गाउयमिति । ___ तथा ते प्रथमारकमनुष्याः षट्पञ्चाशदधिकद्विपृष्ठकरण्ड
शताः प्रज्ञप्ताः तीर्थङ्करैरिति, तथा तुवरीप्रमाणाहाराः षण्माभावशेषे आयुषि स्त्रीपुरुषयुगलप्रसराः एकोनपञ्चाशदिनाप
पालका दिनत्रये आहारेच्छाः १, द्वितीयारके तु द्विक्रोशोचाः १२८ पृष्ठकरण्डकाः चतुःषष्टिदिनापत्यपालकाः बदरमाणाहारकाः दिनद्वये आहारेच्छवः २, तृतीये अरके क्रोशोचाः ६४ पृष्ठकरण्डकाः ७६ दिनापत्यपालकाः आमलक