________________
२१
नवनवतिं रोमकूपशतसहस्राणि निर्वर्त्तयति, रोम्णां - तनुरुहाणां कूपा इव कृपा रोमकूपा रोमरन्ध्राणीत्यर्थः तेषां नवनवतिलक्षा इति केशश्मश्रुभिर्विना, तत्र केशाः - शिरोजाः श्मश्रूणि - कूर्च - केशाः ६६,००,०००, केशश्मश्रुभिः सह 'अड्डुडाउ' त्ति सार्धाः तिस्रो रोमकूपकोटी: निर्वर्तयतीति ३,५०,००,०००, अष्टमे मासे तु शरीरमाश्रित्य 'वित्तीकप्पे 'त्ति निष्पन्नप्रायो जीवो भवतीति ८ ॥ सूत्र- २ ॥
अत्राधिकारे इन्द्रभूतिः जनोपकाराय त्रैशलेयं सर्वज्ञं सर्वभूतदयैकरसं प्रश्नयति यथा
जीवस्स णं भंते! गव्भगयस्स समाणस्स अस्थि उच्चारेइ वा पासवणेइ वा खेलेइ वा सिंघा - णेइ वा वतेइ वा पित्तेइ वा सुक्केइ वा सोणिएइ वा ?, नो इणडे समट्ठे १ । से केणद्वेणं भंते! एवं gar जीवस्स णं गन्भगयस्स समाणस्स नत्थि उच्चारेइ वा जाव सोणिएइ वा ?, गोयमा ! जीवे णं गभगए समाणे जं आहारं आहारेह तं चिणाइ सोइंदियत्ताए १ चक्खुरिंदियत्ताए २ घाणिंदियताए ३ जिभिदियत्ताए ४ फासिंदियत्ता ५ अट्ठिअट्ठिमिंज के समंसुरोमन हत्ताए से एएणं अट्ठेणं गोयमा ! एवं वुच्चइ जीवस्स णं गग्भग यस्स समाणस्स नत्थि उच्चारेइ वा जाव सोणिएइ वा २ ॥ सूत्र- ३ ॥